Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 475
________________ प्रथमे काण्डे - णय तइओ अत्थि णओ ण य सम्मत्तं ण तेसु पडिपुण्णं । जेण दुवे एगन्ता विभज्जमाणा अणेगन्तो ॥ १४ ॥ न च तृतीयः परस्परसापेक्षोभयग्राही अस्ति नयः कश्चित् तथाभूतार्थस्यानेकान्तात्मकत्वात् तद्राहिणः प्रत्ययस्य नयात्मकत्वानुपपत्तेः । न च सम्यक्त्वं न तयोः प्रतिपूर्ण ५ प्रतिषेधद्वयेन प्रकृतार्थावगतेः । अशेषं हि प्रामाण्यं सापेक्षं गृह्यमाणयोरनयोरेवंवि. ययोर्व्यवस्थितं येन द्वावपि एकान्तरूपतया व्यवस्थितौ मिथ्यात्व निबन्धनम् तत्परित्यागेनाऽन्व- व्यतिरेकौ विशेषेण परस्परात्यागरूपेण भज्यमानौ गृह्यमाणावनेकान्तो भवतीति सम्यक्त्वहेतुत्वमेतयोरिति ॥ १४ ॥ ४१६ १० [ निरपेक्षग्राहित्वे मूलनयवदुत्तरनयानामपि मिथ्यात्ववर्णनम् ] एवं सापेक्षद्वयग्राहिणो नयत्वानुपपत्तेस्तृतीयनयाभावः प्रदर्शितः, निरपेक्षग्राहिणां तु मिथ्यात्वं दर्शयितुमाह २५ जह एए तह अण्णे पत्तेयं दुण्णया णया सवे । हंदि हु मूलणयाणं पण्णवेणे वावडा ते वि ॥ १५ ॥ यथा एतौ निरपेक्षद्वयग्राहिणौ मूलनयौ मिथ्यादृष्टी तथा उभयवादरूपेण व्यवस्थिताना१५ मपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् प्रत्येकम् इतरानपेक्षा अन्येऽपि दुर्नयाः न च प्रकृतनयद्वयव्यतिरिक्तनयान्तरारब्धत्वादुभयवार्दंस्य नयानामपि वैचित्र्यादन्यत्रारोपयितुमशक्यत्वात् तद्रूपस्यान्ये सम्यक्प्रत्यया भविष्यन्तीति वक्तव्यम्, यतः हंदि इत्येवं गृह्यतां हुः इति हेतौ मूलनयद्वयपरिच्छिन्नवस्तुन्येव व्यापृतास्तेऽपि तद्विषयव्यतिरिक्तविषयान्तरा भावात् सर्वनयवादानां च सामान्यविशेषोभयैकान्तविषयत्वात् । तन्न नयान्तरसद्भावः यतः तदा२० रब्धोभयवादे नयान्तरं भवेत् ॥ १५ ॥ [ सङ्ग्रहादीनां मूलनयग्राह्यग्रा हित्वान्नोभयवादप्रज्ञापकत्वमिति प्रदर्शनम् ] ननु सङ्ग्रहादिनय सद्भावात् कथं तद्व्यतिरिक्तनयान्तराभावः ? सत्यम्, सन्ति सङ्ग्रहादयः किन्तु तद्विषयव्यतिरिक्तविषयान्तराभावतस्तद्वितयविषयास्तेऽपि तद्दूषणेनैव दूषिताः यतो न मूलच्छेदे तच्छाखास्तदवस्थाः संभवन्तीत्याह सव्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णर्वओ । मूलणयाण आणं पत्तेय विसेसिंयं बिंति ॥ १६ ॥ संग्रहादिसकलनयसमूहे ऽपि नास्ति कश्चिद् नय उभयवादप्ररूपकः यतः मूलनयाभ्यामेव यत् प्रतिज्ञातं वस्तु तदेव आश्रित्य प्रत्येकरूपाः संग्रहादयः पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचराः । अतो व्यवस्थितम् परस्परात्यागप्रवृत्तसा ३० मान्यविशेषविषयसङ्ग्रहीं द्यात्मकै नयद्वयाधिगम्यात्मैकत्वात् वस्त्वप्युभयात्मकम् ॥ १६ ॥ परिभाषावचनं प्रसिद्धम् । २ अन्वयरूपो द्रव्यार्थिकः व्यतिरेकरूपः ४ - ग्राहिणोर्नय - वृ० वा०बा० आ० हा० वि० । ५-वणावा-ल० ७ व्यावृतास्ते- बृ० ल० । व्यावृत्तास्ते वा० वा० । ८- स्तद्विष१० उ याणं आ हा० वि० । ११-यं बेंति वृ० १३-कभय-वा० बा० । १४- गमात्म-वृ० ल० वा० । १ 'द्वौ नत्रौ प्रकृतमर्थं गमयतः' इति पर्यायार्थिकः । ३-तुत्वभूत- वा० बा० । भां० मां० । ६- दस्या न-ल० विना । यविषया वा० बा० । ९ चउ । बृ० । कहा० वि० । हाश्वात्मक-आ० । बिना । १५ - स्मत्वात् वा० वा० । १२-हाद्या बा० भ० मां०

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516