SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી ૧૭૧ पश्य , पश्यन्तु पश्यत पश्याम । गच्छन्ति गच्छथ गच्छामः । गच्छेयुः गच्छेत गच्छेम । गच्छन्तु गच्छा गच्छाम । अगच्छन् अगच्छन अगच्छाम । अपश्यन् अपश्यत अपश्याम । अदशन् अदशत अदर्शाम । अद्राक्षुः अद्राष्ट अद्राक्ष्म । दद्दशुः ददृश ददृशिम । अगमन् अगमत अगमाम । जग्मुः जग्म जग्मिम । प. पश्यतु/पश्यतात् पश्यताम् पश्यतम् पश्यानि पश्याव अपश्यत् अपश्यतात् अपश्यः अपश्यतम् अपश्यम् अपश्याव अदशन् अदर्श ताम् अदश: अदश'तम् अदर्शम् अदर्शाव अद्राक्षीत् अद्राष्टाम् अद्राक्षी अद्राष्टम् अद्राक्षम् अद्राक्ष्व प. ददश दशतु: ददर्शिथ/दद्रष्ठ ददृशथु: ददश ददृशिव आ. दृश्यात् दृश्यास्ताम् दृश्याः दृश्यास्तम् दृश्यासम् दृश्यास्व द्रष्टा द्रष्टारौ द्रष्टासि द्रष्टास्थः द्रष्टास्मि द्रष्टास्व: भ. द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यसि द्रक्ष्यथ: द्रक्ष्यामि द्रक्ष्याव: | क्रि. अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्य: अद्रक्ष्यतम् अद्रक्ष्यम् अद्रक्ष्याव 396 गम्ल [गम् ] गतौ - व. गच्छति गच्छतः गच्छसि गच्छथः गच्छामि गच्छावः गच्छेत् गच्छेताम् गच्छे: गच्छेतम् गच्छेयम् गच्छेव गच्छतु गच्छतात् गच्छताम् गच्छ , गच्छतम् गच्छानि गच्छाव अगच्छत् अगच्छताम् अगच्छ: अगच्छतम् गच्छम् अगच्छाव अ. अगमत् अगमताम् अगमः अगमतम् अगमम् अगमाव जगाम जग्मतुः जगमिथ/जगन्थ जग्मथु: जगाम/जगम जग्मिव आ. गम्यात् गम्यास्ताम् गम्या: गम्यास्तम् गम्यासम् गम्भस्व गन्ता गन्तारौ गन्तासि गन्तास्थः गन्तास्मि गन्तास्वः म. गमिष्यति गमिष्यतः गमिष्यसि गमिष्यथः गमिष्यामि गमिष्याव: क्रि. अगमिष्यत् अगमिष्यताम् अगमिष्यः अगमिष्यतम् अगमिष्यम् अगमिष्याव 495 दृश [दृश् ] प्रेक्षणे - व. पश्यति पश्यतः पश्यसि पश्यथः पश्यामि पश्यावः . स. पश्येत् पश्येताम् पश्ये: पश्येतम् पश्येयम् पश्येव द्दश्याम: दृश्यास्त दृश्यास्म । गम्यासुः गम्यास्त गभ्यास्म । द्रष्टारः द्रष्टाथ द्रष्टास्मः । द्रक्ष्यन्ति द्रक्ष्यथ द्रक्ष्यामः । अद्रक्ष्यन् अद्रक्ष्यत अद्रक्ष्याम । गन्तारः गन्तास्थ गन्तास्मः । गमिष्यन्ति गमिष्यथ गमिष्यामः । अगमिष्यन् अगमिष्यत अगमिष्याम ॥ '. पश्यन्ति पश्यथ पश्यामः । पश्येयुः पश्येत पश्येम । 496 दशं [दश] दशने, दशनं दन्तकर्म-४२७ व. दशति दशतः दशन्ति दशसि दशथ: दशथ दशामि दशाव: दशामः । स. दशेत् दशेताम् दशेयुः दशेः दशेतम् दशेत दशेयम् दशेव दशेम । दशतु/दशतात् दशताम् दशन्तु दश , दशतम् दशत दशानि दशाव दशाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy