SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી २३८ सुषाव सुषुवतुः सुथ सुषविथ सुषुवथुः सुषाव सुषव सुषुविव सुषुवुः सुषुव सुषुविम । ने नेहतुः नेहथुः नेहिव आ. सूयात् सूया: सूयास्ताम् सूयास्तम् सूयासुः सूयास्त सूधास्म । सूसम् सूयास्व सो रः सोतारौ सातास्था सोतास्वः सातास्थ सातास्मः। सेता सेतासि सातास्मि सेोष्यति सोष्यसि साध्यामि सेोष्यन्ति सोष्यथ सोष्यामः । सोप्यत: साष्यथ: सेप्यावः असेोष्यताम् असोध्यतम् असेोध्याव असेष्यत् असेयः असोष्यम् असेष्यन् असेष्यत असाष्याम । सुन्बाते सु-वते सुनुते सुनुषे सुन्वे म. अनात्सीत् अनाद्धाम् अनात्सुः अनात्सीः अनाद्धम् अनाद्ध अनात्सम् अनात्स्व अनास्म । ननाह नेहिथ/ननद्ध नेह ननाह/ननह नेहिम । आ. नह्यात् . नह्यास्ताम् नह्यासुः नह्या नह्यास्तम् नह्यास्त नह्यासम् नह्यास्व नह्य स्म । नहा नदारी नद्धारः नद्धासि नद्वास्थः नद्धास्थ नद्धास्मि नद्धास्वः नद्वाम्मः । नत्स्यति नस्यत: नत्यन्ति नत्स्यसि नत्स्यथ: नत्स्यथ नत्स्यामि नत्म्याव: नत्स्यामः । क्रि. अनत्स्यत् . अनत्स्यताम अनत्स्यम् अनन्स्यः अनत्स्यतम् अनत्स्यथ अनत्स्यम् अनत्स्याव अनत्स्याम । अथ स्वादयो निर्दिश्यन्ते. 1286 पुंगद [सु] अभिषने, अभिषवः - क्लेदनं सन्धनाख्यं, पीडनं मन्थनंवा, स्नानमिति चान्द्रा. મદિરા બનાવવા ભીંજાવવું, સેમલતાદિનો રસ કાઢવા નીચવવું અથવા મન્થન કરવું. व. सुनोति सुनुतः सुन्वन्ति सुनुथ: सुतुवः सुनवः सुनुमः/सुन्मः । सुनुयात् सुनुयाताम् सुनुयाः सुनुयातम् सुनुयाम सुनुयाव सुनुयाम । सुनो सुनुतात् सुनुगम् सुन्वन्तु . सुनु , सुनुतम् सनवाव सुनबाम । असुनोत् असुतुताम् असुन्वन असुनोः असुनुतम् असुनुत · असुनवम् असुनुव/न्व असुनुम/न्म । असावीत् असाविष्टाम् असाविषुः असावीः असाविष्टम् असाविष्ट अमाविषम् असाविष्व असाविष्म । स. सुन्वीत सुन्वीथाः सुन्वीय सुनुताम् सुवाथे - सुनुध्वे सुनुबहे-सुन्बहे, सुनुमहे-सुन्महे । सुन्वीयाताम् सुन्वीरन् सुन्वीयाशम् सुन्वीध्वम् सुन्वीवहि सुन्वीमहि । सुन्वाताम् सुन्वताम् सुन्बाथाम् सुनुध्वम् सुनवावहै सुनवामहै। असुन्वाताम् असुन्वत असुन्वाथाम् असुनुध्वम् असुनुवहि/न्वहि असुनुमहि/न्महि । सुनुथ सुनोषि सुनोमि सुनुयुः सुनुयात सुनो असुनुत असुनुथ असुन्वि असेोष्ट असेोष्ठाः असोषि अ असोषाताम् असेोषाथाम् असोवहि सुनुत सुनानि असेोषत असोड्दवम् -दवम् असेोष्महि । सुषु वरे सुषुविवेचे सुविमहे । प.. सुषुवे सुषुविषे सुषुवे सुषुवाते सुषुवाथे सुभुविवहे सोपीयास्ताम् सेोषीयास्थाम सेषीवहि । से.पीरन् सोपीट सेोषीष्ठः सेोषीय सेोषीइवम् सोर्षीमहि । | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy