Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 288
________________ २४८ प्रथमे काण्डेसामर्थ्यावधारणम् । अर्थादिव्यतिरेकाच नर्वि(न वि)कल्पव्यतिरेकः एतत्समानजातीयानामतीतादिविकल्पानामाद्यभावेऽपि भावादित्यविकल्पोत्पादन एवार्थेन्द्रियादेः सामर्थ्यमवसीयते इत्यम्युपगमादस्त्येव सामग्रीभेदः ततः कार्यभेदोऽपि सङ्गत एव, असदेतत्; तिमिरपरिकरितचक्षुषोऽई. व्यतिरेकेणाप्य विकल्पकस्य कस्यचिदुत्पत्तिदर्शनादपरस्यापि तजातीयतयाऽविकल्पदर्शनस्य विकल्प ५वदनर्थजन्यत्वप्रसक्तेः । अथ तैमिरिकानुभवादनुपहतेन्द्रियजाध्यक्षस्य भेदान्नानन्तरोक्तप्रसङ्गः, नन्वे तत् सविकल्पकेऽपि समानम् । न चैकत्र विकल्पेऽवैशद्यदर्शनात् तजातीयतया सर्वत्र तथाभावसिद्धिः, अविकल्पस्यापि दूरार्थग्राहिणः कस्यचिदवैशद्योपलब्धेः तदन्यस्यापि तद्भावप्रसक्तेः। तत् स्थितमक्षभाविनो विकल्पस्यार्थसाक्षात्करणलक्षणं वैशद्यम्; तेन 'स्वव्यापारमेवमादर्शयतो विकल्प स्योत्पत्तेः स्वव्यापारमुत्प्रेक्षात्मकं तिरस्कृत्य दर्शनव्यापारानुसरणाद् विकल्पः प्रमाणं न भवति' १० इत्येतन्निरस्तं द्रष्टव्यम् । विकल्पश्चैक एवार्थग्राह्युपलक्ष्यते नापरं दर्शनम् यद्यापारानुसारिणो विकल्प स्थाप्रामाण्यं भवद्भिः गृहीतग्राहितया प्रतिपाद्यते । विकल्पाऽविकल्पयोर्लघुवृत्तेर्विकल्पव्यतिरेकेणाविकल्पस्यानुपलक्षणेऽङ्गीक्रियमाणे वर्णयोरपि लघुवृत्तेरितरेतरव्यतिरेकेणानुपलक्षणप्रसक्तिः। न च वर्णयोस्तथाभूतलघुवृत्तेरभावात् परस्परव्यतिरेकेणोपलक्षणसद्भावः, युगपज्ज्ञानानुत्पत्तिवादिनोऽपि ताभ्यां व्यभिचाराभावप्रसक्तेः । नापि सादृश्याद् विकल्पाऽविकल्पयोर्भेदेनानुपलक्षणम्, सन्ताने१५तरविषयत्वेन तयोरेकविषयत्वकृतसादृश्याभावात् । ज्ञानरूपतया सादृश्ये नीलाऽनीलाकारज्ञान योरपि ज्ञानात्मना सादृश्यान्न स्याद् भेदेनोपलक्षणम् । तन्नाऽविकल्पकज्ञानसद्भावः। अथ यदि प्रथमाक्षसन्निपात एव सविकल्पकं दर्शनमुदयमासादयति तद्बाह्यस्त्वर्थात्मा; तथा सत्यर्थग्रहणाभाव एव प्रसक्तः। तथाहि-अर्थदर्शने सति तत्सन्निधाने दृष्टे तद्वाचके स्मृतिः, तत्स्मृतौ च तेनार्थ योजयति, तद्योजितं चार्थ विकल्पिका बुद्धिरध्यवस्यति । न च सविकल्पकप्रत्यक्षवादी अंशब्दकमर्य २०पश्यति, तदर्शनमन्तरेण च (न) तद्वचःस्मृतिः, तामन्तरेण च न वचनपरिष्वक्तार्थदर्शनम् इत्यर्थदर्शनाभाव एव प्रसक्तः, असदेतत् ; यतो यदि 'अशब्दकमर्थं विकल्पो नावगच्छति' इत्यभ्युपगम्येत तदा स्यादयं दोषः; न चास्माभिः शब्दसंयोजितार्थग्रहणं विकल्पोऽभ्युपगम्यते किं तर्हि ? निरंशक्षक्षणिकानेकपरमाणुविलक्षणस्थिरस्थूरार्थग्रहणम् । तच्च प्रथमाक्षसन्निपातवेलायामप्यनुभूयते । तथा, १-व्यतिरेकत्वा न वि-हा० वा. बा० ।-व्यतिरेकत्वेन वि-आ० वि० । व्यतिरेकाच्च नर्वि-भा० । अत्र 'अर्थादिव्यतिरेकाच्च न विकल्पव्यतिरेक एव तत्समानजातीयानामतीतादिविकल्पाना-' इति पाठः संभाव्यते। २ तकार्य-भां० मां। ३-क्षजस्य भां० मां० । ४-कल्पे वै-भां० मां० विना। ५ सर्वत्रात-बा. बा। ६-पि विदरा-भां० मां०। ७-णं भवति भां० मां. विना। ८-पाद्यते वि०। ९-त विकल्पयोर्ल-आ० वा. बा०। १०-वृत्तिवैकल्प-वा० बा० हा०। ११-सक्तेः वि०। १२ परस्य व्यति-वा. बा०। १३-पलक्षणोपलक्षणसद्भा-भां• मां०। १४-भावः आ०। १५-दृश्याद्विकल्पाद्वि-हा०।-दृश्याद्विकल्पयोर्मेवा० बा० वि० । १६ सादृश्ये नीलाकारज्ञान-वा० बा० हा०। १७ तन्न वि-वा० बा०। १८-स्मा सत्यआ० वि०। १९ “सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ततः स्मृतिः स्यात् अग्निधूमवत् । न चायमशब्दमर्थ पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन्न योजयति, अयोजयन्न प्रत्येति इत्यायातमान्ध्यमशेषस्य जगतः"-अनेका• पृ० १२२ पं०३। “न चायमित्यादि । न खल्वयं सविकल्पकप्रत्यक्षवादी शब्दरहितमर्थ पश्यति, खाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति नियमात् । ततः को दोष इत्याह-अपश्यन् न शब्दविशेषमनुस्मरति 'नियमेन' इति शेषः" अनेका. टी. पृ० १२२ पं० २४ । "तथाहि-नीलादिकमर्थमनिरीक्षमाणस्तत्र प्रतिपन्नसमयं तद्वाचक शब्दं नानुस्मरत्युपयोगाभावात् , अननुस्मरश्च पुरश्चारिणि नीलादिवस्तुनि न तं संघटयति स्मृतिदर्पणप्रतिबिम्बनमन्तरेण तत्संघटनासामर्थ्यात्, असंघटयंश्च शब्दं त्वदाकूतेन न निरीक्षत एव नीलादिकमर्थमिति सुषुप्तप्राय जगजायेतेति"-स्याद्वादर० पृ. ३६ द्वि. पं०८। २० दृष्टा त-हा० वा० बा०। २१-चकस्मृ-वि.। २२-कल्पका बु-वा. बा. हा. वि०।-कल्पबुआ। २३ अशब्दकर्म पश्यति तदर्शनमन्तरेण च तद्वचस्मृतिः आ.। 'अशब्दं कर्म पश्यति तदर्शनमन्तरेण च न तत्स्मृतिः' वि० सं०। २४-ण न च वचन-भी० मां०। २५-ब्दसंयोगिता-वा० बा० ।

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516