SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३४ 1235 क्षमौच् [क्षम् ] सहने. सन १२५. क्षाम्यति क्षाम्यसि क्षाभ्यामि व. स. प. ह्य. अ. प. ४. भ. क्षाभ्येत् क्षाम्ये: क्षाम् क्षाम्यतु / क्षाम्यतात् क्षाम्यताम् क्षाम्य / क्षाम्यतात् क्षाम्पतम् क्षाम्याणि अचाम्यत् असाम्यः अक्षाम्यम् अक्षमन् अक्षमः अक्षमम् भा. क्षम्यात् क्षम्याः क्षम्यासम् चक्षाम चक्षमिथ चक्षाम / चक्षम क्षमिता क्षमतासि क्षमितास्मि क्षन्ता क्षन्तासि क्षन्तास्मि क्षमिष्यति क्षमिष्यसि क्षभिष्यामि क्षस्यति क्ष स्थामि क्षस्यामि क्रि. अक्षमिष्यत् अक्षमिष्य: भक्षमिष्यम् क्षाम्यत: क्षाम्यथः क्षाम्यावः क्षाम्येताम् क्षाम्येतम् क्षाम्येव Jain Education International क्षाम्याव अक्षम्यताम् अक्षाम्यतम् अक्षाम्पाव अक्षमताम् अक्षमतम अक्षमाव चक्षमतुः चक्षमथुः चक्षमिव क्षम्यास्ताम् क्षम्यास्तम् क्षम्यास्व क्षमितारौ क्षमितास्थः क्षभितास्वः क्षन्तारौ क्षन्तास्थः क्षन्तास्वः क्ष स्वतः क्ष स्पथः क्षं स्थावः क्षाम्यन्ति क्षाम्यथ क्षाम्यामः । अक्षमिष्यताम् अक्षमिष्यतम् अक्षमिष्याव क्षाम्येयुः क्षाम्येत क्षाम्येम | क्षाम्यन्तु क्षाम्यत क्षाभ्याम | अक्षाम्यन् अक्षाम्यत अक्षाम्याम | अक्षमन अक्षमत अक्षमाम । चक्षमुः चक्षम चक्षमिम क्षम्यासुः क्षम्यास्त क्षम्यास्म । क्षभितार : क्षमितास्थ क्षमितास्मः क्षमिष्यत: क्षभिष्यन्ति क्षमिष्यथः क्षमिष्यथ क्षमिष्यावः क्षमिष्यामः क्ष स्वन्ति क्ष स्यथ क्ष स्यामः । क्षन्तारः क्षन्तास्थ क्षन्तास्मः । अक्षमिष्यन् अक्षमिष्यत अक्षमिष्याम | व. 1238 मुहौ [मुह ] वैचित्ये, वैचित्त्यमविवेकः. વિવેકરહીત થવુ, માહિત થવું. मुद्यतः मुन्ति मुह्यथः मुह्यथ मुह्यावः मुह्यामः । मुह्येयुः मुत स. प. घ अ. प. अक्षंस्यत् अक्षंस्यः अक्षंस्यम् श्र मुह्यति मुसि मुद्यामि मुत् मुः मुम् मुद्यतु / मुह्यतात् मुह्य/ मुद्यानि अमुह्यन् अमुह्य अमुह्यम् अमुहत् अमुहः अमुहम् मोहिथ मोह आ. मुह्यात् मुद्याः ह्यासम् 33 અભિનવ લઘુપ્રક્રિયા अांस्यताम् अक्षयन् अक्षस्यतम् अक्षस्थत अक्षस्याव अक्षस्याम 1 भ. महिष्यति महिष्यसि महिष्यामि For Private & Personal Use Only मुम् मुम् मु मुह्यताम् मुह्यतम् मुह्याव अमुह्यताम् अमुह्यतम् अमुह्याव अमुहताम् अमुहतम् अमुहाव मुमुहतुः मुमुहथुः मुमुहिब मोग्धा माग्धासि मोग्धा स्मि मोढा मोढासि मोढास्मि मोहिता मोहितासि मोहितास्थः मोहितास्मि मोहितास्वः मुह्यास्ताम् मुह्यास्तम् मुह्यास्व मोग्धा मोvarस्थः मोरवास्वः मोढारी मोढास्थः मोढास्व: मोहितारी माहिष्यत: मोहिष्यथः माहिष्यावः मुद्यन्तु मुह्यत मुद्याम | अमुह्यन्तु अमुह्यत अमुह्याम अमुहन् अमुहत अमुहाम । मुमुहुः मुमुह मुमुहिम | मुह्यासुः मुह्यास्त मुह्यास्म । मोग्धारः मोग्धास्थ मोग्वास्मः । मोढारः मोदास्थ मोढास्मः । मोहितार: मोहितास्थ मोहितास्मः । महिष्यन्ति महिष्यथ मोहिष्यामः । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy