SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ गदेत् गदेतम् 1 अ. क्रीडत ११८ અભિનવ લઘુપ્રક્રિયા त्यक्तास्मि त्यक्तास्वः त्यक्तास्मः । 297 गद् [गद् ] व्यक्तायां वाचि-२५४ सयुं. भ. त्यक्ष्यति दक्ष्यतः त्यक्ष्यन्ति व. गदति गदतः गदन्ति वक्ष्यासे त्यक्ष्यथ: त्यक्ष्यथ गदसि गदथ: गदथ त्यक्ष्यामि त्यक्ष्याव: त्यक्ष्यामः । गदामि गदाव: गदामः । अत्यक्ष्यत् अत्यक्ष्यताम् अत्यक्ष्यन गदेताम् गदेयुः अतक्ष्यः अत्यवतम् अत्यक्ष्यत गदेत अत्यश्यम् अत्यक्ष्याव अत्यश्याम । गदेयम् गदेव गदेम । 243 क्रीड़ [क्रीड्] विहारे - डी. वी. गदतु/गदतात् गदताम् गदन्तु क्रीडति क्रीडतः क्रीडन्ति गद , गदतम् गदत क्रीडसि क्रीडथः क्रीडथ गानि गदाव गदाम । क्रीडामि क्रीडावः क्रीडामः । अगदत् अगदताम् अगदन् क्रीडेतू क्रीडेताम् क्रीडेयुः अगदः अगदतम् अगदत क्रीडे: क्रीडेतम् क्रीडेत अगदम् अगदाव अगदाम । क्रीडेयम् क्रीडेव क्रीडेम । अगादी अगादिष्टाम् अगादिषुः क्रीडत/क्रीडतात् क्रीडताम् कीडन्तु अगादीः अगादिष्टम् अगादिष्ट क्रीड , क्रीडतम् अगादिपम् उगादिष्व अगादिष्म । क्रीडानि क्रीडाव क्रीडाम । अगदीत् अगदिष्टाम् अगदिषः अक्रीडेत् अनीडताम् अनीडन् अगरी: अगदिष्टम् अगदिष्ट अक्रीडः अक्रीडम् अक्रीडत अगदिनम् अगदिष्व अगदिष्म । अक्रीडम् अक्रीडाव अक्रीलाम । जगाद जगदत: अ. अक्रीडीत् अक्री डि'टाम् अक्रीडिपुः जगतिथ जगदथुः अक्रीडी: अक्रीडिष्टम् अक्रीडिष्ट जगाद/जगद जगदेव जगदिम । अनी डिपम् अक्रीडिव अक्रीङिष्म । आ. गद्यात् गद्यास्ताम् गद्यासुः चिक्रीड चिक्रीडा: चिक्रीडुः गद्या: गद्यास्तम् गद्यास्त चिक्रीडिथ चिक्रीडथुः । चिक्रीड गयास्त्र गद्यास्म । चिक्रीड चिक्रीडिय चिक्रीडिम । गदिता गदितारौ गदितारः आ ब्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः गदितासि गदितास्थः गदिस्थ क्रीड्याः क्रीड्यास्तम् क्रीड्यास्त गदितास्मि गदितास्वः गदितास्मः । क्रीडूयासम् क्रीडूयास्व क्रीडूयास्म । भ. गरिष्यति गदिप्यत: गदिष्यन्ति श्व. कीडिता क्रीडितारौ क्रीडितारः गदि-सि गदिष्यथ: गदिष्यथ बीडतासि क्रीडितास्थ: गतिमि गविष्यायः गदिष्यामः । की उतास्मि क्रीडितास्वः क्रीडितास्मः । क्रि. शादिष्यत् आदि पताम् अगदिष्यन् क्रीडिष्यति क्रीलिष्यतः क्रीटिष्यन्ति आष्यः अगदिश्यतम् अगदित की डष्यसि की व्यथ: क्रीडिष्यथ अगदिम अगदिमाव अगदिष्याम ।। कीडि.मि क्रीविष्याव: क्रीडिष्यामः । कि. मीडियत् अक्रीडिष्यताम् अक्रीविष्यन् । | 311 जिंदु निन्द् ] कुत्सायाम - नि। १२वी. अधीविष्य अक्रीडिष्यतम् अबीडियत | व. निन्दति निन्दन्ति अनीम् िअमीडियाव अक्रीडिशाम। । निन्दनि निन्दथ जगदुः जगद क्रीडितास्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy