SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 5}} प. आ. तृह्यात् तृह्या: तृह्या सम् 28. भ. तर्ह ततर्हिथ तत क्रि. अतर्हिष्यत् अतर्हिष्यः अर्हिष्यम् स. हिता तहितासि तहितास्मि प. तर्हिष्यत तर्हिष्यसि तर्हिष्यामि व. तनोति तनोषि तनोमि घ तनुयात् तनुयाः तनुयाम् तनु / तनयानि 33 भतनात् अतनोः अतनवम् म. अतानीत् अतानी : ततृहतुः ततृहथुः ततृहिब अथ तनादय उविकरगा वर्णक्रमेण प्रदश्येन्ते 1499 तनूयी [ तन् ] विस्तारे, यित्त्वं तनादित्व - ज्ञापनार्थम्. सा. मतानिषम् अतनीत् अत्नी: अतनिषम् गृह्यास्ताम् तृह्यास्तम् तृह्यास्व तनुयाताम् तनुयातम् तनुयाव तनाव/तनुतात् तनुताम् तुनुऩम् तनवाव Jain Education International हतारौ तहितास्थ: तहितास्व: तर्हिष्यतुः तर्हिष्यथः तर्हिष्यावः अतर्हिष्यताम् अतर्हिष्यतम् याव तनुतः तनुथः तन्व:/ तनुवः अतनुताम् अतनुतम् अतन्त्र- नुव अनिष्टाम् अतानिष्टम् अता नष्व अत निष्टाम् ततृहु: ततृह ततृहिम | अनिष्टम् अतनिष्व तृह्यासुः तुह्यास्त गृह्यास्म । तहितार: तहितास्थ तहितास्मः । तर्हिष्यन्ति तर्हिष्यथ तर्हिष्यामः । अतर्हिष्यन् अतर्हिष्यत अतर्हिष्याम | तन्वन्ति तनुथ तन्मः / तनुमः । तनुयुः तनुयात तनुयाम । तन्वन्तु तनुत तनवाम । अतन्वन् अतनुत अतन्म-तुम । अतानिषुः अतानिष्ट भतानिष्म । अतनिषुः अनिष्ट भतनिष्म । प. मा. तन्यात् तन्याः ४. म. ब. स. ततान तेनिथ ततो/ततन, क्रि. अतनिष्यत् अतनिष्य: प. तन्यासम् तनिता वनितासि तनितास्मि प. तनिष्यति तनिष्यसि तनिष्यामि निष्यम् तनुते तनुषें तन्वे तन्वीत तन्वीथाः तन्वीय तनुताम् तनुष्व तननै अतनुत अतनुथाः अतन्वि ते ते निषे तेने मा. रानिषीष्ट तेनतुः नथुः निव तनिषीष्ठाः तनिषीय तन्यास्ताम् तन्यास्तम् For Private & Personal Use Only तन्यास्व तनितारौ तनितास्थ: तनितास्वः तनिष्यत: तनिष्यथः तनिष्याव: अनिष्यताम् निष्यतम् भतनिष्याव तन्बाते तन्वाये तव हे / नुव म. अतत / अतनिष्ट अतनिषाताम् અભિનવ વધુપ્રક્રિયા तेनुः तेन तेनिम | तनवियताम् तन्वीयाथाम् तन्वी वहि तन्वाताम् तन्वाथाम् तनवावहै अतन्वाताम् अतन्वाथाम् अतन्वहि / नुवहि अतन्वत अतनुध्वम् अतन्महि / नुमहिं । अतनिषत अतथा: / अनिष्ठाः अत निषाथाम् अतनिइद्रवम्-ध्वम् भतनिषि तनिष्वहि अत निष्महि । तेनाते तेनाथे ते निव तन्यासुः तन्यास्त तभ्यारम । तनितार: तनितास्थ तनितास्मः । तनिष्यन्ति तनिष्यथ तनिष्यामः । अत निष्यन् अतनिष्यत अनियाम तन्वते तनुध्वे रान्महे / नुमहे । तन्वीन् तन्वीश्वम् तन्वीमहि । तन्वताम् तनुध्वम् तवामहे । ते नरें ते निध्वे निमहे । रानिषीयास्ताम् तनिषीरन् तनिषीयास्थाम् तनिषीध्वम् तनिषीवहि तनिषीमहि । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy