SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ૨૪૧ ધાતુ રૂપાવવી क्रि. अचेष्यत अचेष्यथाः अचेष्ये भ. अचेष्येताम् अचेष्येथाम् अचेष्यावहि अचेष्यन्त अचेष्यध्वम् अचेष्यामहि । धविष्यते धविष्यसे धविष्ये घोष्यते धाष्यसे घोष्ये धविष्येते धषिष्येथे धविष्यावहे धाष्येते धोयेथे घाण्यावहे धविष्यन्ते धविष्यध्वे धविष्यामहे । धेष्यन्ते धेष्यध्वे घोष्यामहे । क्रि. व. धूनुतः अधविष्यत अघविष्येताम् अधविष्यन्त अधरिष्यथाः अघविष्येथाम् अधविष्यध्वम् अधविष्ये अधविध्यावहि अरिष्यामहि । अघोष्यत अधेष्यताम् अधोष्यन्त अधोव्यथाः अधाष्येथाम् अघोप्यध्वम् अधेष्ये अधोष्यावहि अधोष्यामहि । धूनान धुन्वन्ति धूनाषि धूनुथः धूनुथ धूनामि धूनुवः/ः धूनुम:/न्मः । धू नुयात् धू नुयाताम् धूनुयुः धूनुयाः धू नुयाथाम् धू नुयात धूनुयाम् धूनुयाव धूनुयाम । धुनोतु धू नुतात् धूनुताम् धूम्वन्तु धूनु/धू नुतात् धूनुतम् धू नुत धूनवानि धूनवाव धूनवाम । अधूनात् अधू नुताम् अधून्बन् अधूनाः अधूनुतम् अधूनुत अधूनवम् अधू नुव/न्व अधूनुम/न्म । अधावी अधाविष्टाम् अधाविषुः अधावी: अधाविष्टम् अधाविष्ट अध.विषम् अधाविष्ट अधाविष्म । अधविष्वहि अधारमाह 1291 धूगटू [धू] कम्पने gr. धनुने धूवाते धुन्वते धूनुषे धुन्वाथे धूनुध्वे धून्वे धूनुवहे |न्वहे धू नुमहेन्महे । स. धूवीत धूवीयाताम् धूवीरन् धूत्वीथाः धून्वीयाथाम् धूवीध्वम् धूवीय धून्वीवहि धूवीमहि धूनुताम् धूवाताम् धून्वताम् धूनुष्व धूवाथाम् धू नुध्वम् धूनौ धून गवहै धूपवामहै। अधूनुत अधूवाताम अधून्वत अधूनुथाः अधू-वाथाम् अधूतध्वम् अधून्धि अधूनुवहि/वहि अधूनुमहिन्महि । अ अधविष्ट अधविषाताम् अधविषत अधिष्ठाः अधविषाथाम् अधविड्वम्-दवम् अधविषि अधविष्महि । अधोषाताम् अधोषत अधेष्ठाः अघोषाथाम् अधोढ़वम्-ध्वम् अघोषि अधोष्वहि अधोष्महि । दुधुवे दुधुवाते दुधुविरे दुधुवाथे दुधुविढ़वे.ध्वे दुधुविवहे दुधुविमहे आ. धषिषीष्ट धविषीयास्ताम धविधीरन् धविषीष्ठाः धविषीयास्थाम् विषीढ़वम्-ध्वम् धवेषीय धविषोवहि धविषीमहि । घोषीष्ट धोषोयास्ताम् घोषीरन् घोषी ठाः धोषीयास्थाम् धोबीढ़वम् धोत्रीय धोषीवहि धोपीमहि । धवेता धवितारी धवितारः घवितासे धविनासाये धवताध्वे धविनाहे घवितास्वहे धवितास्महे । धोता धोतारौं धोतारः धोतासे धोतासाथे धोताध्वे धोताह घोतास्वह धोतास्महे । अपोष्ट दुधुविषे दुधुवे भ. दुधाव दुधविथ दुधाव दुधुव दुधुवतु: दुधुवः दुधुविव दुधुवुः दुधुव दुधुश्मि । आ. धूयात् धूयास्ताम् धूवास्तम् धूयास्व धूयासम् धूयासुः धूयास्त धूयास्म । धवितारः धवितास्थ धवितास्मः । धविता धवितासि धवितास्मि धवितारी घवितास्थः धवितास्वः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy