Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 442
________________ नयमीमांसा। ३८५ शाने तस्य व्यापारो भवेत् तदा तत्स्वरूपं योगिनः पश्यन्तीति युक्तं भवेत् । न च तज्ज्ञाने तस्य व्यापार इति प्रतिपादितम् । न च तद्विषयज्ञानोत्पत्त्या योगिनस्तं पश्यन्तीति नास्माभिरभिधीयतेतद्यतिरिक्तस्य योगिनस्तज्ज्ञानस्य चाभावात्-किन्तु योगित्वावस्थायामात्मज्योतीरूपं स्वत एव तत् प्रकाशत इति योगिनस्तत् पश्यन्ति' इत्युच्यत इति वक्तव्यम् , यतो योग्यवस्थातः प्राग् यदि ब्रह्मणो ज्योतीरूपत्वस्वभावस्तदा सदैवात्मज्योतीरूपत्वात् तस्य न कदाचिद् अयोग्यवस्थेत्ययत्न-५ सिद्धः सर्वेषां मोक्षः स्यात् । न च भवदभिप्रेताद्वयसंवेदनचित्राकारपरिग्रहप्रतिभासवद् अविभागस्याप्यविद्यावशाद् ब्रह्मणोऽविशुद्धसन्ततीनां तथाप्रकाशनमिति वक्तव्यम् , यतो न तद्यतिरेकेणान्ये अविशुद्धसन्ततयो भवदभिप्रायेण सन्ति तेषा(येषां) तथातत्प्रतिभासः। न च स्वयमेव तथा प्रकाशत इति वक्तव्यम् , मोक्षाभावप्रसङ्गात् सर्वदैव तस्य तथाप्रकाशात्मकत्वात् । अस्मन्मते तु विशुद्धज्ञानान्तरोदयात् मुक्तिर्घटत एव । न च भवन्मतेन तद्व्यतिरेकिणी अविद्या सम्भवति १० यद्वशात् तथा प्रकाशत इत्युच्यते । तदव्यतिरेके चाविद्यायास्तद्वशात् 'तदेव तथा प्रकाशते' इति वचो जाघटीति । न च 'अविद्यावशात् तत् तथा ख्याति' इत्यनेन तस्याविद्यात्मकत्वमेव प्रकाश्यते इति वक्तव्यम् , मोक्षाभावप्रसक्तेरेव-यतो न नित्यैकरूँपब्रह्मण्यविद्यात्मके स्थिते तदात्मकाऽविद्याव्यपगमः कुतश्चित् सम्भवी येनाविद्याव्युपरतेमुक्तिर्भवेत् । न च तद्यतिरेकवदविद्याङ्गीकरणेऽप्यविद्याप्रकाशात्(द्यावशात्) तस्य तथाप्रकाशनं युक्तिसङ्गतम् , नित्यत्वाद् अनाधेयातिशये ब्रह्मणि १५ तस्या अकिञ्चित्करत्वात् अत एव तस्य तयाऽसम्बन्धात् संसाराभावप्रसक्तिश्च । न च सा तत्त्वाऽन्यत्वाभ्यामनिर्वचनीयेति वक्तव्यम्, वस्तुधर्मस्य गत्यन्तराभावात् । न चावस्तुत्वमेव तस्याः तथात्वे तस्य तथाख्यात्ययोगादतिप्रसङ्गात् । न च तथाभूतार्थक्रियाकारिण्यास्तस्या 'वस्तु' इति नामकरणे कश्चिद् विवादः अस्मन्मते तु तथाभूताऽभिनिवेशवासनैवाऽविद्या, वासना च कारणात्मिका शक्तिरिति पूर्वपूर्वकारणभूतादविद्यात्मकज्ञानादुत्तरोत्तरज्ञानकार्यस्य वितथाकाराभिनिवेशिन उत्पत्तेरेवा-२० विद्यावशात् तथाख्यातिरित्युच्यते, तस्याश्च योगाद्यभ्यासादसमर्थतरतमक्षणोदयक्रमतः प्रच्युतेः शुद्धतरसंवित्सन्तानप्रादुर्भावात् मुक्तिप्राप्तिरित्युपपन्नैव बन्धमोक्षव्यवस्थितिः । नित्यैकरूपे च ब्रह्मणि अवस्थाद्वयायोगात् न संसाराऽपवर्गों भवन्मते सम्भवतः। ब्रह्मणश्चैकत्वादेकस्य मुक्तौ सर्वेषां मुक्तिप्रसङ्गः अमुक्तौ वैकस्य सर्वेषाममुक्तिप्रसक्तिश्चाऽनिवार्या । न चात्मज्योतीरूपत्वेऽयोग्यवस्थायां किञ्चिदस्य प्रमाणं प्रसाधकमस्ति । यथा हि ज्ञानं स्वसंवेदनप्रसिद्धं प्रकाशात्मता २५ नैवं शब्दः सर्वसंविदि संवेद्यत इति प्रदर्शितम् । अथ अयोग्यवस्थायां ब्रह्मणो नात्मप्रकाशता अङ्गीक्रियते; नन्वेवमपि प्रागविद्यमान(ना)योग्यवस्थायां स(सा) प्रादुर्भवतीति सुस्थितं तस्य नित्यत्वम् !!!। निरातश्च पुरुषाद्वैतवादः प्रागिति समानन्यायत्वादयमपि तथैव निराकर्तव्य इत्यलमतिप्रसङ्गेन। १ तज्ञा-भां० मा० । तदशा-आ० वि०। २-संवेदिनविक्तका-आ० । ३-ग्रहःप्र-मां०। ४ “अथापि स्यात् यथा भवतां स्वप्नाद्यवस्थासु ज्ञानमद्वयमपि विचित्राकारपरिग्रहेण प्रतिभासते तथा तदद्वयमपि अविद्यावशात् अविशुद्धसन्ततीनां तथा प्रकाशते"-तत्त्वसं० पञ्जि. पृ. ७४ पं० १९। ५ "न हि तद्यतिरेकेण अन्ये केचित् अविशुद्धसन्ततयः सन्ति येषां तत् तथा प्रतिभासते"-तत्त्वसं० पजि. पृ० ७४ पं० २१। ६-शात् तथा आ० हा. वि०। ७ "न हि नित्यैकरूपे ब्रह्मणि अविद्यात्मके"-तत्त्वसं० पजि. पृ० ७४ पं० २७॥ ८-विद्यावशात भा०मा० बहिः । “अविद्यावशात् तथाप्रतिभासनम्"-तत्त्वसं० पञ्जि. पृ. ७५ पं० २। ९-वात् न वा-हा० वि०।-वात तथा व-भां० । “वस्तुधर्मस्य गत्यन्तराभावात् अन्यथा वस्तुत्वमेव न स्यात् । न च अवस्तुवशात् तथा तस्य ख्यातियुका अतिप्रसङ्गात्"-तत्त्वसं० पजि. पृ० ७५ पं० ४। १०-स्या वस्थित ना-आ० । “तथाभूतस्य चार्थक्रियाकारिणः खभावस्य अवस्थितिनामकरणे"-तत्त्वसं० पजि. पृ० ७५ पं० ५। ११-निवेशत उ-हा० वि०। १२-दर्भवान्मु-भां. आ. हा० वि०। १३-स्ति तथा भां० म०। १४-या नैव शष्टः आ० ।-या नैवं शाब्दः वि.। -या नैव शाब्दः हा०। १५ “एवमपि प्रागविद्यमानं तदात्मज्योतिष्ट्वमत्यक्तपूर्वरूपस्य ब्रह्मणः पश्चाद् योग्यवस्थायां कुतः संभूतमिति वाच्यम्"-तत्त्वसं० पजि. पृ० ७५ पं० १६। १६ पृ० २८५५०६। १७ “प्रधानपरिणामेन समं च ब्रह्मदर्शनम् । तदूषणानुसारेण बोद्धव्यमिह दूषणम्"॥ तत्त्वसे० का० १५२ पृ. ७५।

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516