Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 448
________________ नयमीमांसा । ३९१ ने चाकिञ्चित्करस्यापि मुद्गरोदेः खहेतुमन्निर्हेतुसन्निधिबलायातत्वाद् घटक्षणस्यासमर्थक्षणान्तरजननकालेनोपा(प)लम्भविषयता यत एवानेकस्यैव क्षणघटस्य विलक्षणक्षणान्तरोत्पादकत्वाभ्युपगमप्रसक्तिः स्यात् । ऐवं च मुद्रादेर्न विरोधित्वम् विनाशस्याहेतुकत्वात् । नापि जनकत्वं पूर्वोक्तदोषप्रसक्तेरिति विलक्षणसन्तत्युत्पादे सन्तानोच्छेदे वा मुद्गरादेरन्वय-व्यतिरेकाननुविधानप्रसक्तितो नाच्यादीनां दहनादिकार्ये लोकस्योपादानं भवेत् । न च परमार्थकत्वस्याभावे घटादीनां ५ मुद्रादिव्यापारानन्तरमनुपलब्धिर्भवेत् । न च पूर्वसन्तानोच्छेदाद् विलक्षणसन्तानोत्पत्तेश्च तदा घटानुपलब्धिरिति वक्तव्यम् विलक्षणसन्तत्युत्पादस्य प्राक्तनन्यायेनाभावात् पूर्वसन्ततिनिवृत्तेरपि विवर्त्तमानेभ्योऽनन्तरत्वात् तथैवोपलब्ध्यादिप्रसक्तेः तदा तस्य खरूपक्षतेरभावात् । न च न तदा तस्य स्वरूपप्रच्युतिरुत्पद्यते किन्तु तस्यैकक्षणावस्थायित्वेन तदाऽभवनमिति नोपलम्भः यतः स्वरूपादप्रच्युतस्य नाभवनं नाम किश्चित् तत्सद्भावाभ्युपगमे वा कथं न स्वरूपप्रच्युतिस्ततो-१० ऽर्थान्तरभूतोत्पत्तिमती? अथ स एव न भवति न तु तस्यापरं सत्त्वम् न तु तदेवेदं पुना रूपाभवनमभिधीयते, तत्र च तदेवोत्तरम् । तस्माद् विनाशहेतुव्यापारानन्तरा(रं) पदार्थस्यासद्यवहारं विदधता तद्यतिरिक्तार्थान्तरंग्रहणमभ्युपगन्तव्यम् न तु तदग्रहणमात्रम् अन्यथा तस्याभावानिश्चयेक्तन्यादिव्यवहितस्य सद्यवहारनिषेध एव स्यात् नासद्यवहारप्रवर्त्तनम् यतो न कश्चिदभावानिश्चये तत्स्वरूपाग्रहणे वानुपलब्ध्योर्विशेषः येनैकत्रासद्यवहारप्रवृत्तिः अन्यत्र सयवहार-१५ निषेधमात्रौत् किंत्वभावोत्पत्तेः प्राग्भावस्याभावनिश्चय(ये) तदुत्पादककारणोपादानं कुर्वन्त उपलभ्यन्ते प्रेक्षापूर्वकारिणः। तदुत्पत्तौ च निवृत्तव्यापारा विनाशकहेतुव्यापारानन्तरं च स्वरूपातिरिक्तं पदार्थान्तरमवगत्य शत्रुध्वंसे सुखभाजो मित्रप्रक्षये तु दुःखानुषक्ता उपलभ्यन्ते । न च मित्रसद्भावो दुःखहेतुः प्रतीतः नापि शत्रुसद्भावः सुखजनक इति तद्यतिरिक्तोऽभावस्तजनकोऽभ्युपगन्तव्यः। न च मित्राऽमित्राभावे च न दुःख-सुखे विहितोत्तरत्वात् । न चाभावस्य २० भवितृत्वे भावरूपता अभावप्रत्ययविषयत्वेन भवितृत्वेऽप्यभावरूपत्वात् । यथा हि भवितृत्वेनाविशेषेऽपि धैट-पटयोस्तत्प्रतीतिविषयत्वेन तद्रूपता तथा भावाऽभावयोरपि तद्विषयात्(षयत्वात्) तद्रूपत्वे न किञ्चिद् दूषणमुत्पश्यामः । न वा भावस्य भवने विरोध एव दृषण(णम्) स्वरूपेऽबा. धितप्रत्ययविषये विरोधासिद्धेः अन्यथा सर्ववस्तुषु तत्सिद्धिप्रसक्तिः। तेन मुद्गरादिव्यापारात् प्राग् घटादेस्तवापारानन्तरमेव तस्या उपलब्धेः पदार्थात्मभूता प्रच्युतिः । अत एव तस्मिन्२५ 'गृहीतैव प्रमाणता' इति हेतोरसिद्धतेत्यपि न वाच्यम्, यतः किं घट एव प्रच्युतिः, उत कपाललक्षणं भ(भा)वान्तरम् , आहोस्वित् तदपरं पदार्थान्तरमिति विकल्पाः। तत्र यदि घटस्वरूपमेव प्रच्युतिस्तॉपरं तत्रामिधानान्तरं विहितम् घटस्वरूपं त्वविचलितं प्रतीयते कथं न नित्यम? अथैकक्षणस्थायि घटस्वरूपं प्रच्यतिरिति न घटस्य नित्यता; नन्वेकक्षणस्थायितया घटस्वरूपं न प्रतीतिगोचर इति कथं तस्य प्रच्युतिः? अथ कपालस्वरूपमेव घटप्रच्युतिस्तथापि प्राकपालप्रादु-३० १ न वा-आ० हा० वि०। २-रादे स्व-आ० । ३ क्षणे घ-मां०। ४ एवं मु-मा० हा० वि० । एव मु-आ०। ५-शस्य हे आ०। ६-क्षणांसंतत्युदसं-हा। ७-त्पादयं संतानोच्छे-वि० ।-त्पाद संततोच्छे-आ०। ८ पूर्वसंततिनिवृत्तैर-हा० वि० । पूर्वसंतिनिवृत्तैर-आ०। ९-स्य रू-आ० हा० वि० । १० तदा भ-आ० । ११ न नु त-आ०। १२ न नु तदेवेद पु-आ० । १३-शहेतुया-आ० । १४-हार विदधतां त-हा०।-हार विदधता त-वि० । १५-रमग्र-आ. हा० वि०। १६ तस्माभा-हा०वि०। १७-श्चयेत्कन्यादि-आ०।-श्चयेक्तव्यादि-हा०वि०। १८-न यता म कश्चि-आ०। १९-त्रात् किंच भा-मां० ।-त्रा किन्त्व भा-आ० हा० वि०। २० "किञ्च भावोत्पत्तेः प्राग्भावस्य अभावनिश्चये तदुत्पादककारणापादनं कुर्वन्तः प्रतीयन्ते प्रेक्षापूर्वकारिणः"-प्रमेयक० पृ० १४५ द्वि. पं० ११। २१-दकार-आ०। २२ इति त्पद्य-आ० । “ततस्तव्यतिरिक्तोऽभावस्त तुरभ्युपगन्तव्यः"-प्रमेयक० पृ. १४५ द्वि. पं० १३। तद्धेतुः “स मुद्रादिर्हेतुर्यस्य सः" इति तत्रैव टि. २८। २३-प्यभावाभाव-वि०। २४ घटयोस्त-मां. भा. हा.वि. विना। २५-त्यये विषेये विरो-हा. वि० ।-त्यये विषेय विरो-आ०। २६ तत्र मु-हा०बि०। २७-व्यति प्रच्युतित एष आ०। २८-यि स्व-आ. हा०वि०। २९ “अथैकक्षणस्थायि घटखरूपं प्रध्वंसा, न; एकक्षणस्थायितया तपस्याद्यापि अप्रसिद्धेः"-प्रमेयक• पृ. १४६ प्र. पं० १।

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516