SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી २०५ भविष्याव: व. सन्ति आ. उश्यात् उश्यास्ताम् उश्यासु: म. भविष्यति भविष्यतः भविष्यन्ति उश्या : उश्यास्तम् उश्यास्त भविष्यसि भविष्यथः भविष्यथ उश्यासम् उश्यास्व उश्यास्म । भविष्यामि भविष्यामः । श्व. वशिता बशितारौ वशितारः क्रि. अभविष्यत् अभविष्यताम् अभविष्यन् वशितासि वशितास्थः वशितास्थ अभविष्यः अभविष्यतम् अभविष्यत वशितास्मि वशितास्वः वशितास्मः । अभविष्यम् अभविष्याव अभविष्याम || भ. वशिष्यति वशिष्यतः वशिष्यन्ति वशिष्यसि वशिष्यथः वशिष्यथ अथात्मनेदिनः 3555545995 वशिष्यामि वशिष्यावः वशिष्यामः । 1104 इइक् [इ] अध्ययने. म . __ अवशिष्यत् अवशिष्यताम् अवशिष्यन् इङिकोरधिनाऽवश्य भावी योगः, यदाह - अवशिष्यः अवशिष्यतम् अवशिष्यत "कश्चित्तमनुवर्तते" इति । अवशिष्यम् अवशिष्याव अवशिष्याम ।। अधीने अधीयाते अधीयते 1101 असा [अस्] भुवि, भवन-भूः सत्ता. हा अधीषे अधीयाथे अधीध्वे व. अस्ति अधीये अधीबहे अधीमहे । असि स्थः स्थ अवीयीत अधीयीयाताम अधीयीरन् अस्मि स्मः । अधीयीथाः अधीयीयाथाम् अधीयीध्वम् स्यात् स्याताम् स्युः अधीयीय अधीयीमहि । अधीयीयहि स्यातम् स्थाः अधीयाताम् अधीयताम् अधीताम् स्यात स्याम् स्थाव अधीष्व अधीयाथाम् अधीध्वम् स्याम । अध्ययै अध्ययावहै अध्ययामहै । अस्तु/स्तात् स्ताम् अध्येत अध्ययाताम् अध्यौयत एधि स्तात् स्तम् अध्यौथा: अध्यौयाथाम् अध्यध्वम् अमानि असाव असाम । अध्यैथि अध्यावहि अध्ययामहि । ह्य आसीत् आस्ताम् आसन् अध्यगीष्ट अध्यगीषाताम अध्यगीषत आसीः आस्तम् आस्त अध्यगीष्ठाः अध्यगीषाथाम् अयगीवम् ढ्वम् आसम् अस्व आस्म । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । अ. अभूत अभूताम् अभूवन् अध्यौष्ट अध्यैषाताम् अध्यौषत अभूः अभूतम् अभून अध्यौष्ठाः अध्यौंषाथाम् अध्यौवम्य म् अभूवम् अभूव अभूम । अध्यैषि अटोवहि अध्यौष्महि । बभूव बभूवतुः अधिजगे अधिजगाते अधिजगिरे बभूविथ बभूवथुः बभूव अधिजगिषे अधिजगाथे अधिजगिध्वे बभूव बभूविव बभूविम । अधिजगे अधिनगिवहे अधिजगिमहे । आ. भूगत् भूयास्ताम् भूयासुः अध्यषीष्ट अध्येषीयास्ताम् अध्येयधीरन् भूया: भूयास्तम् भूपास्त अपेषीष्ठाः अध्येपीयास्थाम् अध्येपीढ़वम् भूयासम् भूगस्त्र भूयास्म । अध्यषीय अध्येषीवहि अध्यपीमहि । श्व. भविता भपितागै भवितारः | श्व. अध्ता अध्येतारी अध्येतारः भवितासि भवितास्थः भवितास्थ अध्येतासे अध्येतासाथे अध्येतावे भत्रितास्मि भवित स्वः भवितास्मः । । अध्येताहे अध्येतास्वहे अध्येतास्महे । प. सन्तु बभूवुः आ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy