Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 463
________________ प्रथमे काण्डेतथाप्रतिभासात् सिद्धम् इतरेतराश्रयप्रसक्तेः। तथाहि-प्रतिभासात् क्षणिकत्वसिद्धौ एकत्वव्यवहारो भ्रान्तः सिध्यति तत्सिद्धेश्च तथाप्रतिभाससिद्धौ क्षणिकता सिध्यतीतीतरेतराश्रयत्वम् । न चान्यदनुमानं क्षणिकताप्रतिपादकमस्ति यत एकत्वव्यवहारस्य भ्रान्तता भवेत् । न च भाविजन्मपरम्पराग्रहणप्रसक्तिराद्यप्रत्यक्षेण कालान्तरस्थायिताप्रतिपत्तौ यतोऽबाधितप्रतिपत्ती यत् प्रतिभाति तदेव ५तबाह्यतया व्यवस्थाप्यते नत्वप्रतिभासमानस्यापि ग्राह्यताप्रसक्तिप्रेरणं युक्तिसङ्गतम् । नहि 'सुरमि चन्दनम् इति विशेषणविशेष्यभावग्रहणे वाहोऽपि विपये बाह्यन्द्रियनिरपेक्षं स्वातन्येण प्रवृत्तं मानसमध्यक्षमेकीयमतेनेति सर्वत्रैव तत् प्रवर्ततामिति प्रेरणायुक्तिसङ्गता सर्वस्य तत्राप्रतिभासनात् यत्रैव विशेषणविशेष्यभावनियतं लिङ्गाद्यनपेक्षं मनः प्रवर्तते तत्रैव तद्रहणव्यापारोऽभ्युपगन्तव्यः न सर्वत्र एवं भाविकालान्तरादिस्थितेरपि वक्तव्यम् यतः तत्रापि भाविकालादीनामसन्निहितत्वेऽपि १० तद्यापिनो भावस्य सन्निहितत्वात् तत्र व्याप्तमक्षं तद्विशेषणत्वव्यवस्थितानां भाविकालादीनामपि ग्राहकम् न चैवं तदनिन्द्रियजमसन्निहितार्थजत्वेन भ्रान्ततरं च इन्द्रियान्वय-व्यतिरेकानुविधानेन सन्निहिते 'विशेष्ये भावात्, न चासन्निहितानां भाविकालादीनां तत्राप्रतिभासः विशेष्यप्रतिभासाऽऽकृष्टानां शतादिग्रहणे पूर्वसङ्ख्येयानामिव तेषां तत्र प्रतिभासंसंवेदनात् अन्यथा अस्ख लद्रप एकत्वनिवन्धन उपादेयव्यवहारस्तत्र कथं भवेत? इत्युक्तमसन्निहितार्थस्यापि चेन्द्रियजत्वं १५तैमिरिकन्नानस्येवोपपन्नम् केवलमसत्यत्वे विवादः तत्र च वाधकाभावात् कालान्तरस्थायिता प्रतिपत्तेः सत्यता व्यवस्थाप्यते । न च विषयसन्निधानासन्निधाने इन्द्रियजत्वप्रयोजके अपि त्विन्द्रियव्यापारानुविधानम् तच्चात्रास्तीति कथं न कालान्तरस्थितिप्रतिपत्तिरक्षजा? न चावच्छेदकाऽग्रहणेऽवच्छेद्यस्याप्यग्रहणमिति वक्तव्यम् अवच्छेदकप्रतिभासस्य प्रसाधितत्वात् । किञ्च, यदि पूर्वापरविविक्तमध्यक्षणप्रतिभास्येव अध्यक्ष भवेत् तदा वाधकसंवादप्रत्यया२० नुत्पत्तितः प्रमाणेतरव्यवहारो ज्ञानानां विशीर्येत । तथाहि-बाधकं पूर्व विषयापहारेणोत्पत्तिमासादयति पूर्वप्रत्ययेन च ययुत्तरप्रत्ययसमये स्ववियसत्त्वं' नावभातं तदा स्वसमये बाधकेन पूर्व विज्ञानगोचरस्यासत्वावेदनेऽपि कथं वाधकता ? नहि विनाशकारणव्यापारोत्तरकालभा. विभावासत्त्वावेदकज्ञानस्य पूर्वज्ञानवाधकता । न च बाधकेन पूर्वविज्ञानविषयस्य पूर्वमेवासत्त्व. परिच्छेदात् वाधकता तस्य पूर्वविज्ञानविषये प्रवृत्त्यभ्युपगमप्रसक्तेरिति वाध्यवाधकभावाभ्युपगमे २५ पूर्वोत्तरविज्ञानयोरेकविषयता अभ्युपगन्तव्या अन्यथा सन्तानकल्पनाया असम्भवतो बाध्यबाधकभावविलोपप्रसक्तेरप्रामाण्यव्यवस्था न क्वचित् विज्ञाने भवेत् पूर्वविज्ञानविषये अविजातीयोत्तरज्ञानवृत्तिः संवादः सोऽपि पूर्वापरज्ञानविषयैकत्वे सम्भवति नान्यथेति तद्यवहारादपि स्थायिताग्राह्यध्यक्षसिद्धिः पूर्वज्ञानवदुत्तरज्ञानमपि 'तदेवेदम्' इत्युल्लेखवत् पूर्वक्षणेषु वर्त्तते इत्यभ्युपगन्तव्यम् न्यायस्य समानत्वात् । न च पूर्वदेश-काल-दशा-दर्शनानामुत्तरज्ञानप्रतिभासे ३०तहेशादिताप्रसक्तिरिति वर्तमानतामात्रग्रहणात् क्षणिकताह एव अग्रहणे न तेन स्वविषयस्य पूर्वादिताग्रह इति वक्तव्यम् क्षणिकत्वग्रहेऽप्यस्य चोद्यस्य समानत्वात् । तथाहि-उत्तरज्ञानेन पूर्वदेशादीनां ग्रहणे न स्वविषयस्य ततो 'भेदग्रहः अग्रहणेऽपि सुतरां तेषामग्रहे 'ततो भिन्नमिदम्' इति प्रतीतेरयोगात् प्रतियोगिग्रहणसव्यपेक्षत्वाद् भेदावगतेः । न च स्वविषयस्य तेन तदनुप्रवेशा १-वर्तनमि-भां० मां०। २ व्यावृत्तम-आ०। ३ भ्रान्तरं च भां० हा० वि० । भ्रान्तं च ६० ल. वा. बा०। ४ विशेष्यभा-आ०। ५ "तद्विशेषणत्वेन"-मां० टि.। ६ “भाविकालादीनाम्"-बृ. मां० टि०। ७"तद्विशेषणत्वेन"-बृ० टि०। ८ "ज्ञानस्य"-मां० टि०। ९न वि-आ० । १०-धानेन्द्रियव्यापा-बृ०। ११ “भाविकाल"-मांटि०। १२-ध्यक्षेण-आ० हा०वि०। १३-शीर्यते त-बृ० ल. वा. बा० विना। १४-षयं स-मां०। १५-त्वंनावभाव तदा बृ० ।-वंतावभावत्तदा वा० बा०। १६ “ततो यथा पूर्वस्मिन् विज्ञानेऽसत्यपि प्रवृत्तिर्बाधकस्य तथा भाविकालेऽपि किं न स्यात् । तथा च नित्यता कथं सिध्येत् (न सिध्येत्)" बृ० टि.। १७-ग्रहण एव अग्र-आ० ।-ग्रह एवं अन-भां० हा०वि०। १८ मेदः अग्रहणे-वा० बा। मेदग्रहणेऽ-हा०वि० ।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516