SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ સ્વાધ્યઃ ब्रजे / भ्रज्जे | ६ | भक्षष्ट / अक्षीष्ट || क्षिपींतू क्षरणे क्षिपति |४| अक्षैप्सीत् | ५ | क्षेप्ता |८| क्षेप्स्यति |९| .. क्षिपते |४| अक्षिप्त | ५ | प्रत्यभ्यतेः " क्षिपः ” परस्मैपदमेव । दिशींत् अतिसर्जने दाने इत्यर्थः । दिशति |४| अदित्५॥ देष्टा । दिशते ४। अदिक्षत ५ । दिक्षीष्ट ७ कृषांतू - विलेखने । कृषति, कृषते |४| स्पृशमृशेति वा सिजि, स्पृशादि सृपो वेत्यदागमे, अक्राक्षीत् / अकार्क्षीत् । अवृक्षत् 1५1 ऋष्टा / कष्ट |८| अकृष्ट |५| कृक्षीष्ट |७| ऋते / कर्क्ष्यते |९| . मुच्ऌती मोक्षणे । १। षिचींत् क्षरणे २ विदूलं ती लाभे ३। लुप्ती छेदने ४। लिपींतू उपदेहे ॥५॥ कृतैत् छेदने । ६ खिदंन् परिघाते | पिशत् rara II इत्यष्टौ मुचादयेो ज्ञेयाः । 0 * भृज्यात् भृज्यते भ यु ! ले भजू आहे रे ते। ग्रहवश्च ४/१/८४ सूत्रथी(स्थानिवद्भाव था पूर्वना स्वर सहित वृत् थतां नो ઋજ થવાના છે. માટે મૃઘ્ધાત્ એવું એક રૂપ થશે नृत्यर्थ :- भृजते (भ्रस्ज् गस्य : १) अशित् प्रत्यय साया होय त्यारे भृज्जू ने पहले भज् विहये थाय . ( ५-अ ) अभार्थीत्, अभाष्टम्, अभाक्षु : भृज्ज्+न्=भज्+स्+ई+त्= (व्यञ्जनानामनिटि ४ / ३ / ४५ । वृद्धि) भाजू + सी = भा+सीत् = मार्क् + षीत् = अभाक्षत्व पक्षे अभ्राक्षीत्= भ्र·ज्+त् = संयोगस्यादौस्काल'कृ २/१/८८ श्री अजू+तू = ( ३५२ भुम ) अभ्राक्षीत् भे--री-ते ( १ - प ) बभर्ज पक्षे ब्रभ्रज्ज ★ अनुवृत्ति :- अस्ति ब्रुवो... ४/४/१थी अशिति विशेष :- 0 अशित् म ४धु ? (1.व ) भृजति - शित् ७. शेषवृत्ति :- (१-प्र) संयोगवाणी धातु छे तेथी इन्ध्यसंयोगात्...४/३/२१ सूत्र सागी कित्वत् थशे नहीं તેથી ઘૃત પણ નહીં થાય-ખી પુ એ વ. – ૪ વિકલ્પ (१) बभर्जिथ पक्षे (२) बमष्ठे पक्षे ( 3 ) बभ्रज्जिथ पक्षे (४) भ्रष्ठ - -0- ६ । १० ना ३यो वृत्ति मु. आत्मने (१-व) भृज्जते – भ्रस्ज् + श + ते વૃત્તિ મુજબ અન્ય રૂપે 0 क्षिप् ( क्षिपत् प्रेरणे) वु - 1317 - उभय यही સમજવા, मृज्यात्- हम प्राथ- पृ. ७०६ ૧૨૯ (१-व) क्षिपति - ते ३४७ (४-६.) अक्षिपत् (५-अ ) अक्षैप्सीत् (१-५) चिक्षेप, चिक्षिपतु: क्षिपू+णव्= कङश्वञ्_४/१/४६ थी कूनो च् = चिक्षेप ( ७-आ) क्षिप्यात् (१) प्रत्यभ्यतेः क्षिपः ३/३/१०२ प्रति, अभि, अति માં ના કેઇ એક ઉપસગ'થી પર પ્િ ધાતુને કર્તામાં परस्मैप६०८ थाय छे प्रतिक्षिति [400] 0 दिश (दिशत् अतिसर्जने-दाने) त्याग वो-द्वान हेषु 1318 - उभयपट्टी - अनिट् Jain Education International - ( 1-व) दिशति ( ५-अ ) अदिक्षत् दिश् + तू - हशिटा नाम्युपान्तात् ३ /४/५५ रुक् आत्मने (१-व) दिशते ( ५-अ ) अविक्षित - श्री ३ क्षिप् ना ३ જેવા થશે 0 कृषू (कृषन् विलेखने) मेडवु -1319- भयपछी - अनिट् (1-व, कृषति - ते मेडे हे (५-अ) स्पृशादि सृपो वा ४/४/११२ था अकिंत् प्रत्ययो स्वर छा अ भागम, स्पृश मृश कृप तृप हप वा ३/४/५५ था वियेसि तेथ (1) सक् (२) सिच्+अ+वृद्धि (1) सिच् + वृद्धि ३ अवृक्ष पक्षे अकाक्षीत् पक्षे अकाक्षत् ( ६-१ ) चकर्ष (७ आ) कृष्यान् ( ८-व) कष्ट पक्षे ऋष्टा अत्मने : (१- व ) कृषते (५-अ) वृद्धि मलावे - सिजा शिषावात्मने ४ / ३ / ३५। आत्मने भां सिच् कीत्वत् तां असा नदीं तेथी अकृष्ट, अवृक्षाताम् पक्ष अक्षत अकुक्षाताम ( ६-प ) मुचादय :- (i) मुच् भुवु - 1320 (२) सिच् छांट 1321 (3) विद्- बाल सेवा - 1322 (४) पू--1323 (4) लिपू-क्षेप २वा - 1324 (६) कृत-g-1325 ( ७ ) खिद्- जे ४२1326 (८) पिशू-पीस - 13278 मुचादि छे. [ ८४५] (४) मुचादितृकटकगुफशुभोभः शे ४/४/९० 1 ★ सूत्रपृ५० :- मृच् दितृक हक - क- शुभ उमः शे ते वृति :- एषां शे परे स्वरान्नोऽन्तः स्ात् । मुञ्चति |१| अमुत् |४| लदित्वादङ् अमुचत् |४| मोक्ता |८| मुञ्चते |४| अमुक्त (४) सिञ्चति । ह्वालिपू सेच इत्यङि, अभिचत् |५| तिचते |४| वात्मने, अमिचत / असिक्त 1५1 विन्दति ॥ १॥ For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy