Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 471
________________ ४१२ प्रथमे काण्डेगन्तव्या, अन्यथा प्रतिभासविरतिप्रसक्तेः। तदभ्युपगमे च परस्परव्यावृत्तयोर्हेतु-फलयोरपि प्रत्यक्ष. गता अनुगतिरभ्युपगमनीयैव, कल्पनाशाने भ्रान्तसंविदि वा स्वसंवेदनापेक्षया विकल्पेतरयोा. न्तेतरयोश्च परस्परव्यावृत्तयोराकारयोः कथञ्चिद् अनुवृत्तिमभ्युपगच्छन् कथमध्यक्षा हेतु-फलयोरनुवृत्तिं प्रतिक्षिपेत् ? संशयज्ञानं वा परस्परव्यावृत्तोल्लेखद्वयं विभ्रद् यधेकमभ्युपगम्यते कथं न पूर्वा. ५परक्षणप्रवृत्तमेकं हेतुफलरूपं वस्तु? शब्द-विद्युत्-प्रदीपादीनामप्युत्तरपरिणामाप्रत्यक्षत्वेऽपि तस्य सद्भावोऽभ्युपगन्तव्यः, पारिमाण्डल्यादिवत् संविद्राह्याकारविवेकवद् वा अध्यक्षस्यापि केनचिद् रूपेण परोक्षता, अविरोधात् । न च पारिमाण्डल्यादेः प्रत्यक्षतेति वाच्यम्, शब्दाद्युत्तरपरिणामेऽप्यस्य वक्तुं शक्यत्वात् विशेषाभावात् । अत एव अन्ते क्षयदर्शनात् प्रागपि तत्प्रसक्तिरिति न वक्तव्यम् , मध्ये स्थितिदर्शनस्य पूर्वापरकोटिस्थितिसाधकत्वेन प्रसिद्धेः । न हि शब्दादेरनुपादाना उत्पत्तिर्यु१० क्तिमती, नापि निरन्वया सन्ततिविच्छित्तिः, चरमक्षणस्याकिञ्चित्करत्वेऽवस्तुत्वापत्तितः पूर्वपूर्व क्षणानामपि तैदापत्तितः सकलसन्तत्यभावप्रसक्तेः। न च शब्दादेर्निरुपादानोत्पत्त्यभ्युपगमेऽन्ये. षामपि सा सोपादानाऽभ्युपगन्तुं युक्ता; तथा च सुप्तप्रबुद्धबुद्धेरपि निरुपादानोत्पत्तिप्रसक्तिः तत्रापि शब्दादेरिव प्रागुपादानादर्शनात् । न चानुमीयमानमत्रोपादानम्, शब्दादावपि तथाप्रस ङ्गात् । न च 'दृष्टस्यार्थस्याखिलो गुणो दृष्ट एवं' इति परिणामसाधनं निरवकाशम् , दृष्टेऽप्यर्थे १५पारिमाण्डल्यादेाह्याकारविवेकादेर्वा अंशस्यादृष्टत्वेनानुमीयमानत्वात्, एवं च परिणामसाधनं निरवद्यमेव । यदि हि दृपस्याऽदृष्टोंऽशः सम्भवति कथमुत्पन्नस्वभावस्यानुत्पन्नः कश्चनाऽऽत्मा न सम्भवी ? स्वभावभेदस्य भावभेदसाधनं प्रत्यनैकान्तिकत्वेन प्रदर्शितत्वात् । तस्माद् वस्तु यत् नष्टं तदेव नश्यति नयति च, यदुत्पन्नं तदेवोत्पद्यते उत्पत्स्यते च कथञ्चित् , यदेव स्थितं तदेव तिष्ठति स्थास्यति च कथञ्चिदित्यादि सर्वमुपपन्नमिति भावस्योत्पादः स्थितिविनाशरूपः विनाशोऽपि २० स्थित्युत्पत्तिरूपः स्थितिरपि विगमोत्पादात्मिका कथञ्चिदभ्युपगन्तव्या। सर्वात्मना चोत्पादादेः परस्परं तद्वतश्च यद्यमेदैकान्तो भवेत् नोत्पादादित्रयं स्यादिति न कस्यचित् कुतश्चित् तद्वत्ता नाम । न च वस्तुशून्य विकल्पोपरचितत्रयसद्भावात् तद्वत्ता युक्ता अतिप्रसङ्गात्; खपुष्पादेरपि ततस्तद्वत्ताप्रसक्तेः। न चोत्पादादेः परस्परतः तद्वतश्च मेदैकान्तः, सम्बन्धासिद्धितो निस्वभावताप्रसक्तेः । एतेन 'उत्पाद-व्यय-ध्रौव्ययोगाद् यदि असतां सत्त्वम् २५ शशशृङ्गादेरपि स्यात् सतश्चेत् स्वरूपसत्त्वमायातम् , तथोत्पाद व्यय-ध्रौव्याणामपि यद्यन्यतः सत्त्वम् अनवस्थाप्रसक्तिः स्वतश्चेत् भावस्यापि स्वत एव तद् भविष्यतीति व्यर्थमुत्पादादिकल्पनम् एवं तद्योगेऽपि वाच्यम्' इत्यादि यदुक्तम् तन्निरस्तं द्रष्टव्यम् एकान्तभेदाभेदपक्षोदितदोषस्य कथञ्चिद्भेदाभेदात्मके वस्तुन्यसम्भवात् । नहि भिन्नोत्पाद-व्यय-ध्रौव्ययोगाद् भावस्य सत्वमस्माभिरभ्यु: पगम्यते किन्तु 'उत्पाद-व्यय-ध्रौव्ययोगात्मकमेव सत्' इत्यभ्युपगमः। विरोधादिकं चात्र दूषणं ३० निरवकाशम् , अन्तर्बहिश्च सर्ववस्तुनस्त्रयात्मकस्याबाधिताध्यक्षप्रतिपत्तिविषयत्वात् स्वरूपे विरोधा. सिद्धेः; अन्यथातिप्रसक्तेः। एकान्त नित्यानित्यस्य प्रमाणबाधितत्वात् अनुभयरूपस्य चासम्भवात् शून्यताया निषेत्स्यमानत्वात् पारिशेष्यात् कथञ्चित् नित्यानित्यं वस्तु अबाधितप्रमाणगोचरमभ्युपगन्तव्यम्। अत एव "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" [तत्त्वार्थ० अ० ५ सू० २९] इति सल्लक्षणम्, ३५ अन्यस्य तल्लक्षणत्वानुपपत्तेः । न तावत् सत्तायोगः सत्त्वम् , सामान्यादिना अव्यापकत्वात् निषि द्वत्वाच्च सत्तायास्तद्योगस्य वेति । नाप्यर्थक्रियालक्षणं सत्त्वम् , नश्वरैकान्ते तस्यासम्भवात् तस्य क्वचिदप्यभावात् । उत्पाद स्थितिस्वभावरहितस्य नश्वरत्वे खपुष्पादेरेव तत् स्यात् न घट-सुखादेः, क्षणस्थितिरेव जन्म विनाशश्च यद्यभ्युपगम्येत कथमनेकान्तसिद्धिर्न स्यात् ? न च क्षणात् पूर्वमस्थितौ भावानां किश्चित् प्रमाणमस्तीति प्रतिपादितम् । न चावस्थितावपिन प्रमाणमिति वक्तव्यम् । ४०प्रत्यक्षस्य तत्र प्रमाणत्वात् । न च सदृशापरापरोत्पत्तिविप्रलम्भाद् अनवधारितक्षणक्षयस्यैकत्व प्रतिपत्तिन्तेिति वक्तव्यम् , निरन्वयविनाशप्रसाधकप्रमाणाभावात् । न चाक्षणिके क्रम-योगपद्या १-वाऽस्व-बृ० । २ वाक्यम् भां. मां०। ३ तदुत्पत्तितः भा० म०। ४ स्यात् स्वत-बृ. ल. विना। ५ प्र० ११०५०९। ६ “अर्थक्रियात्मकसत्त्वस्य"-ब. ल. मांकि ।

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516