Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 454
________________ नयमीमांसा । 1 कम्। तथा हि- सति प्रतिबन्धग्रहणेऽनुमितिप्रवृत्तिः प्रतिबन्धग्रहेणं च साध्यव्यतिरेकेण साधनस्याभवनज्ञानम् तदेव चाऽनन्यथासिद्धत्वं तस्योच्यते अत एवानुमानस्य प्रामाण्यमपाकुर्वता तत् प्रतिबन्धप्रसाधकप्रमाणस्याप्रामाण्यमुपदर्शनीयम् यतः प्रतिबन्धासिद्धितोऽनुमानं प्रामाण्यादपाकियेत । तथा चोक्तं न्यायविदा - "लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् " [ इति । नित्यताप्रसाधकस्य त्वध्यक्षस्य आस्तामनुमानेन तुल्यकक्षत्वम् तत्प्रतिबन्धप्रसाधकेनाप्य ५ तुल्यकक्षतैव । तथाहि क्षणक्षयविपरीत नित्यत्व लक्षणार्थमन्तरेणानुपजायमानमध्यक्षं तथाभूतमर्थ व्यवस्थापयत् क्षणिकत्वानुमानबाधकमुच्यते । न चाध्यक्षावसेयं नित्यत्वं वस्तुनो व्यवस्थापयितुं शक्यम् यतः पूर्वापरकालताविष्टमध्यक्षावसेयं तच्च न वस्तुधर्मः वर्त्तमानकालं हि वस्तु पूर्वापरकालभावित्वं च वर्त्तमानवस्तुविरुद्धत्वात् न तद्धर्मत्वेनावस्थापयितुं युक्तमिति प्रत्यभिज्ञाप्रमेयस्य यथाप्रतीत्यसम्भवात् बाधकप्रमाणेनाप्यतुल्यकक्षत्वात् तद्राहिणोऽध्यक्षस्य कुतः क्षणक्षयानुमानबाधकता ११० विपर्ययस्य प्रमाणेनात्र विषये निश्चितत्वात् । [?? न च मूलबाधकत्वेन अनुमानस्यानुभव आशङ्कनीयः प्रत्यक्षाभासस्य कस्यचिद् बाधनात् उत्पलपत्रशतव्यति भेदाद्यध्यक्षबाधकत्वेनानुमानस्य प्रवृत्तावपि यतो नोच्छेदः एवमंत्रापि इति न कश्चिद्दोषः अत एव सर्वत्र प्रत्यक्षं विरोधि बाधकमनुमानं तु तद्विरोधद् वाध्यमेवेति नियमाभावात् निराकृतम् ?? ] इतरेतराश्रयत्वमपि नात्राशङ्कनीयम् प्रत्यक्षाभासत्वे अनुमानं वाधकम् अनुमानप्रामाण्यात् प्रत्यक्षस्याभासतेति यस्मान्नानुमानप्रामाण्य- १५ मध्यक्षाभासनिबन्धनम् किन्तु प्रतिबन्ध प्रसाधकप्रमाणनिमित्तं तत्प्रामाण्यमिति कुत इतरेतराश्रयत्वम् ? असदेतत् यतो यद्यपि परिच्छिद्यमानस्य वस्तुनः पूर्वकालतापि निश्चीयते तथापि नावस्तुधर्म ग्राहकमध्यक्षमिति कथं तद्विषयस्य यथाप्रतीत्यसम्भवः ? तथाहि तस्य पूर्वकालसम्बन्धिता स्वरूपेण गृह्यते नेदानीन्तनसम्बन्धितानुप्रवेशेन तेनेदानीं यद्यपि कुतश्चिन्निमित्तात् तस्य पूर्वकालादित्वमवसीयते तथापि तह्राहकमध्यक्षं कथं न वस्तुग्राहकमिति कुतः तस्याप्रामाण्यम् १२० यदि ह्यविद्यमानं पूर्वकालादित्वम् विद्यमानं वा वर्त्तमानौ रोपेणाध्यक्षमध्यवस्येत् तदा भवेदस्यायथाग्राहित्वाद् अप्रामाण्यम् एतश्च नास्तीति कुतोऽस्याप्रामाण्यप्रसक्तिः ? ३९५ न च सन्निहित विषय बलोत्पच्याऽविचारकत्वादध्यक्षेण पूर्वकालसम्बन्धित्वं परामष्टुमशक्यम् यतो यद्यप्यतीत कालत्वमसन्निहितं तथापि सन्निहितविषयबलादुपजायमानमध्यक्षं वर्त्तमानवस्तुनस्तै निश्चिनोत्येव यथा अन्त्यसङ्ख्ये ग्रहणकाले 'शतम्' इति प्रतीतिः क्रमगृहीतानपि सङ्ख्येयन् । २५ न चैषा अनिन्द्रियजा इन्द्रियान्वयव्यतिरेकानुविधानात् । नाप्यनर्थजा सन्निहितान्त्य सङ्ख्ये यजन्यत्वात् । न चैकावभासिनी एकप्रतिपत्तिसमये 'शतम्' इत्यप्रतिपत्तेः अन्यथा प्रथमव्यक्तिप्रतिभी समय एवैष भवेत् । न चाप्रमाणमेषा बाधकाभावात् । घटाद्यध्यक्षेण तुल्यत्वात् नास्या वि कल्पमात्रता । तस्मात् यथा अन्त्यसङ्ख्येयप्रतिपत्तिसमये प्रागवगैत (?) तदौऽपरिच्छिद्यमानार्थोपयोगः तद्विशिष्टप्रतिपत्तौ तथा प्रत्यभिज्ञावसेयवस्तुपरिच्छेदसमये पूर्वकालभाविताया अपि । न च ३० विशिष्टप्रतिपत्तिकाले सङ्ख्येयानां विद्यमानता पूर्वकालतायास्तु तद्वैपरीत्यमिति न तत्रोपयोगः येतोऽगृह्यमाणानां तत्कालविद्यमानता नोपयोगिनी यत्र चान्त्य सङ्ख्येयग्रहणसमये पूर्वावगतसङ्ख्येयानामभावस्तत्र यथा तेषामुपयोगः तथा पूर्वकालादिताया अपि तदविशिष्टाया उपयोगो भविष्यतीत्यनवद्यम् । १- हणं सा - वा० वा० । २-नप्रा-आ० । ३ - बन्धसा - वा० बा० । ४ - कप्रामाण्यस्याप्रा-वा० वा० । ५-क्रियेत् । भां० 1 - क्रियते । वा०वा० मां०। ६ "लक्षणयुक्त बाधासंभवे तलक्षणमेव दूषितं स्यात् इति न्यायात् " - प्रमेयक० पृ० १७५ प्र० पं० ४ । ७ नित्यं वस्तु-ल० । ८ " तव हि युगपद्भेदग्राहि प्रत्यक्षं विपरीतप्राहिणाऽनुमानेन बाध्यते " - घृ० भां०मां• टि० | ९-मन्यत्रापि वृ० ल० वा० वा० भ० मां० विना । १० " परगदितम् ” - मां० टि० । “परविदितम्” -वृ० टि० । ११-धादबा - आ० । १२ - नारोपणा-आ० हा ० वि० । १३-लम-ल० | १४ - मानं व-आ० । १५ " अतीतकालत्वम् " - बृ० टि० । १६ - यमप्र - हा० वि० । १७ - तमपि प्र-ल० । १८ " निश्चिनोतीति योगः " - बृ० भ० मां० टि० । १९ -भासम-आ० । २० “‘शतम्' इति प्रतिपत्तिः" - मां० टि० । “यथा एषा एकमेव गृह्णीयात् " - बृ० टि० । २१ गतं त-आ० हा० वि० । २२- दा अप-वा० बा० ।-दाप-आ० हा ० वि० । २३ “ “शतम्' इत्येवंरूपायाम्” - धृ० भ० मां० टि० । २४ यतो गृ-वृ० ल० विना । २५-पि विशि-आ० हा० वि० ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516