SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५० चकृषे चकृषिथे चकृषे . मा. कृक्षीष्ट कृक्षीष्ठाः कृक्षीय व. ऋष्टा क्रष्टासे ऋष्टाहे क्रष्टारौ અભિનવ લઘુપ્રક્રિય चकृषाते चकृषिरे चकृषाये चकृषिध्वे चकृषिवहे चकृषिमहे ।। कृशीयास्ताम् कृक्षीरन् कृक्षीयास्थाम् कृशीध्वम् कृक्षीवहि कृशीमहि । ऋष्टारो ऋष्टारः ऋष्टासाथे क्रष्टावे क्रष्टास्वहे क्रष्टास्महे। कर्टारौ कारः कर्टासाथे कर्टाध्वे कीस्वहे कष्टस्मिहे । मा. कृष्यात् कृण्या: कृष्यासम् की कासि की क्रष्टा क्रष्टासि क्रष्टास्मि भ. पक्ष्यति कक्ष्यसि कामि क्रश्यति क्रक्ष्यसि ऋष्यामि अकात् अका : अकलम् अक्रक्ष्यत् अक्रक्ष्यः अक्ष्यम् कृषते की कष्ट से कहे कक्ष्यसे कक्ष्ये कृष्यास्ताम् कृष्यासुः कृष्यास्तम् कृष्यास्त कृण्यास्व कृष्यास्म । कारौ कारः कष्टस्थिः कष्टस्थि कीस्वः कास्मः । ऋष्टारः क्रष्टास्थः क्रष्टास्थ क्रष्टास्व: क्रष्टास्मः । कक्ष्यतः कक्ष्यन्ति कक्ष्यथ: कक्ष्यथ कावः कामः । क्रश्यत: क्रश्यन्ति থ: क्रक्ष्यथ क्रश्याकः क्रक्ष्याम । अकाताम् अकान् अकातम् अकात अकाव अकाम । अक्रक्ष्यताम् अक्रदयनू अक्रक्ष्यतम् अक्रक्ष्यत अक्रक्ष्याव अक्रदयाम । कृषन्ते कृषेथे कृषध्वे कृषावहे कृषामहे । कृषेयाताम् कृषेरन् कृषेयाथाम् कृषध्वम् कृषेवहि कृषेमहि । कृषेताम् कृषन्ताम् कृषेथाम् कृषध्वम् कृषावहै कूषामहै । अकृषेताम् अकृषन्त अकृषेथाम् अकृषध्वम् अकृषावहि अकृषामहि । । अकृक्षायाम् अकृक्षन्त अकृक्षाथाम् अकृड्ढ्वम्- नवम् अकृश्वहि अकृक्ष्महि । अकृक्षाताम् अकृक्षन्त अकक्षाथाम् अकृक्षध्वम् अकृशावहि अकृशामहि ।। कृषेते कृषसे स. कृषेत कृषेथाः कृष्य कृषताम् कृषस्त्र कृष अकृषत अकृषथाः क्रक्ष्यते कक्ष्येते क्रश्यन्ते ऋक्ष्येथे ऋक्ष्यध्वे क्रक्ष्यावहे ऋक्ष्यामहे । काते कोते कान्ते कासे कधि कर्याध्वे कों कक्षावहे कामहे । अक्रक्ष्यत अक्रक्ष्येताम् अक्रक्ष्यन्त अक्रक्ष्यथा: अक्रक्ष्येथाम् अक्रक्ष्यध्वम् अक्ष्ये अक्रक्ष्यावहि अक्रश्यामहि । अकात अकोताम् अकान्त अकदर्यथाः अगेथाम् अकाध्वम् अकणे अकावहि अकामहि । 1320 मुचुलती [ मुच्] मोक्षणे । यु. व. मुञ्चति मुञ्चतः मुञ्चन्ति मुञ्चसि मुञ्चथः मुञ्चथ मुञ्चामि मुञ्चावः मुञ्चामः । मुञ्चेताम् मुञ्चेयुः मुञ्चेः मुञ्चेतम् मुञ्चेत मुञ्चेयम् मुञ्चेव मुञ्चेम । मुञ्चतु/मुञ्चतात् मुञ्चताम् मुञ्चन्तु मुञ्च/मुञ्चतात् मुञ्चतम् मुञ्चत मुञ्चानि मुञ्चाव मुञ्चाम । अमुञ्चत् अमुञ्चताम् अमुञ्चन् अमुञ्चा अमुञ्चतम् भमुञ्चत अमुञ्चम् अमुञ्चाव अमुञ्चाम । मुञ्चेत् अकृष अकृष्ट अकृष्टाः अकृक्षि अकृक्षत अकृक्षथाः अकृक्षि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy