Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 446
________________ नयमीमांसा। ३८९ सत्त्वमासादयतीति वक्तव्यम् । यतो यदि नाम भावसत्तामात्रानुवन्धिता नाशस्य तथापि न प्रति. भणध्वंसित्वं सिध्यति सत्ताया एव तथात्वेनानिश्चयात् । तथाहि-असावेकक्षणसंगता वा भवेत् , अनेकक्षणपरिगता वा? तत्र यद्याद्यः पक्षः स न युक्तः, तस्या एकैकक्षणावस्थानासिद्धः तदसिद्धी च तदनुबन्धिनः प्रध्वंसस्य कथं प्रतिक्षणभावित्वं निश्चेतुं शक्यम् । विशेषणाप्रतिपत्ती तद्विशेष्यस्य प्रतिपत्तुमशक्तेर्न क्षणिकसत्तामात्रानुबन्धित्वान्नाशस्योदयानन्तरभावित्वं सिद्धिमासादयति । अर्था-'५ (था)नेकक्षणस्थायिसत्तामात्रानुबन्धी ध्वंसः तथासति सत्तायाः क्षणान्तरावस्थानादक्षणिकतैव भावस्य न्यायादनुपतति अनेकक्षणस्थितिसत्तानुवन्धे प्रध्वंसस्यानेकक्षणस्थितिसत्तानन्तरं भावेन नंष्टव्यम् अन्यथा तथाभूतसत्तानुर्वन्धित्वयोगा( त्वायोगो) ध्वंसस्यति कथं क्षणिकत्वम् ? किञ्च, उदयानन्तरमेव भावानां ध्वंस इति कुतः प्रतीयते-किं मिन्नाभिन्नविकल्पाभ्यां ध्वंसस्याघटमानत्वात् आहोस्विदन्यतः प्रमाणादिति विकल्पद्वयम् । तत्र यद्याद्यः पक्षस्तदा नोदयानन्तरं ध्वंसः सिद्धिमा-१० सादयति यतो भिन्नाभिन्नविकल्पाभ्यां मुद्रादिनिरपेक्षि(क्ष)त्वं तस्य सिद्धिमासादयति न पुनर्जन्मान्तरं (न्मानन्तरं ) भावः। नहि निहंतुकस्य शशविषाणादेः पदार्थोदयानन्तरभावितोपलब्धा । अथ निर्हेतुकत्वे ध्वंसस्य सर्वदा भावात् कालाद्यपेक्षाऽसम्भवतः पदार्थादयानन्तरमेव भावःः नन्वेवं निर्हेतुकत्वे सर्वदा भावात् प्रथमे क्षणे एव भावप्रसक्तिोंदयानन्तरं सद्भावो ध्वंसस्य न ह्यनपेक्षत्वात् निर्हेतुकः क्वचित् कदाचिच्च भवति तद्भावस्य सापेक्षत्वं न(क्षत्वेन ) निर्हेतुकत्य-१५ विरोधादिति अभ्युपगतमेव एतत् सौगतैः । अथ स्वोत्पत्तिहेतुत एव पदार्था ध्वंसमासादयन्तीति प्रथमक्षण एव तेषां प्रध्वंसे न तथा(तदा) सत्तानुषङ्ग इति पदार्थाभावात् कुतः तत्प्रच्युतिलक्षणो ध्वंसः प्रथमक्षणे भवेत्, असदेतत्; यतो यदि भावहेतुरेव तत्प्रच्युतिहेतुस्तदा किमेकक्षणस्थायिभावहेतोस्तत्प्रच्युतिहेतुत्वम् , किं वानेकक्षणस्थायिभावहेतोरिति वक्तव्यम् । यद्याद्यः पक्ष स्तदोऽसिद्धम् एकक्षणस्थायिभावहेतुत्वस्याप्यसिद्धेः तत्कृतकत्वं तत्प्रच्युतेरसिद्धमेव । द्वितीयपक्ष २० तु 'क्षणिकताऽभावः' इति प्रतिपादितं प्राक् । किञ्च, यदि भावहेतुरेव तत्प्रच्युतिहेतुरभ्युपगम्यते तदा वक्तव्यं किं भावजननादसौ प्राक् तत्प्रच्युतिं जनयति, आहोस्विदुत्तरकालम् , उत समानकालम् ? यद्याद्यः पक्षस्तदा प्रागभावः प्रच्युतिर्भवेन्न प्रध्वंसाभावः । अथ द्वितीयस्तथासति भावप्रभववेलायां तत्प्रच्युतिर्नोत्पन्नेति न भावहेतोस्तस्या उत्पत्तिरिति न भावहेतुस्तद्धेतुः। एवं चोत्तरोत्तरकालभाविभावपरिणतिमपेक्ष्योपजायमाना तत्प्रच्युतिः कथं भावोदयानन्तरभाविनी २५ स्यात् ? अथ तृतीयपक्षोऽभ्युपगमविषयस्तथापि भावोदयसमयभाविन्या प्रच्युत्या सह भावस्य प्रथमक्षणेऽवस्थानेनाविरोधान्न तत्सद्भावेऽपि सति भावेन नंष्टव्यमिति न कदाचिद् भावाभावसद्भावः । किञ्च, यद्यप्युदयानन्तरोदयवती तत्प्रच्युतिस्तथापि न तदैव मुद्रादिव्यापारानन्तरमिव प्रतीतिपथमवतरति किन्तु मुद्रादिव्यापारानन्तरमेव ततश्च प्रागनुपलब्धा मुद्रादिव्यापारानन्तरमुपलभ्यमाना पुनस्तभावेऽनुपलभ्यमाना तजन्यतयासी व्यवस्थाप्यते अन्यत्रापि हेतु-३० फलभावस्यान्वयव्यतिरेकानुविधानलक्षणत्वात् । न च मुद्गरव्यापारानन्तरं न प्रच्युतेरुपलम्भः किन्तु कपालसन्ततेरिति तदुद्य एव मुद्रादेापारः प्रच्युन्युपलब्धिस्तु विषयाभावादुपजा. यमाना वितथैवेति वक्तव्यम् यतो घटीदेः स्वरूपेणैवाधि(वि)कृतस्यावस्थाना(ने) पूर्ववदुपलब्ध्या १-ता नावंशस्य हा० । २-क्षणं ध्वं-आ० विना। ३-भावि श्चेतु श-हा० वि० ।-भावि स्था निश्चेतुं श-आ०। ४-बन्धि ध्वं-आ० हा० वि०। ५ ध्वंस ति सत्ता-वि० । ध्वंस त्ति सत्ता-मां । वंसनाहा। इ-बन्धित्वंयो-मां० विना। ७-सस्य ति क चं क्ष-हा०। ८-न्मान्तरभा-आ० ।-मान्तराभाभां. मां० । “प्रथमविकल्पे तु भिन्नाभिन्न विकल्पाभ्यां मुद्गराद्यनपेक्षत्वमेव अस्य स्यात् न तु उदयानन्तरं भावः"पृ. १४५प्र. पं० ११। ९ "तथाभावस्य सापेक्षत्वेन अहेतुकत्वविरोधिना सहेतुकत्वेन व्याप्तत्वात् तथा सौगतैरपि अ. भ्युपगमात्"-प्रमेयक पृ० १४५ प्र. पं० १३ । १० "ननु प्रथमक्षणे एव तेषां ध्वंसे सत्त्वस्यैव असंभवात् कुतस्तत्प्रच्युतिलक्षणो ध्वंसः स्यात् ? ततः ख हेतोरेव अर्था ध्वंसखभावाः प्रादुर्भवन्तीत्यप्यविचारितरमणीयम् यतो यदि"-प्रमेयका पृ० १४५ प्र. पं० १४ । ११ “प्रथमपक्षोऽयुक्त एव क्षणस्थायिभावहेतुत्वस्य अद्यापि असिद्धेः"-प्रमेयक पृ० १४५ द्वि. पं० २। १२-न तद्भा-मा०। १३ यदप्युदयानन्त-आ० । १४-टादेऽस्व-वि०।-टादेस्व-आ. हा.। "घटादेः खरूपेण अविकृतस्यावस्थाने पूर्ववदुपलन्ध्यादिप्रसङ्गात्"-प्रमेयक० पृ. १४५ द्वि.पं. ७॥ ५० स० त.

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516