SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી ૧૯૫ ॐ बसे: गतम् .... बदेः नदेयम् अ. भ.. श्वयेष्यति श्वयिष्पतः श्वयिष्यन्ति । 999 वसं [वस्] निवासे - १सयु. श्व यष्यसि श्वयिष्यथः श्वयिष्यथ व. नसति वसतः नसन्ति प्रवयिष्यामि बयिष्यावः श्वयिष्यामः । नससि जसथः बसथ अवयिष्यत् अवयिष्यताम् अश्वयिष्यन् सामि नसानः सामः । अश्वयिष्यः अश्वयिष्यतम् अवयिष्यत स. सेत् बसेताम् बसेयुः अश्वयिष्यम् अवयिष्याव अश्वयिष्याम || बसेतम् बसेत नसेयम् नसेव सेम । 998 वद [वद् ] व्यक्तायां वाचि स्पष्ट eb. नसतु/नसतात् नसताम् नसन्तु व. पदति गदतः बदन्ति गस/ बसतम् बसत बदसि गदथः बदथ सानि नसाग नसाम । बदामि बदागः बदामः । अवसत् अनसताम् अगसन् स. गदेत् बदेताम् बदेयुः अनसः अनसतम् अनसत बदेत अगसम् अगसान अगसाम । गदेव बदेम । अनात्सीत् अनात्ताम् अपात्सुः प. बदतु/वदतात् बदताम् नदन्तु अनात्सीः अगाक्तम् अनात्त बदतम् गदत अनात्सम् अनात्स्व अनात्स्म । बदानि गदाव बदाम । उनास ऊषतु: ऊषुः अगदत् अब्दताम् अगदन् रोस्थ/उासिथ ऊपथुः ऊष अगदः अवदतम् अगदत उपास/उास ऊषिण ऊषिम। अगदम् अवदान अनदाम । आ. उष्यात् उष्यास्ताम् उष्यासुः अ. अनादीत् अवादिष्टाम् अधादिषुः उष्याः उष्यास्तम् उज्यास्त अनादी: अनादिष्टम् अनादिष्ट उष्यासम् उष्यास्व उष्यास्म । अवादिषम् अवादिष्व अनादिष्म । जस्ता जस्तारौ गस्तार: उनाद ऊदतु: नस्तासि नस्तास्थः बस्तास्थ ऊादिथ ऊदथुः बस्तास्मि जस्तास्वः बस्तास्मः । उषाद/उाद ऊदिन ऊदिम । भ. बत्स्यति गत्स्यतः वात्स्यन्ति आ. उद्यात् उद्यास्ताम् उद्यासुः गत्स्यसि गत्स्य थ: वत्स्यथ उद्याः उद्यास्तम् गत्स्यामि मत्स्थानः मत्स्यामः । उद्यासम् उद्यास्व उद्यास्म । क्रि. अगत्स्यत् अगत्स्यताम् अवत्स्यन् बदिता बदितारी गदितारः अगत्स्यः अगत्स्यतम् अगत्स्यत गदितासि वदितास्थः अदितास्थ अगत्स्यम् अगत्स्यान अगत्स्याम ॥ बदितास्मि बदितास्वः बदितारमः । 955555555555453 गदिष्यति गादिष्यतः अदिष्यन्ति है अथ अदादिगणः । गदिष्यसि जादिष्यथः बदिष्यथ KEEEEEEEET नदिष्यामि गदिष्यान. अदिष्यामः । । 1058 अदक [अ] अक्षणे- मा. क्रि. अादिष्यत् अादिष्यताम् अबादिष्यन् व. अक्ति अक्तः अदन्ति अमदिव्यः अादिष्यतम् अनादिष्पत अत्सि अत्थः अत्थ अादिष्यम् अनादियान अादिष्याम || अदिम अद्वः अद्मः । श्व. ऊद . भ. शदयात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy