SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४२ અભિનવ લધુપ્રક્રિયા घातारः घातास्थ स्तर्तारौ श्व. स्तर्ता स्तासि स्तर्तास्मि भ. स्तरिष्यति स्तरिष्यसि स्तरिष्यामि स्तर्तारः स्तस्थि स्तस्मिः। स्तरिष्यन्ति स्तरिष्यथ स्तरिष्यामः . स्तस्थिः स्तस्विः स्तरिष्यतः स्तरिष्यथः स्तरिष्याव: म. धोता घातासि घातास्मि धविष्यति धविष्यसि धविष्यामि घाष्यति धोष्यसि धोष्यामि अधविष्यत् अधविष्यः अधविष्यम् अधोष्यत् अधोष्यः अधोष्यम धातारी घोतास्थः धातास्वः धविष्यतः घविष्यथः थविष्यावः धोष्यतः धोष्यथ: धोष्याव: अधविष्यताम् अधविष्यतम् अधविष्याव अधोष्यताम् अधोष्यतम् अधोष्याव घातास्म: । धविष्यन्ति धविष्य धविष्यामः । धोष्यन्ति धोष्यथ घोष्यामः । अधविष्यन् अधविष्यत अधविष्याम। अधोष्यन् अधोष्यत अधोण्याम । क्रि. अस्तरिष्यत् अस्तरिष्यः अस्तरिष्यम् क्रि. स्तृणुते स्तृणुषे स्तृण्वे अस्तरिष्यताम् अस्तरिष्यन अस्तरिष्यतम् अस्तरिष्यत अस्तरिष्याव अस्तरिष्याम । स्तृण्वाते स्तृण्वते स्तृण्वाथे स्तृणुध्वे स्तृणुवहे/वहे स्तृणुमहे/महे । स्तृण्वीयाताम् स्तृण्वीरन् स्तृण्वीयाथाम् स्तृण्वीध्वम् स्तृवीवहि स्तृण्वीमहि । स. स्तृण्वीत स्तृण्वीथाः स्तृण्वे स्तृणुताम् स्तृणुष्व स्तृण्वाताम् स्तृण्वाथाम् स्तृणवावहै स्तृण्वताम् स्तृणुध्वम् स्तृण्वामहै । स्तृगवे स्तृणोमि 17 1292 स्तृ गद [१] आच्छादने. ki . व. स्तृणोति स्तृणुातः स्तृण्वन्ति स्तृणोषि स्तृणुथ: स्तृणुथ स्तृणुवः स्तृण्वः स्तृणुमः/स्तृण्मः। स्तृणुयात् स्तृणुयाताम् स्तृणुयुः स्तृणुयाः स्तृणुयातम् स्तृणुयात स्तृणुयाम् स्तृणुयाव स्तृणुयाम । स्तृणोतु/स्तृणुतात् स्तृणुताम् स्तृण्वन्तु स्तृणु , स्तृणुतम् स्तृणुत स्तृगवानि स्तृणवाव स्तृणवाम । अस्तुणोत् अस्तणुगम् अस्तावन् अस्णोः अस्तृणुतम् अस्तणुत आतृणवम् अस्तृणव- व अस्तृणम-म । अस्तीत् अस्तासम् अस्ताए। अस्तार्षीः अस्ताष्टम् अस्ताष्ट' अस्तार्षम् अस्ताव अस्तार्म । तस्तार तस्तरतु: तस्तरुः तस्तर्थ तस्तरथुः तस्तर तस्तार/तस्तर तस्तरिव तस्तरिम । आ. स्तयत् स्नर्यास्ताम् स्तर्यासुः स्तर्याः स्तर्यास्तम् स्तर्यास्त स्तर्यासम् स्तर्यास्त्र स्तस्मि । अस्तृणुत अस्तृण्वाताम् अस्तृण्वत . अस्तृणुथाः अस्तृण्वाथाम् अस्तृणुध्वम् अस्तृवि अस्मृणुवहिं/प्वहि अस्तृणुमहि/महि अ. अस्तृत अस्तपाताम् अस्तषत अस्तृयाः अस्तृषाथाम् अस्तृड्ढवम्-दवम् अस्तृषि अस्तृष्वहि अस्तृष्महि । अस्तरिष्ट अस्तरिषायाम् अस्तरिषत अस्तरिष्ठाः अस्तरिषाताम् अस्तरिद्ध्वम् दवम् -प्वम् अस्तरिषि अस्तरिष्यहि अस्तरिष्महि । तस्तरे तस्तराते तस्तरिरे तस्तराथे तस्तरिदवे ध्वे तस्तरे तस्तरिवहे तस्तरिमहे । आ. स्तषीष्ट स्तषीयास्ताम् स्तषीरन् स्तषीष्ठाः स्तपीपास्थाम् स्तुपीइवम् स्तषीय स्तृपीवहि स्तषीमहि । स्तरिपीष्ट स्तरिषीयास्ताम् स्तरिषीरन् स्तरितीष्ठाः स्तरिषीयास्थाम् स्तरिषीध्वमू-ढवम् स्तरिषीय स्तरिषीवहि स्तरिषीमहि । तस्तरिषे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy