SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तुाध्यः | शेषवृति :- कृ ( कृत् विक्षेपे ) विक्षेप - १२व 1334 - (१ - व ) किरति । ( गृ ( गृत् निगरणे ) गणी ४/४/११२ । ऋ । इ२ (१ - व ) गिरति धुं ऋतां ङिती ★ वृत्ति :- गिरते रस्य लो वा स्यात् स्वरे परे । गिलति |४| अगारीत् |५| जगार ।६। गीर्यात् |७| गरिता / रीता 1८1 ( अवात् गिरि आत्मनेपदम् ) अवगिरते (संपूर्वात्प्रतिज्ञार्थाद्वास्थाद्) बादं संगिरते / संगिरति । ओश्चत् छेदने / वृश्चति |४| वेयात् अत्रवीत् । सकारपदिष्ट शकारस्यापि अवाक्षीत् ॥५॥ वत्रच वत्रश्चिथ, वष्ठ | ६ | वृश्च्यात् 191 व्रष्टा / श्वता || प्रच्छं ज्ञीप्सायाम् । ग्रहश्चेति यवृत् पृच्छति નૃત્ય :- આદિમાં સ્વરવાળા પ્રત્યય લાગે त्यारे (गृ) गिर ना ३ ने लूवियेथाय छे ( १ - ब ) गिरति पक्षे गिलति - गणे छे. [८४८] (६) नवा स्वरे २/३/१०२ ★ अनुवृत्ति (1) ग्रो यङि २ / ३ / २०१थ ग्रो (२) ऋरल २/३/४८ थी २ लू विशेष :- 0 गिरते गिर् + अम् = विविधवाणी गृधातु नहीं भटेलू न थाय ? गीर्यात् य व्यंजनाहि छे. 0 आशी. सिवायता मघा ३यो वियेलू थाय. 10 स्वरे -- - Jain Education International मधुं ? दीं गिर शब्द है. शेषवृति :- :- ( २-स) गिरेत् / गिलेतू (उ-पं) गिरतु / गिलनु (४-३) अगिरत् / अगिलत् (५-अ ) अगारीत् / अगालीतू, अगारिष्टाम् / अगालिष्टाम् (६-प) जगार / जगाल (७ - आ. गीत् ( ८-६.) गरिता पक्षे गलिता पक्षे रीता पक्ष गीता (२) अवात् ३/३/१७ अव उपसर्ग साथैना तुहाहि गना धातु मां श्रात्मनेपद थायडे अवगिरते - ते गणेछ. [५०८ ] (3) समे गिरः ३/३/१९ सम् उपसर्ग ४ प्रतिश અથવાળા ઝુધ તુને ર્તામાં આત્મનેદ થાયછે. T संगिरते ते प्रतीज्ञा रेछे. पवु / 0 स्चू - ( ओवरचौत् छेदने) परस्मै - • वेट् ( 1 - व) वृश्चति व्रश्च् + श + तिव् ( ग्रहश्... ४/१/८४ । स्मृत्) वृश्च् + अ+ति (4 अ) - वेट् अवश्चीत् पक्षे अवाक्षीत् अ + ब्रस्च् + सिच् + ई + तू = ( संयोगस्यादौ २/१/८८ ) स् લેપ - अ + व्रच् + स् + ईत् = यजसृज २/२/८७ था च् તે बू, वृद्धि, षढेोः कस्सि 5. पू न्तस्था... स् ને अवाक्षीत् અન્ય રૂપે વૃત્તિ મુજબ कू, नाम्य = 1 ૧૩૧ - समजवा टेमडे (6-1 ) व्रश्चिष्यति पक्षे त्रक्ष्यति 0 प्रच्छ्र (प्रच्छन् ज्ञीप्सायाम्) पूछ3-1347 (1-व) पृच्छति તે પૂછે - ग्रहश्च भ्रस्जप्रच्छ ४/१/८४ या क्ङिति – मृत्, शिद्विन् – ङित् थता शितागना બધાં રૂપમાં ધ્રુજ્જુ થશે. [५०८] धुं- 1341 [८४८] (७) अनुनासिके च च्छ्वः शूर ४/१/१०८ ★ सुत्रपृथ अनुनासिके च च्छ्वः शूद्र ★ वृत्ति :- अनुनासिकादौ क्वौ धुडादौ च प्रत्यये धातोः च्वः शूटौ स्याताम् । अप्राक्षीत् ५ प्रपच्छ |६| पृच्छ्रयात् ७ प्रटा 121 प्रश्वति |९| आङ्पूर्वात्पृच्छतेरात्मनेपदम् ) आपृच्छ । सृजत् विसर्गे सृजन || अ: सृजिद्दशेोऽकिति अस्राक्षीत् ॥५॥ ससर्ज । सृजिदृशीति वेटि सस्रष्ठ / ससर्जिथ १६ | सृज्यात् ॥ ७॥ स्रष्टा ८| दुमस्जत शुद्धौ । मज्जति |४| 55 वृत्यर्थ : :- महिमां अनुनासिवाणा अत्पयो, किप् प्रत्यन है मधुर वाणाप्रत्ययो होय त्यारे धातुना छू च्छू કે ને श् ऊद् (ऊ) थाय (५-अ ) अप्राक्षीत् रहने वू प्रच्छ् + तू = अ + प्रच्छू +स् + ई + त् = (सूत्र मुगम) अ + श् + स् + ईत् = अ + प्रभू + स् + ईत् = (वृद्धि, षू ने क्रू, स् नेो षू) अप्राक् + षीन् = अप्राक्षीत् For Private & Personal Use Only ★ अनुष्टुति : (१) अहन् पञ्चम स्य क्वि ४/१/१०७१ क्वि २ ) स्वर हन... ४१/१०४ । घुटि ( फ्र विशेष: 0 सूत्रभां च्छ्र भुटपाथी स्वरेभ्यः 'संगिरति - मेभ टीम महोपाध्याकसमे તે મત્તાંતર છે સ્વમતે તા આભનપદ જ થાય. www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy