SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવી वनिता सनिवासे तनिवा व. भ. क्रि. अवनिष्यत अनिष्यथाः अनिष्ये स. प. Q. 1500 षणुग्री [ सन् ] दाने. हेवु. व. सनात सनोषि सनोमि अ. प. तनिष्यते रानिष्यसे तनिष्ये आ. म. सनुयात् सनुयाः सनुयाम् सतोतु / सनुतात् सनु / सनवानि "" असनात् अमना: असनवम् असानीत् असानी : असानिषम् असनीत् असनी: असनिषम् ससान सेनिथ सान / सन शनिवारौ नितासा वनितास्व तनिष्येते रानिष्येथे afaorat Jain Education International अत निष्येताम् अत निष्येथाम् अत निष्यावहि सनुतः सनुथः सनुवः / सन्त्र: सनुयाताम् सनुवातम सनुयाव सनुताम् सनुतम् सनवात्र असनुताम् असनुतम् असन्त्र -नुव असानिष्टाम् असानिष्टम् असा निष्व असनिष्टाम् असनिष्टन असनिष्व सेनतुः सेनथु: सेनिव सन्यात् सन्याः सन्यासम् सनिता सनितासि सनितास्मि सनितास्वः सन्यास्ताम सन्यास्तम् सन्यास्व सनितारौ रुनितास्थः वनितारः वनिताध्वे वनितास्महे । तनिष्यन्ते तनिष्यध्वे निष्यामहे | अवनिष्यन्त अत निष्यध्वम् अनिष्यामहि । सन्वन्ति सनुथ सनुमः/सन्मः । सनुयुः सनुयात सनुयाम सन्वन्तु सनुत सनत्राम । असन्वन् असनुत असन्म- नुम । असा निषुः असानिष्ट असानिष्म । असनिषुः असनिष्ट असनिष्म । सेनुः सेन सेनिम | सन्यासुः सन्यास्त सन्यास्म । सनिवार : सनितास्थ सनितास्मः । भ. क्रि. असनिश्यत् असनिष्य: असनिष्यम् व स. प. स्व. अ. प. सनिष्यति सनिष्यसि निष्यामि M. म. सनुते स सन्वे सन्वीत सन्त्रीथाः सन्वीय सनुतम् सनुव सनौ आ. सनिषीष्ट सनिषीष्ठाः सनिषीय असनिषे से सेनिषे से सनिता सनिवासे सनिता सनिष्यते सनिय से सनिष्ये क्रि. असनिष्यत असनिष्यथाः असनिष्ये For Private & Personal Use Only सनिष्यतः सनिष्यथः सनि याव: असनिष्यताम् असनिष्यन् असनिष्यतम् असनिष्यत असनियाव असनिष्याम सन्वाते सन्वाये सनुत्रहे / सन्वहे सन्वीयाताम् सन्त्रीयाथाम् सन्वी वहि असनुत असभ्वाताम् असन्वत असनुथाः असन्वाथाम् असनुध्वम् areन्त्रि असन्वहि / अनुवहि असन्महि / असनुम है । असाव / असत / असनिष्ट असनिषताम् असनिषत असथाः/ असाथाः / असनिष्ठाः असनिषाथाम् असनिड्वम्-ध्वम् व्यसनिष्महि । सन्त्रताम् सन्ाथाम् सनवावहै सेना सेना सेनिवहे २१७ सनिवारौ सनतास सनिश स्व सनिष्येते सनिष्येथे नया सनिष्यन्ति सनिष्यथ नियामः । ताम् अस निष्येथाम् अस निष्यावहि सन्वते सनुध्वे सनु महे / सन्महे । सन्वीन् सन्वीवम् सन्वीमहि । सन्वताम् सनुध्वम् सवामहै । सनिषीयास्ताम् सनिधीरन सनिषीयास्तम् सनित्रीध्वम् सनीहि सीमहि । सेनिरे से निवे सेनिमहे | सनिवार : सनिताध्वे नितास्महे । सनिष्यन्ते सनिष्यध्वे निष्यामहे । असनिष्यन्त अस निष्यध्वम् अनिष्यामहि । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy