SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४० व. भ. क्रि. असोप्या व. स. प. सोता सोतासे सोताहे सोष्यते सोग्यसे सोये प. असो असोथ असोष्यावहि 1290 चिंगद [चि ] चयने मे १. चिनुतः चिनुथः चिनुवः /न्त्रः आ. g असोष्यथाः असोष्ये चिनोति चिनोषि चिना मि चिनुयात् चिनुयाः चिनुयाम् ह्य. अचिनेोत् अचिनोः अचिनवम् भ. अचैषीत् अचैषीः अचैषम् चिनु / चिनुतात् चिनवानि चिनातु / चिनुतात् चिनुताम् चिनुतम् चिनवाव सोतारौ सोतासाथे सोतास्वहे सोष्येते सोये सोयावहे चीयात् चीयाः चीयासम् चेता चेता सि चेतास्मि चिनुयाताम् चिनुयातम् चिनुयाव Jain Education International अचिनुताम् अचिनुतम् अचिव / न्त्र चिचाय चिच्यतुः चिचयिथ / चिचेथ चिच्यथुः चिचाय / चिचय चिच्यिव चैष्टम् चिकाय चिक्यतुः चिकविथ / चिकेr चिक्यथुः चिकाय/ चिकय चिकियव भचैष्टम् अचैष्व सोतारः सोता सोतास्महे । चीयास्ताम् चीयास्तम् चीयास्व खेतारौ चेतास्थः चेतास्वः सोम्यन्ते सोष्यध्वे सोयामहे । असोष्यन्त असोष्यम् असोष्यामहि. चिन्वन्ति चिनुथ चिनुमः नमः । चिनुयुः चिनुयात चिनुयाम | चिन्वन्तु चिनुत चिनवाम | अचिन्वन् अचिनुत अचिनुम / न्म अचैषुः अष्ट अचैष्म | चिच्युः चिच्य चिच्यिम | चिक्युः चिक्य चिक्थिम । चीयासुः चीयास्त चीयास्म । चेतारः चेतास्थ चेतास्मः । भ. क्रि. अचेष्यत् अचेष्य: अचेष्यम् व. स. प. ८. अ. प. चेष्यति चेष्यसि चेष्यामि ४. भ चिनुते चिनुषे चिन्त्रे चिन्वीत् विन्वीथाः चिन्वीय चिनुनाम् चिनुष्व चिनौ अचिनुत अचिनुथा: अचिन्वि अचेष्ट अचेष्ठा: अचेषि चिच्ये चिच्यिथे चिच्ये आ. चेषीष्ट चिक्ये चिक्थिषे चिक्ये चेषीष्ठाः चेत्रीय चेता चेतासि चेताहे चेष्यते चेष्य से चेष्ये For Private & Personal Use Only चेष्यतः चेष्यथः चेष्यावः अचेष्यताम् चेष्यतम् अचेष्याव चिन्वा चित्रा चिनुवहे / हे चिन्वीयाताम् चिन्वीयाथाम् चिन्वी वहि चिन्वताम् चिन्वाथाम् चिनवावहै અભિનવ લધુપ્રક્રિયા चेष्यन्ति चेष्यथ चेष्यामः । अम् अचेषाथाम् अचेष्वहि चिच्याते चिच्याये चिच्यिवहे चिकयाते चिक्याथे चिकियवहे अचिन्वाताम् अचिन्वत अचिन्वाथाम् अचिनुध्वम् अचिनुवहि / वह अचिनुमहि / न्महि | चेपीयास्ताम् चेत्रीयास्थाम् कोषी वहि चेतारौ चेतास्थः चेतास्वः चेष्येते चेष्येथे चेष्याव हे अचेष्यन् अचेष्यत अचेष्याम | चिन्वते चिनुध्वे चिनुमहे / न्महे । चिन्वीन् चिन्वीश्वम् विन्वीमहि । चिन्त्रताम् चिनुध्वम् चिनवामहे | अचेषत अचेड्वम् दवम् अम । चिचियरे चिच्यिध्वे दबे चिच्यिमहे । चिकियरे चिकियध्वे -द्ववे चिक्यिमहे । चेषीरन् चेषीदवम् श्रीमहि । चेतारः चेतास्थ चेतास्मः । चेष्यन्ते चेष्यध्वे चेष्यामहे । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy