SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४४ અભિનવ રધુપ્રક્રિયા अहिनुत अहिनुम/न्म। अहेषुः वृषीरन् अहष्ट आ. वरिषीष्ट वरिषीष्ठाः वरिषीय वृषीष्ट वृषीष्ठाः वृधीय वरिता वरितासे वरिताहे वरीता वरीतासे वरीताहे वरिष ते वरिरुयो वरिष्ये वरीष्यते वरीष्यसे मा. वरिषीयास्ताम् वरिषीरन् । वरिषीयास्थाम् वरिषीदवम्-ध्वम् वरिषीबहिं वरिषीमहि । वृषीयास्ताम् वृधीयास्थाम् वृषीदरम् वृषीवहि वृषीमहि । वरितारी वरितारः वरितासाथे वरिताश्वे वरितास्वहे वरितास्महे । वरीतारों वरीकारः बरी साधे वरीलध्वे वरीतास्वहे वरीस्महे । वरिष्येते रिध्यन्ते वरिष्येथे वरिष्यध्वे वरिष्यावहे वरिष्यामहे । वरीष्येते वरीष्यन्ते वरीष्येथे वरीष्यध्वे वरीष्यावहे वरीष्यामहे । अवरिष्येताम् अवरिष्यन्त अवरिष्येथाम् अवरिष्यध्वम् अवरिष्यावहि अवरिष्यामहि । अवरीष्येताम् अवरीष्यन्त अवरीव्येथाम् अवरीष्यध्वम् अवरीष्यावहि अवरीष्यामहि । अहिनोः अहिनुतम् अहिनवम् अहिनुव/न्व अहैषीत् अहेष्टाम् अहैषी: अहैष्टम् अहैषम् अहेष्व जिघाय जिघेयिथ/जिथ जिध्यथः जिघाय/जिघय जिध्यिव हीयात् ही वास्ताम् हीथाः हीयास्तम् हीयासम् हीयास्व हेता हेतारी हेतासि हेतास्थः हेतास्मि हेतास्वः हेष्यात हेष्यतः हेष्यसि हेष्यामि हेष्याव: अहेष्यत् अहेष्यताम् अहेभ्यः अहेष्यतम् अहेष्यम् अहेष्याव अहैप्म । जिध्यु: जिभ्य जियिम । हीपासुः हीयास्त हीयास्म । हे तारः हेतास्थ म. हेतास्मः हैष्यथ: हेयन्ति हेष्यथ हेष्यामः अहेष्यन् वरीष्ये क्रि. क्रि. अहेष्यत अहेयाम । अवरिष्यत् अवरिष्यथाः अवरिष्ये अवरीष्यत अवीव्यथाः अवरीष्ये 1296 श्रृंद [श्रु] श्रवणे, गतवित्यन्ये. सन व. शृणोति शृणुतः शुण्वन्ति शृणुथः शृणुथ शृणामि शृणुवः/व: शृणुमः/प्मः । शृणोषि शृणुयुः যুস্থান शृणुयाम । शृण्वनु शृणुत इत्युभव पदिनः 1295 हिट [हि ] गति-वृद्धयोः rg, १५. | हिनोति हिनुतः हिन्वन्ति हिनोषि हिनुथ; हिनुथ हिनामि हिनुवः/वः हिनुमः/न्मः । स. हिनुयात् हिनुयाताम् हिनुयुः हिनुयाः हिनुयातम् हिनुथात हिनुयाम् हिनुणव हिनुयाम । हिनातु/हिनुनात् हिनुताम् हिन्यन्तु हनु हिनुतात् हिनुतम् हिनुन हिनवानि हिनवाव हिनवाम । घ. अहनात् अहिनुताम् अहिन्वम् शृणनाम । शृणुयात् शृणुयाताम् शृणुयाः शृणुयातम् शृणुयाम् शृणुयाव शृणोतु/शृणुतात् शृणुताम शृणु/शृणुतात् शृणुतम शृणवानि शृणवाव अशृणात् अशृणुताम् अशृणाः अशणुनम् अशृणाम् अशृणुन/ अश्रौषीत् अश्रोष्टम् अश्रौषी: अश्रोष्टम् अश्रौषम् अश्रोष्ण अज्ञान अशृणुव अशृणुम/म । अश्रौषुः अश्रौष्ट अश्रौष्म । भ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy