SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ બ્લાદય ઉભય દિનઃ ७१ (1) संस्करोति (2) संस्करोति (3) सस्कराति पराकरोति । हग हरणे । हरति ।४। अहार्षीत् ।५। (4) संस्करे ति (5) संस्करोति । जहार, जहर्थ, जद्रिम ।६। हरते ।।। अहृत ।५। जहे, शषति :- (४-५.) समस्करोत्-सम्+अ++ | जद्विषे ।६। हषीष्ट ७| (हृगे गतताच्छील्ये) आत्मने कृ.+उ+त् पदमेव । गैतृकमश्वा अजुहरन्ते । पितुरनुहरते । एवं भृग (५-अ) समाकार्षात् - सम् + अ + सू + + + इ+त | भरणे--धृग धारणे-भरति-घरति इत्यादि । णींग प्रापणे । (सिचि परस्मै ४/३/४४ या १६ - कार) नयति ।४। अनैषीत् , अनैष्टाम् , अनैपुः ।५। निनाय, (6-4) संचस्कार-समू + सु + कृ.+ णवू = सम् + स्कृस्कु निययिथ, निनेथ, नयते ।४। अनेण्ट ।५। निन्ये, निन्यिषे।६। +पव्=सम+कृस्कृ+गव् (ऋतोऽत् ४/५/3८) ऋो अ, । प्रत्यर्थ :- (प्रयोगभां) मनहाय तो थवा २.३५ ४म' (प्रयोगमा) है।५ पारे (अनार) संचस्कार + अ |'नाशू' या सिवाय वि पून: कृ धातुने मात्मनेपद (-१) ५ पु. मे. १. संचस्करिथ ५क्षे संचस्कर्थ - थाय. ( अकर्म ) विकुर्वते अश्वाः घोडाम। सारी रात सृजिशिस्कृ ४/४/७८ था थव पूर्व वि४६ इट्, स्कृच्छ्ता शो 2. वि + कृ+ अते (शब्दकर्म ) क्रोष्टा विकुरुते ....४/३/८ था गुण - कृ तुं २ म-५ ३ ५५ स्वशन् शिया गुहा ॥ भवाने रे छे. सते आएवा. ★ अनुवृत्ति :- (अनोः) कर्मण्यसति 3/3/41 [८१८] 卐विशेष:-0 ५६ म भ यु ? (१९८) उपाद् भूषासमवायप्रति यत्न विकारवाक्याध्याहारे | विकरोति मृदम् - भाटीने ४वे छ - A६ नया ४/४/८२ તેથી પર . થયું *सुत्रथ०:- उपाद् भूषा समवाय प्रतियत्न-विकार | 0 अ-नारी म ? वाक्य-अध्याहारे |विकरोति अध्यायम् - अध्ययन नाशरेछ. - नाश ★ वृति :- एष्यर्थेषु उपात्कृगः स्सट् स्यात् । कन्या- | अछे मारे ५२२] ययु. मुपाकरोतीत्यादि । शपवृत्ति :- (38) परानोः कृगः 3/3/१०१ परा प्रवृत्यर्थ :- भूषा (शा), समवाय (समु७) | | अनु ७५ पूर्व कृ धातुने ५२२भै या५. प्रतियत्न (पारंवार यन) विकार भने वायने। मध्याहार परा + अ पराकरोति = ख रेछे.. से अथामा उ ५५५ कृ धातुनी माहिमा स्सट् (स्) | 0 ह (हग हरणे ) २. पराये १८rg. (1) थायछ कन्याम उपस्करातिन्यानशाभाव..वगents-मय.888 अनिटे अनुवृत्ति :- (सम-परे:) ४/४/४12ी कगः सट् | (१-य.) हरति ते परे . (५-अ) अहर्षीत् - तेरी यु:-ह+ त्अ+ह + सू+ 卐 विशेष :- 0 वाक्याध्याहार - वाध्यता | ई + त् ( ४/3/४४ था वृदि) અમુક અંશે બાકી હોય ત્યારે. (1-प.) जहार - हृ+ण हेह+ण (गहोर्ज: ४/१/४०) 0 :- (विकार ) उपस्कृत भूक्ते पधारे जहणजहार+अ, यात्मनेपदीना ३५॥:-(1-व) हरते माय छे. ( समवाय) तत्र नः उपस्कृतम् - त्या सभा३ (५-अ) अहृत - हु + त = अ + हृ + सू + त સામુદાયિક કામ છે. (धुद्रस्वान् ४/3/७० था सिच सा५) [८2८] (ऋवर्णात ४/3/६६ था अनिट् सिचू कित्वत् यता ह ना (१६५) वेः कृगः शब्दे चानाशे 3/3/८५ | गुए न याय) ★ सुत्रथ0 :- वेः कृगः शब्दे च अनाशे | (1-प) जहिपे - हृ + से (स्क्रसृवृ...४/४/८१ था इट् 1:- कर्मण्यमति शब्दे वा कर्मणि सत्यानाशा- | हृ + इ + से = जह + इ + षे = जहिषे - तेहयु' दिपूर्वांत ग आत्मनेपदमेव स्यात् । विकुर्वतेऽश्वाः ।। (७-आ) दृषीष्ट - ह + सीष्ट - ऋ वर्णात अनिट क्रोष्टा विकुरुते स्वरान् । आशीः विद्वत् यता गुण निषेध . (पराना: कृगः परस्मैपदमेव ।) (39) हगो गतताच्छील्ये 3/3/30 गुरपिार्नु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy