Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 444
________________ नयमीमांसा । ३८७ द्रव्यसाधाद् द्रष्यार्थिकनिक्षेपः शब्दः य(त)था द्रव्यार्थताया अपि सर्वत्राभ्युपगमाद्वाच्य-वाचकयो. नित्यत्वात् तत्सम्बन्धस्यापि नित्यता समस्त्येव सङ्केतश्च तदभिव्यक्तिरिति द्रव्यार्थिकनिक्षेपः शब्दः। _ [२ स्थापनानिक्षेपः] [स्थापना व्याख्याय मुख्य-प्रतिनिध्योर्भेदाभेदपक्षद्वयेऽपि तस्या द्रव्यार्थिकनिक्षेपरूपत्वव्यवस्थापनम् ] सङ्केताभिधानस्यार्थस्य प्रतिकृतिप्रकल्पना स्थापनेति यद् वस्तु सद्भूताकारेण स्थाप्यत इति णिजन्तात् कर्मणि धु(यु)प्रत्ययः । सापि द्रव्यार्थिकस्य निक्षेपः मुख्य प्रतिनिधिविभागाभावात् सदविशेषात् सर्वस्य मुख्यार्थक्रियाका(क)रणात् अन्यथोपयाचितादेस्ततोऽसिद्धिप्रसक्तेः तन्निमित्त. द्रव्यादिविनियोगव्यवहाराभावप्रसक्तेश्च मुख्यपदार्थरूपत्वात् स्थापनाया द्रव्यार्थत्वात् । अथवा अध्यवसायोपरचितमेव स्थापनायास्तदेकत्वम् न पुनर्वास्तवम् अन्यथा मुख्य-प्रतिनिधिविभागाभा-१० वप्रसक्तेस्तद्रपोपलक्षकत्वाभावप्रसक्तेश्च । नाभेदे उपलक्ष्योपलक्षकभाव उपपन्नः। नापि भिन्नदेशकालचेतनाऽचेतनमुक्तादिविभागो न्यायानुगतो भवेदिति सर्वत्र सद्भावासद्भावरूपतया प्रवर्त्तमानत्वात् द्रव्यधर्मसद्भावादेकत्वाध्यवसायकृतमेव तस्या द्रव्यार्थत्वमिति द्रव्यार्थिकनिक्षेपः स्थापना। [३ द्रव्यनिक्षेपः] [द्रव्यं व्याख्याय तत्र द्रव्यार्थिकनिक्षेपत्वभावनम्] द्रवति अतीताऽनागतपर्यायानधिकरणत्वेन अविचलितरूपं स(सत्) गच्छतीति ,व्यम् तच्च भूतभाविपर्यायकारणत्वात् चेतनमचेतनं वा अनुपचरितमेव द्रव्यार्थिकनिक्षेपः। [द्रव्यार्थिकनिक्षेपेण भावनिक्षेपसंमतस्य क्षणभङ्गस्य विस्तरेण अनेकधा निरासः] न च प्रतिक्षणविशरारुतया भावानां नित्यताऽसम्भवान्न द्रव्यार्थिकनिक्षेपः सत्य इति वक्तव्यम् निरन्वयनाशितायां प्रमाणानवतारात् । तथाहि-अध्यक्षम् अनुमानं वा ताहित्वेन प्रवर्तते नान्य-२० (अन्य )स्य प्रमाणत्वेन सौगतैरनभ्युपगमात् ? न तावदध्यक्षं क्षणक्षयितां भावानामवगमयितुमलम् प्रतिक्षणमुदयापर्वर्गसंसर्गितया भावानां तत्राप्रतिभासनात् । नहि प्रतिक्षणं त्रुट्यद्रूपतां बिभ्राणाः पदार्थमात्रास्तैत्रावभान्ति स्थिरस्थूररूपतया तेषां तत्र प्रतिभाससंवेदनात् । न चान्यादृग्भूतप्रतिभासोऽन्याहग्भूतार्थव्यवस्थापकः अतिप्रसङ्गात् । न च प्रतिक्षणं भिन्नस्वभावानुभवेऽपि सहशापरापरोत्पत्तिविप्रलम्भात् यथानुभवव्यवसायाँनुत्पत्तेः क्षणक्षयानुभवेऽपि स्थिरस्थूररूपाध्यवसाय२५ इति वक्तव्यम् प्रमाणाभावात् । न चान्यादृग्भूतार्थानुभवेऽन्यादृग्भूतार्थनिश्चयोत्पत्तिकल्पना ज्यायसी, नीलानुभवेऽपि पीतनिश्चयोत्पत्तिकल्पनायाः सर्वत्र प्रतिनियतार्थव्यवस्थितेरभावप्रसक्तः। [?? न च भावव्यतिरिक्तस्य वा सादृश्यस्यान्यथा सामान्यपक्षोक्तदोषस्यात्रापि प्रसक्तेः सम्भवः यतो निमित्तात् सदृशापरापरोत्पत्तिविभ्रमात् यथानुभवं विकल्पोत्पत्तिर्न भवेत् न वा सहशेष्वपि समानविकल्पजनकेषु दर्शनद्वारेण सदृशव्यवहारहेतुत्वमिति वक्तव्यम् नीलादिविशेषाणामप्यभाव-३० प्रसक्तेः । यथा हि परमार्थतोऽसदृशा अपि तथाभूतविकल्पोत्पादकदर्शनहेतवः सदृशव्यवहारभाजो १-निक्षेप श-हा.-निक्षेपः शब्द सङ्के-वि.। २ "ण्यासश्रन्थो युच्" ३।३।१०। सिद्धान्तकौ० प्र० ५७५ अं० ३२८४ । “णिवेत्त्यासश्रन्थघट्टवन्देरनः" ५।३।१११ । हेम। ३ सर्वस्य -र्थ-हा०। ४-याकर-प्र० मा० बहिः । ५ सद्भावरू-हा० । ६-त्वा द्र-आ० हा० वि० । -रूपं स च्छ-आ० हा०वि०।-रूप गच्छ-मां०1८ द्रष्टव्यम् आ० हा० वि०। ९ “प्रत्यक्षमनुमानं वा प्रवर्तेत अन्यस्य प्रमाणत्वेन सौगतैरनभ्युपगमात्"-प्रमेयक पृ० १४४ द्वि. पं०९। १०-मात् तत्र न तथावद्ध्यक्षं प्र० भ० बहिः । ११-धर्गसर्गि-आ० हा० वि०। १२-स्तवाव-भां० ।-स्तदावभीति आ० ।-स्तदाचभीति हा० वि० । १३ "स्थिरस्थूलसाधारणरूपतयैव तत्र तेषां प्रतिभासनात्"-प्रमेयक. पृ. १४४ द्वि० पं०१०। १४ “न च अन्यादृग्भूतः प्रतिभासः"-प्रमेयक. पृ. १४४ द्वि. पं०११। १५-यादुत्प-मां० । “सदृशापरापरोत्पत्तिविप्रलम्भात् यथानुभवं व्यवसायानुपपत्तेः"-प्रमेयक. पृ. १४४ द्वि. पं० ११ । १६-त्पत्तिवि-आ०। १७ नचास-आ० । न स-मां०। १८-सक्त था हा० वि० ।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516