SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી अ. आजीत् ___ आजिष्टाम् आजिषुः । ह्य अशिनट अशिंष्टाम् अशिंषनू आञ्जीः आञ्जिष्टम् आञ्जिष्ट मशिनट अशिष्टम् अशिष्ट आञ्जिषम् आञ्जिष्व आञ्जिष्म । । अशिनषम् अशिष्व अशिष्म । आनञ्ज आनञ्जतु: आनञ्जः अशिषत् अशिषताम् अशिषनू आनञ्जिथ आनञ्जयु: आनञ्ज अशिष: अशिषतम् अशिषत आनञ्ज आनञ्जिव । आनञ्जिम । अशिषम् अशिषाव अशिषाम। आ. अज्यात् अज्यास्ताम् अज्यासुः प. शिशेष शिशिषतु: शिशिषुः अज्याः अज्यास्तम् अज्यास्त शिशेषेथ शिशिषथुः शिशिष अज्यासम अज्यास्व अज्यास्म । शिशेष शिशिषिव शिशिषिम । श्व. अजिता अजितारी अजितारः आ. शिष्यान् शिष्यास्ताम् शिष्यासुः अजितास अजितास्थः अजितास्थ शिष्याः शिष्यास्तम् शिष्यास्त अजितास्मि अजितास्वः । अजितास्मः। शिष्यासम् शिष्यास्त्र शिष्यास्म । अङ्कता अङ्कतारौ अङ्कारः शेष्टा शेष्टारौ शेष्टारः अडूकनासि अकास्थः अनास्थ शेष्टासि शेष्टास्थ: शेष्टास्थ । अङ्तास्मि अङ्तास्वः अतास्मः । शेष्टास्मि शेष्टास्वः शेष्टास्मः । भ. जयत अजध्यतः अजिष्यन्ति भ. शेक्ष्यति शेक्ष्यतः शेक्ष्यन्ति अजिष्यति अजयथः अजिष्यथ शेक्ष्यसि शेक्ष्यथः शेक्ष्यथ अजिष्यामि अजिष्यावः अजिष्यामः शेक्ष्यामि शेक्ष्याव: शेक्ष्यामः । अश्यति अश्यातः अश्यान्ति क्रि. अशेक्ष्यत् अशेक्ष्यताम् अशेश्यन् अश्यासि अक्ष्यथ: अश्यथ अशेश्यः अशेक्ष्यतम् अशेक्ष्यत अश्यामि अदयावः अक्ष्यामः । अशेश्यम् अरोझ्याव अशेश्याम । कि आजियत् गजिष्यताम् आजियन् आजिष्याः आजष्यतम् आब्जियत ___1495 तृहप् [तृह ] हिंसायाम. हिंसा ४२वी. आजिभ्यम् आजिष्याव आजष्योम । व. तृणेदि तृण्डः तृहन्ति आध्यत् आश्यताम् आक्ष्यन् तृणेक्षि तृण्डः तृण्ड आक्ष्यः आयातम् आश्यात तृणेहि तृमः । आय-श्याम् अइ.याव आइ-श्याम ।। तृह्यात् तृह्याताम् तृयुः 1432 शिलप [शि] विशेषणे, विशेषग तृह्याः तृह्यातम् तृह्यात तृह्याम् तृह्याव तृधाम । गुगनरोत्सादनम् मय शुस २५१५१२३॥. घ. शिनटि शिष्टः शिंषन्ति प. तृगेद्धातूण्डात् तृण्वाम् तृहन्तु शिंष्ठः शिनक्षि शिष्ठ तृण्डि/ , तुण्ढम् तृण्ड शिंश्वः शिनाम शिंष्मः तृणहाव तृणहानि तृणहाम । शिंष्यात् शिष्याताम् शिंष्युः अतृणेट अतृण्टाम् अतूहन् शिष्याः शिष्यातम् शिष्यात अतृणेट् ਰਾਫ अतृण्ड शिष्याम् शिंष्याव शिंष्याम । अतणहम् अतृह्म । शिनष्टु/शिष्टात् शिंष्टाम् शिंषनु अतीत् अहिष्टाम् अहिषुः शिड्ढि-ण्ढि शिष्टात् शिष्टम् शिंष्ट अतींः अतर्हिष्टम् अतर्हिष्ट शिनषाणि शिनषाव शिनपाम । । अतर्हिषम् अतर्हिष्व ... अतर्हिष्म । अतृह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy