SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ महाध्यः परस्मैपहिन : 11 ईषतुः તે બે જણે ખયું + अत्स् = ईपतुः - इ .0 स्वरे - म इयाज यज + ? णव् = ययज् + णबू (स्मृत् थता ) इयाजू + अ इयज् + णव् = 0 उधदर :- खोष् = उष् + णव् = उउष् + णव्= उओष् + अ = (या सूत्रा व् + औस्) + अ = उवोष् - इष् + अतुम् = इइष् उदियात् = उद् + इण् + क्यात् = (दीर्घ विडू.... इ छे. ४/३/१०८ था ई हाथ ) उद् + ई + यात् = (आशिषीण था ख) उद् + इ + यात् ★ अनुवृत्ति :- (1) उपसर्गात् ह्रस्वः ४/३/१०६ (२) क्ङिति वि... ४ / ३ /२०५ ૐ વિશેષ :- 0 ( नांध ) दीर्घ श्च्यिड्. ૪૩/૧૦૮ થી દીધ* થયા પછીજ આ સૂત્ર લાગે છે. અન્યથા રૂર્ ધાતું હવ છે. 0 ई नो ह्रस्वमथुं ? : ★ वृत्ति :- अस्य स्वरादौ प्रत्यये इय् स्यात् । दीर्घे | आ+ईयात् = एयात् ही ए यशे भाटे दुख ई न थाय ईयतुः ईयुः । શેષવૃત્તિ इंकू स्मरणे (इ) या ४२ (२) हाहि - ५२स् - 1074 अघि पूर्व (१-व) अधि + इ+ति = अधि + ए + ति = अभ्येति मे न री ते अधीतः वेटि द्वितीयम्य गुणेऽयादेशे इयादेशे च इयविथ / इयेथ ईयथुः ई । इयाय / इक्व, ईथिव, ईयिम | ६ | दीर्घति दीर्घ । ईयात्, ईयास्ताम, ईयासुः | ७| एता |८| एष्यति | ९| ऐष्यत ॥१०॥ [249] (13) इकेा वा ४/३/१६ ા નૃત્ય :– આદિમાં સ્વરવાળા પ્રત્યય લાગ્યા होय त्यारे ( इण् धातुना ) इन इय् थाय हीध :इ+अतुस्=इइ+अतुम्= इइय् + अनुस्= ईयतुः मेन्रीते ईयुः અનુવૃત્તિ :- ( धाता :) इयुव स्वरे प्रत्यये २/१/५० [ ८५४ ] (११) इण: २/१/५१ विशेष :- 0 योऽनेकस्वरस्य २/२/५६ સૂત્રથી થતાં યનું આ અપવાદ સૂત્ર છે शेषवृत्ति :- सृजिह शि... थव् ४/४ /७८ था थव् वि इट् तेथी मे ३५ यशे इयथि पक्षे इयेथ - इ+थव्–इइ+थ इए+इ+थ=इयय् +इ+थ पक्षे इय् + ए +थ એજ રીતે પરીક્ષા ખી. પુ. .િ વ, વગેરે વૃત્તિ મુજબ समनवा - ( ७-आ) ईयात् इ + क्यात् = ( दीघ' श्च्विङ्... ४/३/१०८ थाइ हीध) (८- श्र.) इनो गुष्य ए-सूत्र ७६। ११ - इण् धातु - [244] (१२) आशिपी : ४३/१०७ ★ सुत्र पृथ० :- आशिपि ई - इगः ★ वृत्ति :- उपसर्गात्तरस्येण ईतः क्ङिति यादावाशिषि ह्रस्वः स्यात् । उदियात् । इक् स्मरणे । अधिपूर्व एवायम् । अध्येति, अधितः । નૃત્યથ :- उपसर्गय ५२ ( पछी) रहेना इण् धातूने कित् ङित् मेवा या आशी ना प्रत्यय साग्या होय त्यारे (हाई ) ई न ह्रस्व इ थाय छे. Jain Education International ८७ - ★ सुत्रपृथ० :- इकः वा वृत्ति :- इक स्वरादावविति शिति य्वा स्यात् । अधियन्ति, अधीयन्ति शेषमिणूवन् । आशिषि ह्रस्वाभावो विशेषः । अधीयात्, अधीयास्ताम् १० वींकू प्रजनकान्त्य सन रवादनेषु । वेति वीतः वियन्ति |१| वीयात् | २ | देतु । वीतात् । वीहि । ३ । अवेत्, अवीताम् अवियन् |४| अवैषीत्, अवैष्टाम् ५। विवाय, वित्र्यतुः ६ । वीयात् ७| बेता । वेष्यति ९ । अवेष्यतू १० । षुक् प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । वृत्यर्थ :- महिमां स्ववाणा अवित्शित् प्रत्ययो भागया होय त्यारे इकू धातुनाइन यू थाय छे. (1-व) श्री.पु 4.4 अधि + इ +अन्ति ले यथाय तो अधि+य्+अन्ति=अधियन्ति पक्षे अधि + इ +अन्ति = अधि+ इयू+अन्ति (धातेरिव २ / २ / ५० था इयू) अधीयन्ति ☀ uggla :- (1) feftafa 61 8/3/14/1 अविति भने य (२) द्वयुक्तेा० ४ / ३ / १४ । शिति विशेष :- 0 स्पष्ट ★ शेषवृत्ति :- शेषम् भानुं इग् सुगम समन्वु ( ૨-સપ્તમીથી ૧૦ –ક્રિયાત્તિપત્તિ સુધીના) સુ પ્રમા For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy