Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 440
________________ नयमीमांसा। ३८३ ब्रह्म विवृत्तम्' इत्येतन सिद्धिमासादयेत् नै यतोऽर्थान्तरोत्पादे तत्स्वभावमनासायतोऽन्यस्य तादूप्येण विवतॊ युक्तिसङ्गत इति सर्वथापि प्रतिज्ञार्थो न घटते । 'शब्दानुस्यूतत्वात्' इति हेतुश्चासिद्धः ने यतः परमार्थेनैकरूपानुगमो भावानां सम्भवति स्वस्वभावव्यवस्थिततया सजाती यावृत्तस्वरूपत्वात् तेषाम् विजातीयव्यावृत्तिकृतं त्वेकाकारानुस्यूतत्वं कल्पनाशिल्पिनिर्मितमेषाम् घट-शरावोदञ्चनादिषु परमार्थतो भिन्नेष्वपि अमृदात्मकपदार्थव्यावृत्तिकृतमृदूपानुस्यूतिवत् । न ५ च नीलादीनां कल्पनाविरचितमपि शब्दाकारानुस्यूतत्वमस्ति, नील-पीतादिषु प्रतिभासं बिभ्राणेषु शब्दानुस्यूतत्वस्य कल्पनयाप्यनुल्लेखात् तत् कथं नासिद्धो हेतुः? अथ अविभक्तमेव सदा ब्रह्मात्मकं तत्त्वम् न तस्य परमार्थतः परिणामः-येनैकदेशत्वं नीलादेरेकाकारं वा संवेदनं भवेदिति प्रेर्यते-तैच्च अविद्योपहतबुद्धयो नीलादिभेदेन विविक्तमिव (विचित्रमिव) मन्यन्ते । यदुक्तम् "यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः। सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥” [ "तदेवममृतं (तथेदममलं) ब्रह्म "निर्विकारमविद्यया। कलुषत्वमिवापन्नं "भेदरूपं विवर्त्तते ॥" [ __] इति । १-म निव-आ. हा. वि. विना। २ “न हि अर्थान्तरस्य उत्पादे अन्यस्य तत्वभावमनाविशतस्ताद्रूप्येण विवर्तो युक्तः”-तत्त्वसं० पञ्जि० पृ० ७१ पं० २६ । "न हि अर्थान्तरस्य उत्पादे अन्यस्य तत्खभावमनाश्रयतस्ताद्रूप्येण विवर्ती युक्तः”-प्रमेयक० पृ० १२ द्वि० पं० १० । ३-ब्दानुस्सूत-हा० वि०।-ब्दानुस्सत-आ०। ४-तुश्च सि-आ० हा. वि. विना। ५ "अतद्रूपपरावृत्तमृदूपत्वोपलब्धितः। कुम्भ-कोशादिभेदेषु मृदात्मैकोऽत्र कल्प(ल्प्य ते" ॥ "नील-पीतादिभावानां न त्वेवमुपलभ्यते । अशब्दात्मपरावृत्तिरवीजा कल्पनाऽपि तत्"। तत्त्वसं० का० १४२-१४३ पृ०७२। "न हि भावानां परमार्थेन एकरूपानुगमोऽस्ति"-तत्त्वसं. पजि. पृ० ७२ पं०७।। ६ “अथाविभागमेवेदं ब्रह्मतत्त्वं सदा स्थितम् । अविद्योपप्लवाल्लोको विचित्रं त्वभिमन्यते"॥ तत्त्वसं० का० १४४ पृ. ७२ । ७ तथाविद्योपह-हा० वि०। ८ विवृत्तमि-आ० हा० वि० । "विचित्रमिव"-तत्त्वसं० पजि. पृ. ७२ पं० १९ । "ननु परमार्थतोऽनादिनिधनेऽभिन्नखभावेऽपि शब्दब्रह्मणि अविद्यातिमिरोपहतो जनः प्रादुर्भाव-विनाशवत् कार्य मेदेन विचित्रमिव मन्यते"-प्रमेयक. पृ० १२ द्वि. पं० ११। “यथैव हि तिमिरतिरस्कृतलोचनो जनो विशुद्धमपि आकाशं विचित्ररेखानिकरकरम्बितमिव मन्यते”–स्याद्वादर० पृ. ४४ प्र० पं० १२ । ९ शास्त्रवा० समु० स्तब० ८ श्लो०२ पृ. २८६ द्वि०। बृहदा० उ० भाष्यवार्ति० ३,५पृ० १२४६ श्लो० ४३ । अष्टस० पृ० ९३ पं० २१ । प्रमेयक० पृ० १२ द्वि. पं० ११ । स्याद्वादर० पृ. ४४ प्र० पं० १५ । नयोप० वृ० पृ. ७६ प्र.पं. १२। “यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः" ॥ माण्डुक्योप० गौडपादका०३ पृ. ११३ श्लो०८॥ १० "तथेदममृतं ब्रह्म"-तत्त्वसं० पञ्जि. पृ० ७२६०२१। “तथेदममलं ब्रह्म"-शास्त्रवा० समु० स्तब०८ श्लो०३ पृ० २८७ द्वि० । बृहदा० उ० भाष्यवार्ति० ३, ५ पृ० १२४६ श्लो० ४४ । अष्टस० पृ. ९३ पं० २२। प्रमेयक० पृ. १२ द्वि० पं० १२। स्याद्वादर० पृ. ४४ प्र० ५० १६ । नयोप० वृ० पृ० ७६ प्र. पं० १३ । ११ “निर्विकल्पमविद्यया"-शास्त्रवा० समु० स्तब० ८ श्लो०३पृ० २८७ द्वि० । अष्टस० । नयोप० वृ० पृ० ७६ प्र. पं० १३ । “निर्विकल्पम् विजातीयभेदविकल्पविकलम्"-शास्त्रवा० स्याद्वादक० पृ० २८७ द्वि. पं. ४। १२ "भेदरूपं विवर्ततः"-तत्त्वसंपजि. पृ० ७२ पं० २२ । “भेदरूपं प्रकाशते"-शास्त्रवा०। बृहदा० उ० भाष्यवार्तिक । “भेदरूपं प्रपश्यति"-अष्टस। प्रमेयक पृ० १२ द्वि० ५० १२ । “कलुषत्वमिवापन्नभेदरूपं तु पश्यति"-स्याद्वादर० पृ०४४ प्र. पं० १६॥

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516