SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ૧૯૪ અભિનવ લઘુપ્રક્રિયા वोढारी वोढास्थः वाढास्वः क्रि. अवक्ष्यत अवक्ष्यथाः अवक्ष्ये अवक्ष्येताम् अवक्ष्येथाम् अवक्ष्यावहि अवक्ष्यन्त अवक्ष्यध्वम् अवक्ष्यामहि । श्व. वोढा वोढासि वोढास्मि भ. वक्ष्यति वक्ष्यसि वक्ष्यामि वोढार: वाढास्थ वाढास्मः । वक्ष्यन्ति वक्ष्यथ वक्ष्यामः । वक्ष्यतः वक्ष्यथ: वक्ष्यावः अवक्ष्यत् अवश्य: अवश्यम् अवक्ष्यताम् अवक्ष्यातम् अवक्ष्याव अवक्ष्यन् अवक्ष्यत अवक्ष्याम । वहेते वहते वहसे वहेथे वहे प. स. वहेत वहेथाः वहाबहे वहेयाताम् वयाथाम् वहेवहि वहेताम् वहेथाम् वहावहै वहन्ते वहध्वे वहामहे । वहेरन् वहेध्वम् वहेमहि । वहन्ताम् वहध्वम् वहामहै । वहताम् वहस्व 997 वोश्वि [श्वि] गति-वृद्धयोः ४, २५ व. श्वयति श्वयतः श्वरन्ति श्वयसि श्यथ: श्वयथ श्वयामि श्वयाव श्याम । श्वयेतू श्वयेनाम् श्येयुः श्वये: भ्वोतम् श्वयेत श्वोयम् श्क्ये व श्वयेम । श्वयतु वयतात् वयताम् श्वयन्तु श्वय/वातात् श्वयतम् श्वयत श्वयानि श्याव श्वयाम । ह्य. अश्वगत अश्वयताम् अश्वयन अश्चयः अश्वगतम् अश्वयत अश्वयम् अश्श्याव अश्श्याम । अ. अश्वत् अश्वताम् अश्वन अश्वः अश्वतम् अश्वत अश्वम् अबाव अवाम । अशिश्वियत् अशिश्वियताम् अशिश्वियन् अशिश्चियः अशिश्वियतम् अशिश्वियत অহিখ্রিসমু अशिश्वियाव अशिश्वियाम । अश्वयीत् अश्वयिष्टाम् अधियिषुः अवयी अश्वयिष्टम् अधियिष्ट अवधिषम् अवयिष्व अवयिष्म । शुशाव मुगुवतुः शुशुवुः शुशविथ शुशुवथुः शुगुन सुशान शुशन शुशुगिन शुशुनिम । शिवाय शिश्वियतुः शिनियुः হিািযিথ शिश्चियथुः शिभिनय शिवाय शिश्वय शियिता शिविधिम । ह्य. अवहत अवथाः अवहे अ. अवाढ अवोढाः अवहेताम् अवहे थाम अवहावहि अवक्षाताम् अवक्षाथाम् अवक्षि ऊहिषे ऊहे अवहन्त अवध्वम् अवहामहि । अबक्षत अबोदवम् अवगइट्वम् अवक्ष्महि । ऊहिरे ऊहिंध्वे-दवे अहिमहे । वक्षीरन् वक्षीध्वम् वक्षीमहि । वोढारः वोढाध्वे वाढास्महे । वक्ष्यन्ते वक्ष्यध्वे वक्ष्यामहे । अवश्व हि ऊहाते ऊहाथे ऊहिवहे वक्षीयांस्ताम् वक्षीयास्थाम् वक्षीवहि वोदागै वोढासाथे वोढास्वहे वक्ष्येते वक्ष्येथे वक्ष्यावहे आ. वशीष्ट वक्षीष्ठाः वक्षीय वोढा वोढासे वोढाहे भ. वक्ष्यते वक्ष्यसे वक्ष्ये आ. शूगन् शूयाः शूपासम श्वयिता यितासि श्वयितास्मि शूणस्ताम् शूयासुः शूयास्तम् शूयास्त शूयास्त्र शूास्म । अयितारौ श्वयितारः वयितास्थ: जयितास्थ श्बथितास्वः श्वयितास्मः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy