SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવલી १६५ स. निनिन्दुः निनिन्द निनिन्दथुः जुगुप जुगोप निन्दामि निन्दाव: निन्दाम : निन्देन निन्देताम् निन्देयुः निन्देः निन्देतम् निन्देत निन्देयम् निन्देव निन्देम । निन्दतु/निन्दतात् निन्दताम् निन्दन्तु निन्द , निन्दतम् निन्दत निन्दानि निन्दाव निन्दाम । ह्य. अनिन्दन आनन्दताम् अनिन्दन अनिन्दः अनिन्दतम् अनिन्दत अनिन्दम् अनिन्दाव अनिन्दाम । अनिन्दी अनिन्दिष्टाम् अनिन्दिषुः अनिन्दीः अनिन्दिष्टम् अनिन्दिष्ट अनिन्दिपम् अनिन्दिय अनिन्दिष्म । निनिन्द निनिन्दनः निनिन्दिथ निनिन्द निनिन्दिव निनिन्दिम। आ. निन्द्यात् निन्द्यास्ताम् निन्द्यासुः निन्द्या: निन्द्यास्तम् निन्द्यास्त निन्द्यासम् निन्द्यास्व निन्द्यास्म । श्व. निन्दिता निन्दितारी निन्दितारः निन्दितासि निन्दितास्थः निन्दितास्थ निन्दितास्मि निन्दितास्वः निन्दितास्मः । भ. निन्दिष्यति निन्दिष्यतः निन्दिष्यन्ति निन्दिष्यसि निन्दिष्यथ: निविष्यथ निन्दिष्यामि निन्दिष्यावः निन्दिष्यामः । 'क्रि. अनिन्दिष्यत् अनिन्दियताम् अनिधिष्यन् अनिन्दिष्यः अनिन्दिष्यतम् अनिन्दिष्यत अनिन्दिष्यम् अनिन्दष्याव अनिन्दिष्याम ।। 332 गुपौ [गुप्-गोपाय् ] रक्षणे - २क्षल ४२j व. गोगयति गोपायत: गोपायन्ति गोपायसि गोपायथः गोपायथ गोपायामि गोपायावः गोपायामः । स. गोपायेत् गोपायेताम् गोपायेयुः गोपायतम् गोपायेत गोपायेयम् गोपायेव गोपायेम । प. गोपायतु 'गोगयतात् गोपायताम् गोपायन्नु गोगय/गोपायतात् गोपायतम् गोपायत गोशयानि गोपायाव गोपायाम । ह्य. अगोपायत् अगोपायताम् अगोपायन् अगोवाय. अगोपायतम् अगोपायत अगोपायम् अगोपायाव अगोगयाम । अगोपायीत् अगोपायिष्टाम् अगोपायिषु: अगोपायीः अगोपायिष्टम् अगोपायिष्ट अगोपायिषम् अगोपायिव अगोपायिष्म । अगोपीन् अगोपिष्टाम् अमोषिषुः अगोपी. अगोपिष्टम् अगोपिष्ट अगोपिषम् अगोपिष्ट अगोपिष्म । अगौप्सीत् अगौप्ताम् अगौप्सुः अगौप्सीः अगोप्तम् अगौप्त अगौप्तम् अगौप्स्व अगोप्स्म । गोपाञ्चकार गेपायाञ्चकतुः गेापायाञ्चकुः गोपायाञ्चकर्थ गोपायाञ्चकथुः गोपायाञ्चक गोपायाञ्चकार-चकर गोपायाञ्चकृव गोगयाञ्चकृम । गोपायाम्बभूव । गोपायामास । जुगोप जुगुपतुः जुगुपुः जुगेपिथ जुगुपथुः जुगुपिव जुगुपिम । आ. गुप्यात् गुप्यास्ताम् गुप्यामुः गुप्याः गुप्यास्तम् गुप्यास्त गुप्यासम् गुप्यास्व गुप्यास्म । गोपाय्यात् गोपाय्यास्ताम् गोपाय्यासुः गोपाय्याः गोपाय्यास्तम् गोपाय्यास्त गोपाय्यासम् गोपाय्यास्व गोपाय्यास्म । श्व. गोपिता गोपितारौ गोपितारः गोपितासि गोपितास्थः गोपितास्थ गोपितास्मि गोपितास्वः गोपितास्मः । गोपायिता गोपायितारौ गोपायितारः गोपायितामि गोपायितास्थः गोपायितास्थ गोप्स्यति गोप्स्यतः गोप्स्यन्ति गोप्स्यसि गोप्स्यथ: गोप्स्यथ गोस्यामि गोप्स्यावः गोप्स्यामः । क्रि. अगोषिष्यत् अगोपिष्यताम् अगोपिष्पन् अगोषिष्यः अगोविष्यतम् अगोपिष्यत अगोषिष्यम् अगोपिष्याव अगोपिष्याम । अगोगायिष्यत् अगोपायिष्यताम् अगोपायिष्यन् अगोपायिष्यः अगोपायिष्यतम् अगोपायिष्यत अगोपविष्यम् अगोशयिष्याव अगोगयिष्याम । गोपाये: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy