SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી ૧૯ ૩ अ. जुहुवाथे जुहुविषे जुहुवे आ. जुत्रुः श्व. जुहुविध्वे वे जुहुविवहे जुहुविमहे । हवासीष्ट हुवासीयास्ताम् हब सीरन् हुवासीष्ठाः बासीयास्थाम् हवासीध्वम् हवासीय हवासीवहि हवासीमहि । हुवाता खातारौ हुवातारः ह्वातासे हवानासाथे वाताध्ये ह्वाताहे ह्वातास्वहे हुवातास्महे । वास्येते हवास्यन्ते बास्ट से वास्योये हुवास्टाध्वे वास्यावहे वास्यामहे । अवास्यत अवास्येताम् अवास्यन्त अहूवास्यथाः अवास्येथाम् अवास्यध्वम् अवास्ये अवास्यावहि अवास्यामहि। हयाः हूयास्व वास्यते वास्ये अहत् अन् अहम अबत अहन् अहाम । जुहाव जुबत: जुनेथ जुविथ, जुवतुः जुद्व जुहार/जुहुन, जनावर जुहुविम | हृवात् हूयास्ताम् हूयासुः हूर म् हूयास्त हृयारमा ह्वाता हातारी हातारः हातासि हातास्थः हातास्थ ह्वातास्मि ह्वातास्व: हाताम: हस्थति हास्यतः हास्यन्ति हास्यसि हास्यथः हास्यथ हास्वामि हूबास्थाव हास्याम । अगारपत् अनास्थताम् अवास्पन् अहूनास्यः अनास्यतम् अहूनास्यत अवास्यम् अवास्याव अनास्याम। हायते हयेते हायसे गयध्वे हुये हूण्यावहे यावहे । हुनयेत हाययाताम् हुनयेरन् हुनयेथाः येयाथाम् गयेध्वम् हायेय চুনছি हवयेमहि । हायताम् होताम् इनायन्ताम् यस्व होथाम् वयध्वम् हुवयावहै हृदयामहै। अवयत अहूक्योनाम अहवयन्त अहवयथाः अहवयेथाम् अहवयध्वम् अहवये अहवयावहिं अहूक्यामहि । अवास्त अहवासाताम् अहवासत अहवास्थाः अहासाथाम् अहवाद्ध्वम्-ध्वम् । अह्वासि अहवास्वाहे ___ अवारमहि । अवत अह ताम् अहवन्त अहवथा: अहू वेथाम् अह्वधनम् अहवे अहवाबहि अनुबामहि। जुहुवे जुहुबाते 996 वहीं [बहू ] प्रापणे 6 व. वहति वहतः वलि वहथः वहामि वहावः स. वत् वहेताम् वहेतम् org. वहन्ति वहथ वहामः । वहेयुः वहेत वहेम । व. हरयन्ते गयेथे वहे: वहेयम् वहेय बनाम वहतम् वहन्तु वहत वहाम। वहाव वतु वहतात. वह वहतात्, वहानि अवहत् अवहः अवम् ह्य. अपहन् अवहताम् अवहतम् अबहाव अवहत अवहाम। अ. अमाक्षी अवाक्षीः अवाक्षम् अवोढाम् अबढिम अवाक्ष अक्षुः अवेद अवाक्ष्मः । अ. प. उवाह रहत; यहिथ/उवाढ ऊपथुः उवाह/उवह, ऊहिव उह्यातू उहाास्ता ऊह ऊहिम । उन्हामुः आ. प. जुहुविरे उगासम् उह्यास्व उधास्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy