Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 453
________________ ३९४ प्रथमे काण्डेशुक्तिकादर्शनेन बलवता रजतदर्शनमयार्थ(मयथार्थ)क्रियाकारि रूपावभासि दुर्बलमनध्यक्षीक्रियते। न च लूनपुनर्जातकेशादिष्यपि प्रत्यभिज्ञानोदया(यात्) स्थायिताप्रतिपत्तिः सर्वत्रालीका, ना दृष्टान्तमात्रादर्थसिद्धेरभावात् अन्यथा हेतूपन्यासस्य वैफल्यापत्तेः। हेतूपयोगितयैव निदर्शनस्य परैः साफल्याभ्युपगमात् । आह च-“स एवाविनाभावो दृष्टान्ताभ्यां दर्शाते" [ ] इति । ५यद्वा लूनपुनर्जातशिरसिजा दिष्वपि प्रत्यभिज्ञानात् एकता भवतु अप्रध्वस्तः केशादिः कथं प्रत्यमिज्ञायते ? नन्वेवं ध्वस्तेऽपि शिरोरुह निकरादौ समानम् । अथा ध्वस्ते तत्र पुनदर्शनात् 'ते एवामी केशाः' इत्येकताप्रतीत्यनुभवात् प्रत्यभिज्ञानम्। ननु ध्वस्तेष्वपि तेषु पुनदर्शनात तुल्यप्रमाणादियोगेष्वेकताप्रतिपत्तिदर्शनात् कथं न प्रत्यभिज्ञानम् ? तस्माद् ध्वस्तोदितेष्वपि शिरसिजादिषु प्रत्यभिज्ञानादेकत्वं कस्यचित् रूपस्याभ्युपगन्तव्यम् । अथ दलिताध्यवसायी १० प्रत्यय(यः) स्थायिताध्यवसायिता(यिनीं) प्रत्यभिज्ञां बाधत इति न तेष्वेता, न; भिन्नकालेन दलितकेशाध्यवसायिप्रत्ययेन प्रत्यभिज्ञाया बाधायोगात् अथवा लूनपुनर्जातकेश-नखादिभेदामेदा. ध्यवसायादुभयतैवास्तु स्तम्भादिषु तु विशददर्शनावभासिषु क्षणक्षयविकला स्थायिता प्रतिभातीति तेषां स्थिररूपतैवास्तु। अथ कथं प्रत्यभिक्षा प्रामाण्यमनुभवति ? कारणदोषाभावात् बाधारहितापूर्वार्थग्राहित्वाच । १५तदुक्तम् "तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्”॥ [ __] इति । प्रथमदर्शनानधिगतां स्थायितां प्रत्यभिज्ञानमध्यवस्यति विश्वासादिव्यवहारप्रवर्तिका चेति कथं न प्रमाणम् ? ने चाद्यदर्शनमेव स्थायिताध्यवसायात् उत्तरकालभाविनो नित्यताग्राहितया २० व्यवस्थाप्यत इति आद्यदर्शनगृहीतां नित्यतामध्यवस्यत् प्रत्यभिशाज्ञानमपूर्वार्थाधिगन्तृत्वाभावान प्रमाणम् यत एवमाद्यदर्शनावसेयमेव नित्यत्वमिति कथं क्षणक्षयिता भावानाम् ? न चाध्यक्षानवतारे प्रतिक्षणध्वंसितायामनुमानमपि प्रवृत्तिमासादयतीत्युक्तम् । किञ्च, स्वभावलिङ्गप्रभवमनुः मानं क्षणक्षयितां भावानामवगमयति इति पराभ्युपगमः । न चाध्यक्षगृहीतं प्रतिक्षणध्वंसित्वम् येन स्वभावहेतुस्तत्र व्यवहृतिमुपरचयति यथा शिंशपा विशददर्शनावभासिनि तरौ वृक्षत्व. २५व्यवहतिम् प्रत्यक्षप्रतीत एवार्थे स्वभावहेतोर्व्यवहृतिप्रदर्शनफलत्वात् । न च विद्युदादौ सत्ता-क्षणिकत्वयोरध्यक्षत एव प्रतिबन्धग्रहणादन्यत्रापि शब्दादौ सत्तोपलभ्यमाना क्षणिकत्व. मवगमयति, जातरूपे सत्तातः शुक्लतानुमितिप्रसक्तेः । अथ हेमाकारनिर्भासिदर्शनं शुक्लताप्रसाधकमनुमानमुपहन्तीति न तत्र शुक्लतासिद्धिः; नन्वेवं स्तम्भादौ क्षणिकतामुल्लिखन्तीमनुमिति 'स एवायम्' इत्यभेदप्रतिभासोऽपहन्तीति कुतः क्षणिकतासिद्धिः ? अथ प्रत्यभिज्ञा भिन्नेष्वप्यभेद३० मुल्लिखन्ती दलितपुनरुदितकररुहादिषूपलभ्यत इति नासावेकत्वे प्रमाणम् तर्हि कामलोपहतदृशां धवलिमानमाबिभ्राणेषु पदार्थेषु कनकाकारनिर्भासिदर्शनमुदेतीति तत् पीतेऽपि न प्रमाणतामा. सादयेत् तथा च शुक्लतानुमानस्यापि कुतो बाधाप्रसक्तिः ? अथ शुक्लताप्रसाधकस्यानुमानस्यान्यथासिद्धत्वात् युक्तं प्रत्यक्षबाध्यत्वम् तस्यानन्यथासिद्ध. त्वात् । न ानुपहतेन्द्रियस्य पीतावभासि दर्शनं पीतार्थव्यतिरेकेण सम्भवति कनकादौ तु शुक्लता३५प्रसाधकमनुमानमन्यथासिद्धत्वात् अध्यक्षविरोधे न तद्विपरीतार्थसाधकं युक्तम् । स्तम्भादौ तु नित्यतावेदकस्याध्यक्षस्य कुतश्चिद् भ्रान्तिकारणादन्यथासिद्धत्वेनानन्यथासिद्धानुमानबाधकत्वमयु. १-मथार्थ-मां०। २-शानोद-आ० । ३-का, त; दृ-भां० मा०। ४-त्यभिज्ञानं बा-आ० हा. वि०। ५-कता, म; भि-आ० वि०। ६-त्यभिज्ञया मां०। ७-खादिमेदाध्य-आ० हा. वि. विना । ८ "क्षणक्षयवादी स्थिरतावेदकप्रत्यभिज्ञावादिनं प्रत्याह"-बृ० भ० टि.। ९ “आचार्यः"-बृ. टि. । १०-च उक्त-वा. बा०। ११-श्वादिव्य-वा. बा० । १२ न वादिद-वा. बा० । १३-प्य इ-वा० बा० । १४-तम् स्व-वा० बा०। १५ “खभावहेतू रचयतीति योगः"-वृ० मा. टि. । १६ प्रतिबिम्बग्र-वा० बा० । १५-पहरन्तीति वा० बा० । १८-त्यमेदःप्र-वा० बा०। १९-बाधत्वम् वा० बा०। २०-क्षविरोधिन बृ० वा. बा. विना।

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516