SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३८ 1266 दीपैचि [दी ] दीप्तौ न्यवु. व दीप्यते दीप्येते येथे दीप्याव स. प. €1. 최 प. . भ. क्रि. दीप्यसे दीप्ये दिदीपे दिदीपिषे दिदीपे आ. दीपिषीष्ट दीयेत दीप्येथाः दीप्येय स. दीप्यताम् दीप्यस्व दीप्ये दीपिषीष्ठाः दीपिषीय दीपिता दीपितासे दीपिताहे दीपिष्यते दीपिष्य से प अदीप्यत अदीप्येताम् अदीपन्त अदीप्यथाः अदीप्येथाम् अदीयध्वे अदीप्ये अदीप्यावहि अदीव्यामहि । अदीपि / अदीपिष्ट अदीपिषाताम् अदीपिषत दीप्येयाताम् दीप्येयाथाम् भदीपिष्ठाः अवीविषाथाम् अदीपिड्दवम्-ध्वम् भदीपिषि दीपिष्वि दीप्येवहि दीप्येताम् दाम् दीप्याव है नसे न येत नोथाः नय Jain Education International दिदीपाते दिदीपाथे दिदीपि दीप्यन्ते दीप्यध्वे दीपितारौ दीपितासाथे दीपितास्व महे । दीप्येरन् दीप्येध्वम् दीप्येमहि । दीपिष्येते दीपिष्येये दीपिण्यावहे दीप्यन्ताम् दीप्यध्वम् दीप्याम है | दीपिषीयास्ताम् दीपिषीरन् दीपिषीयास्थाम् दीपिषीध्वमू दीविषीवहि दीपिषीमहि । अदीपिष्महि । दिदीपिरे दिदीविध्वे दिदीपि । 1285 नहीं [नहू ] बन्धने. बांधवु. व. ना नह्येते न नह्यावहे नयाताम् याथाम् अदीपिष्यत पिताम् अदीपिष्यन्त अविष्यथाः अदीविष्येथाम् अदीपिष्यध्वम् अविष् अदीपियावहि अदीपिष्यामहि । दीपितार: दीपिताध्वे दीपितामहे । दीपिण्यन्ते दीपिष्यध्वे दीपिष्यामहे । नह्यन्ते नावे नह्यावहे । नह्येध्वम् महि । प. ह्य. अ. प. ४. भ. क्रि. भा. नत्सीष्ट व. ख. प. नह्यताम् नह्यस्व न प्र. अनह्यत अनाथाः अन अनद्ध अनद्धाः अनत्सि नेहे नेहिषे नेहे नसीष्ठाः नत्सीय नद्धा नासे नद्वाहे नत्स्यते नत्स्यसे नस्ये अनत्स्यत अनत्स्यथाः अनत्स्ये त नासि नह्यामि येत् नये : नम् नातु / नह्यतात् ना/ नान अनह्यन् अनह्य: अनह्याम् For Private & Personal Use Only 33 नह्येताम् नये थाम् ह्याव अन ताम् अनह्येथाम् अहि अनत्साताम् अनत्साथाम् अनत्रवहि नेहाते नेहाथे हिव नत्सीयास्ताम् नत्सीयास्थाम् नरसी बहि नद्वारौ नद्वासा नास्वहें नत्स्येते नस्येथे नस्याव हे અભિનવ લધુપ્રક્રિયા नद्यन्ताम् नह्यध्वम् नह्याम है | अनरस्येताम् अनत्स्येथाम् अनरस्यावहि नह्यतः नह्यथ: नह्याव: नये ताम् नतम नयेव नह्यतामू नह्यतम् नह्याव अनह्यताम् अनह्यतम् अनह्याव अनह्यन्त अनह्यध्वम् अनद्यामहि । अनत्सत अनद्ध्वम्· ध्वम् अनत्स्म है | नेहरे हवे-हवे हम | नसीरन् नसीम् नसीमहि । नद्वारः नद्वाध्वे नस्यन्ते नरस्यध्वे नस्यामहे । अनरस्यन्त अनरस्यध्वम् अनरस्यामहि । नह्यन्ति नह्यथ नह्यामः । नयेयुः नयेत होम | नह्यन्तु नात नह्याम | अनान् अनह्यत अनह्याम । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy