SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ અભિનવ વછુપ્રક્રિયા xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx એ અદાય આમનેપાલઃ રે Xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx अदादि ग आमनेप६ी - धातु। 1104 थी 1129 इड्रक्-अध्ययने (इ) - ययन ४२ - सयु - 1104 ङ ॥२ - माम५. भाटले. अधि पू इ (अधि + इ = अधीते = ते मछे. (१-५) अधि + इ + ते (व-त्री.पु. द्वि..) - धागरिवणे....२/१/५० थी इयू माहेश - अधीयाते - तो मछि. (व. श्री.पु.५.१.) अधीयते - अधि + इ + अते अधि + इय् + अओ - तेसो भयेछ...मेरीते (1-व) अधीते, अधीयते, अधीयाते, अधीषे, अधीयाथे, अधीधे, अधीये, अधीवहे, अधीमहें (२-स) अधीयीत, अधीयीयाताम् , अधीयीरन , अधीयीथाः... (3 4) अधीताम् , अधीयाताम् , अधीयताम् , अधीष्व, अधीयाथाम् ... (४-५ ) अध्गत = अधि + इ + त = अधि + ऐ + त = अध्य् + ऐ + त = अध्यैत, अध्ौयाताम् = अधि + इ + आताम् = (इय् भने वृदि) अधि + ऐय् + आताम् अध्य्+ऐयू+आताम् = अध्ययाताम् - वगेरे (५१) वाऽद्यतनी क्रियातिपत्त्योर्गीड्. ४/४/२८ अनुवृति :- सनि इङश्च ४/४/२५ था इङ्गः ★ सूत्रपृथ:- वा अद्यतनी-क्रियातिपत्याः गीडू. 卐विशे५:-0 वृत्तिमा परेराक्षा विषये शाह * वृति:- अनयोः परयोरिङा, गीङ् वा स्यात् सभ्यो वा गा माहेश यया पछी दिप यायले. अध्यगीष्ट, अध्यगीषाताम्, अध्यगीपत । अध्ौष्ट, | अधजगे, अधिजगाते. अध्येवाताम् , अध्यौषत ।५।। वृत्यर्थ :- अद्यतनी मने क्रियात्तिपत्ति प्रत्ययो - शेषति :- अधि + इ ना अन्य ३५॥ (७) आशी: अध्येषीट = अधि + इ + सीष्ट (नामिनो सालेय त्यारे इइ.नु गीडू. ३५ विदये थाय छे. गुणो ४/3/1 अधि + ए + सीष्ट (अद्य. श्री. ५ .१.) अधि+इ+त= अध्यगीष्ट ५क्षे (८) श्व:- अध्येता = अधि + इ + ता (गुर) 2 अध्टोष्ट - अधि+अ+गी+म+त ५२ अधि+३+स्+त= (10) : अध्यगीष्यत ५ अध्यौंष्यत - वाऽद्यतनी (स्वरादेस्तासु ) अधि+ऐ+ष+ ट य नशते ...४/४/२८ ! १४८पे गीङ्क . (त्री:पु. 84.) अध्यगीषाताम् ५ अध्यैषाताम् 0 शी - (शीड्-क स्वप्ने) सुंदु -- 1105 शेते - ते ★ अनुवति:- सनि इङः च ४/४/२५या इङ सुवेछ. - शी + ते =शे + ते - शयाते - शी + विशेष:- 0 गाड्.मा १२ गुण निषेध आते = शे + आते = शय् + आते भारे. (3) शीड ए: शिति ४/३/१०४ शित् प्रत्यय साध्या [८८५] होय वारे शीइ. चातुना अंत्य ई नए यायले. (मा (५२) गाः पराक्षायाम् ४/४/२६ સૂત્રથી ઉપરોક્ત ઉદાહરણમાં શુ થયે છે) [૫૧] * वृति :- इङः परोक्षाविषये गाः स्यात् अधिजगे ।६। [८८] - अध्येषीष्ट ।७। अध्येता ।८। अध्येष्यते ।९। ____(43) शीडोरत् ४/२/११५ अध्यगीष्यत / अध्यौष्यत् ।१०। शी-क स्वप्ने । (शीङ्क- ए सूत्रथ0 :- शीङः रत् शिति) शेते, शयाते *वृत्ति :- शीङः परस्यात्मनेपदस्थस्थान्तो रत् स्यात् प्रत्यर्थ:- परोक्षाना प्रत्ययो साया होय शेरते ।। त्यारे इन मासे गा थाय छ. - अधिजगे-तेलय.. . शीत २६ शेताम् , शयाताम् , शेरताम् ३। अशेत ४ अधि+इ+ए अधि+मा+ए अधि+गगा+ए-अधि+जगा+ए अशयिष्ट |५| शिश्ये ।६। शयिषीष्ट 101 शयिता ।८। = ( इडेत्पुसि चातो ४/3/५४) अधि + जग् + ए शयिष्यते ।९। अशयिष्यते ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy