Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 451
________________ ३९२ प्रथमे काण्डे - र्भावात् घटस्यावस्थितेः कालान्तरस्थायितैव घटस्य भवेन्न क्षणिकता । न च कपालरूपप्रच्युत्यभ्युपगमे मुद्गरादिव्यापारानन्तरमपि घटस्य ध्वंसः' इति पूर्ववदुपलब्ध्यादिप्रसङ्गः येतो न मुदिना घटरूपं क्रियते स्वहेतोरेव तस्य निष्पत्तेः । नाप्यसती स्वरूपप्रच्युतिरुत्पद्यते तत्र परैर्हेतुव्यापारानभ्युपगमात् यत् तु कपालादिषु मुद्गरादिना निष्पाद्यत इति अभ्युपगतम् न तस्य ५ विरोधान हेतुत्वं कुंड्या देरिवेति कथं न प्रागिवोपलब्ध्यादिकं भवेत् अथ स पत्र न तदा न तेन नित्यता न चोपलध्ध्यादिकं स्व (दिकस्व) कार्यका (क) रणम्, नैतदेवम्ः यतः 'सः' 'न' इतिशब्दयोः किं भिन्नार्थत्वम् आहोस्विदेकार्थत्वमिति वक्तव्यम् । यदि भिन्नार्थता कथं न 'नश्र्'शब्दवाच्यः पदार्थान्तरमभावोऽभ्युपगतो भवेत् । अभिन्नार्थत्वे तु पूर्वमपि 'मंत्र' प्रयोगप्रसक्तिः, न चानुपलम्भे सति 'नत्र प्रयोगाभ्युपगम इति वक्तव्यम् यतो व्यवधानाद्यभावे स्वैरूपादप्रच्युतस्य १० तस्यैवानुपपत्तिर्भवेत् । अथ स्वरूपात् प्रच्युतिः कथं न कपालकाले मुद्गरादिहेतुकं भावान्तरं प्रच्युतिर्भवेत् ? ? ? ] [?? अथ कपालकाले घट विनाशा (नाशान) भ्युवर्गेमे स्वभावत एव घटस्याविनश्वरस्य परतोऽपि नाशासम्भवतो यः स्वभावो घटस्य प्रथमक्षणात् क्रियकालावस्थानोत्तरकालविनाशलक्षणस्तस्य मुद्रदिसन्निधानकालेऽपि भावात् अभावे वा स्वभावनानात्वा (त्वात्) क्षणिकत्वप्रसक्तेः पुनरपि ताव१५ कालमव स्थानमनुभूय तेन (तेन न ) नंपुष्ये मिति घटादेः कीटस्थ्यप्रसङ्गः । विनाशहेतुस्व (स्त्व) भावस्याकिञ्चित्करतयाऽनपेक्षणीयः न हासौ भावमेव करोति कृतस्य करणायोगात् । न च भावान्तरं करोति तत्करणेऽपि भावस्य किं सञ्जातमिति तथोपलब्ध्यादिप्रसङ्गात् । न च तस्य तेन सम्बन्धो येन 'तस्यायं विनाशः' इति व्यपदेशभाग् भवेत् तयोरुपकार्योपकारकभावाभावात् तदभावे च पारमार्थिकसम्बन्धायोगात् । यदि पुनर्भावान्तरं विना स्वयमेव क्रियते विनाश हेतु बैक (फ) ल्यम् २० स्वत एव तस्य तत्करणसमर्थत्वात् अन्यापेक्षानुपपत्तेः असमर्थत्वेऽन्य सन्निधानेऽपि करणानुपपत्तर्न भावान्तरमपि विनाशहेतु निर्वर्त्यम् । अभावकरणेऽपि पर्युदासपैक्षेऽयमेव दोषः । प्रसज्यपक्षे भावं करोतीति क्रियाप्रतिषेधमात्रमेव । तत्र च तद्धेतुरकिञ्चित्कर एवेत्यनपेक्षणीयः स्यात् तस्य निर्हेतुकत्वात् स्वरसनो भवन्नभावो भावस्य पावकोष्णत्ववन्न कालान्तरभावीति, असदेतत्; हेतुतः साध्यसिद्धेः प्रत्यक्षस्य च क्षणिकत्वग्राहकत्वेनाप्रवृत्तेः न तत्प्रतिबद्धत्वेन हेतुर्निश्चित २५ इत्युक्तत्वात् अहेतुकत्वेऽपि च नाशस्य जन्मान्त ( जन्मानन्त ) रभावित्वं नित्यस्यापि प्राक् प्रति'पादितत्वात् । न च पावकोष्णत्वदृष्टान्तस्तत्र सम्भवी प्रथमक्षणेऽपि भावध्वंसप्रसक्तेः तद्वदेवेत्यस्याप्यभिहितत्वात् । न च क्षणावस्थितिलक्षणस्य विनाशस्य तदैवेष्टत्वाददोषः, कालान्तर स्थायित्वस्यापि स्वभावत एव सम्भवाद् विशेषाभावात् । तथाहि पेंतदपि वकुं शक्यम् - कालान्तरस्थायी स्वहेतोरेव भाव उत्पन्नः न तद्भावे भावान्तरमपेक्षतो (ते) ऽग्निरे (रि) वोष्णत्व इति किं ३० न स्वत एव स्थिरस्वभावो भावो भवेत् ? न चैवं कौटस्थ्यप्रसङ्गः क्षणिकपक्षेऽप्यस्य समानत्वात् । १- गलादि- मां० । २ यतो मु-आ० हा० वि० । ३ कुतश्वादेरवेति आ० । ४ कथं प्रा-मां० आ० हा ० वि० विना । ५-बध्यादिकं स्वका - वि० । ६ तदा न तेन न नित्यता न चोपलब्ध्यादिकं भवेत् अथ स एव न तदा न तेन न नित्यता ( तेन नित्य- मां०) न चोपलब्ध्यादिक स्वका-भां० मां० हा० । ७ न वो हा० । ८ - रणे नै - हा० । ९ न नञ् आ० । १० सति तत्प्र-आ० हा० वि० । “न चानुपलम्भे सति न प्रयोग इत्यभिधातव्यम् " - प्रमेयक० पृ० १४६ प्र० पं० ३ । ११ “ खरूपादप्रच्युतार्थस्य अनुपलम्भानुपपत्तेः " - प्रमेयक० पृ० १४६ प्र० पं० ४ । स्वरूपात् “पृथुवुनोदरादेः " टि० ९। अर्थस्य " घटलक्षणस्य " टि० १० । १२-पा प्र-आ० हा ० वि० विना । १३- तुक भा-आ० विना । १४- गमे श्व स्व-आ० । घ-आ० । १६-स्था मनु-आ० | १७ - नुभूयं ते आ० हा० । १८- ते त नष्ट -आ० | १९ - व्यमिति ते घ - हा०वि० । २० - क्षणो न आ० । २१- नर्भवा-आ० हा० वि० विना । २२ स्वभायमे - हा० । स्वभावमे - वि० । २३- पक्षेपिऽयमे - मां० । २४ तस्यानिर्हेतु - हा० । तस्यार्निहेतु - वि• । तस्यार्निर्हेतुआ० । २५-वत्त भावस्य आ० वि० । २६-पि वा ना-आ० हा० वि० । २७स्य न ज-आ० हा० वि० । २८-त्वात्वददो - आ० हा ० वि० विना । २९ “ शक्यते हितत्राप्येवं वक्तुम् कालान्तरस्थायी स्वहेतोरेव उत्पन्नो भावो न तद्भावे भावान्तरमपेक्षते अग्निरिव उष्णत्वे" - प्रमेयक० पृ० १४६ प्र० पं० ६ । ३० - मपेक्षितो - आ० । १५ एवं ३१- भावो भवेत् भ० ।

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516