Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 481
________________ ४२२ प्रथमे काण्डे[ दृष्टान्तोपन्यासप्रयोजकानां तद्गुणानां परिगणनम् ] दृष्टान्तगुणप्रतिपादनायाह लोइयपरिच्छयसुहो निच्छयवयणपडिवत्तिमग्गो य। अह पण्णवणाविसउ त्ति तेण वीसत्थमुवणीओ ॥ २६ ॥ ५ व्युत्पत्तिविकल-तयुक्तप्राणिसमूहसुखग्राह्यत्वम् एकानेकात्मकभावविषयवचोऽवगमजनकत्वं च अथ इत्यवधारणार्थः अनन्तधर्मात्मकवस्तुप्ररूपकवाक्यविषयत्वं दृष्टान्तस्यैव । एतैः कारणैः शडा. व्यवच्छेदेन अयमुपदर्शित इति गाथातात्पर्यार्थः। न चावल्यवस्थायाः प्राग् उत्तरकालं च रत्नानां पृथगुपलम्भात् इह च सर्वदा तथोपलम्भाभा. वाद विषममुदाहरणमिति वक्तव्यम् , आवल्यवस्थाया उदाहरणत्वेनोपन्यासात् । न च दृष्टान्त-दार्टा१०न्तिकयोः सर्वथा साम्यम् तत्र तद्भावानुपपत्तेः ॥ २६ ॥ [ दृष्टान्तस्य साध्यसमतां वदतामेकान्तवादिनां निरासाय पश्चानां तदभिप्रायाणां निर्देशः] (१) "रत्नादिकारणेष्वावल्यादिकार्य सदेव" [ ] इति साह्वयः। (२) “तेषामेवानेन रूपेण व्यवस्थितत्वात् तदव्यतिरिक्तं विकारमानं कार्य त एव" [ ] इति साङ्ख्य विशेष एव । १५ (३-४) “न कार्य कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतम् नहि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा" [ ] इति वैशेषिकादयः । (५) "न च कार्यम् कारणं वास्ति द्रव्यमात्रमेव तत्त्वम्" [ ] इत्यपरः। एवंभूताभिप्रायवन्त एकान्तवादिनो दृष्टान्तस्य साध्यसमतां मन्यन्ते तान् प्रत्याह इहरा समूहसिद्धो परिणामकओ व्व जो जहिं अत्थो। ते तं च ण तं तं चेव व त्ति नियमेण मिच्छत्तं ॥ २७॥ इतरथा उक्तप्रकारादन्यथा समूहे रत्नानां सिद्धो निष्पन्नः परिणामकृतो वा मण्या २० १ "परीक्षक"-बृ० ल. मां. टि.। "अथ दृष्टान्तः xxx यत्र लौकिक-परीक्षकाणां दर्शनं न व्याहन्यते"-अ० १। आ० १। सू० १ न्यायद. वात्स्या० पृ. ४ पं० १९।। "लौकिक-परीक्षकाणां दर्शनाविघातहेतुरिति"-न्यायवा० पृ० १५५० १२ । न्यायवार्तिकता० पृ० ५२ पं० ११ । "लौकिक-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः”-अ० १ । आ० १ । सू० । २५ । xxx यथा यमर्थ लौकिका वुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः"-न्यायद० वात्स्या० पृ० ४८ पं० १७॥ न्यायवा० पृ० १०२ पं० १६ । न्यायवार्तिकता. पृ० २६१ पं०१६ । नियुक्तिकारो भद्रबाहुखामी दृष्टान्तपर्यायाने निर्दिशति"नायमुदाहरणं ति अ दिटुंतोवम निदरिसणं तह य। एगटुं तं दुविहं चउव्विहं चेव नायव्वं" ॥५२॥ -दशवै. निर्यु. पृ. ३४ प्र.। खयं प्रन्थकारस्तु स्खीये न्यायावतारसूत्रे दृष्टान्तखरूपमेवं विवृणोतिः "साध्य-साधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः" ॥ “साध्ये निवर्तमाने तु साधनस्याप्यसंभवः । ख्याप्यते यत्र दृष्टान्ते वैध>णेति स स्मृतः"। "अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात् तदसद्भावेप्येवं न्यायविदो विदुः" ॥ -न्यायावता० श्लो० १८-१९-२० । २-वण्णावि-भां०। ३ "रत्नावलीति दृष्टान्तः"-बृ. ल. भां० मा.टि.। ४ तं व वृ. ल. वा. बा. हा०। तं वं-भां।

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516