Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 445
________________ ३८८ प्रथमे काण्डेभावाः तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पादकदर्शननिमित्ततया नीलादिव्यवहारभाक्त्वं प्रतिपत्स्यन्त इति तेषामपि निःस्वभावताप्रसक्तिः। अत एव प्रतिक्षणं भिन्नस्वभावान् भावान् पश्यन्नपि “विषमज्ञ इव नावधारयति" [ ] इत्यभिधानं न युक्तम् । स्वयमद्वयखरूपाणामन्तयनिर्भासदर्शनाद् बहिरप्यनाविलाक्षविज्ञानानां खण्डशः प्रतिभासोपलब्धिः ५याथात्म्येनैवार्थप्रतिभासोऽनुभवैरित्येतस्यासिद्धेः विकल्पवशेने चाध्यक्षस्य प्रामाण्यव्यवस्था अन्यथा दान-हिंसाविरतचेतसामपि स्वर्गप्रापणशक्तेरध्यक्षत एवाधिगमव्यवस्थितेन तत्र विप्रतिपत्तिरिति तव्यदासार्थमनुमानप्रवर्त्तनम शास्त्रविरचनं वा वैयर्थ्यमनुभवेत् । विकल्पस्तु स्थिरस्थरार्था ध्यवसायात् प्रतीतिः कथमध्यक्षतः क्षणिकनिरंशे परमाणुस्वलक्षणे व्यवस्थायामेव सर्वविकल्पानामवस्तुविषयत्वमबाधितार्थ तथा विकल्पस्यावा(वस्तु)विषयत्वे अन्यथाभूतसंवेदनस्यानुपलक्षणाद् १० वस्तुव्यवस्थाभावप्रसक्तेः । संहृतसकलविकल्पावस्थायामश्वविकल्पनसमये एंव चक्षुःप्रणिधाना मन्तरं पुरोग्यवस्थितस्य गवादेर्विशदतया स्थिरस्थूररूपस्यैवानुभवात् अन्यथा भूतार्थप्रतिभासस्य कदाचिदप्यनुपलब्धेः नं च वस्तुनः प्रतिक्षणध्वंसित्वात् तत्सामर्थ्यबलोद्भूतेनाध्यक्षेण तद्रूपमेवानुकरणीयम् अन्यरूपानुकरणे असदर्थग्राहकत्वेन तस्य भ्रान्तताप्रसक्तेः क्षणपरिणामग्रीह्ये वाध्य क्षमिति वक्तव्यम् इतरेतराश्रयप्रसक्तेः-सिद्धे हि क्षणक्षयित्वे भावानां तत्सामर्थ्यभाविनोऽध्यक्षस्य १५ तद्रूपानुकरणं सिद्ध्यति तत्सिद्धौ च क्षणक्षयित्वं तेषां सिध्यतीति व्यक्तमितरेतराश्रयत्वम् । अपि च, क्षणस्थायित्वेऽपि भावानां यथास्वभावमनुभवः, उतान्यथेति चेत् वस्तुस्वभावानुभवनियमाभावात् कुत आशङ्काव्यावृत्तिरिति चक्षुरादिज्ञानं प्रतिकलमपरापरमेव वस्तुस्वभावमनभवति किन्तु विकल्पवासनाप्रभवाध्यवसायस्य तन्निश्चयं प्रत्यशक्तिरित्यसकतं नीलादिस्वभावेष्वप्यनाश्वासप्रसक्तिरित्यक्तत्वाच्च । तन्न क्षणक्षयिता भावानामध्यक्षावसेया। ??] २० नाप्यनुमानान्निश्चेतव्या, तत्र अध्यक्षावृत्तावनुमानस्याप्यनवतारात् । तथाहि-अध्यक्षाधिगत मविनाभावमाश्रित्य पक्षधर्मतावगमबलादनुमानमुदयमासादयतीति अध्यक्षानवगते तु विषये स्वर्गादाविवाध्यवसायफलस्यानुमानस्य(स्या)प्रवृत्तिरेव सौगतैरभ्युपगता। तथा चाचार्यः-"अष्टेऽर्थेऽर्थविकल्पनमात्रम्” [ ] इत्युक्तवान् । यदपि 'निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावी देश-कालपदार्थान्तरमॅपेक्ष्य ? भवतस्तत्सापेक्षतया निर्हेतुत्वाभावप्रसक्तेः' इत्युक्तम् यतो २५ (तत्र) यदि नाम अहेतुकः प्रध्वंसस्तथापि यदैव मुद्गरव्यापारानन्तरमुपलब्धिगोचरस्तदैव तत्सद्भावोऽभ्युपगमनीयः भावोदयानन्तरं तु न कस्यचिदुपलम्भगोचरतामुपगच्छतीति कथं तदैवास्य सद्भावावगतिः? न च मुद्रादिव्यापारानन्तरमस्य दर्शनात् प्रागपि सद्भावः कल्पनीयः तथाकल्पने ह्यादौ तस्यादर्शनाद् मुद्गरव्यापारसमनन्तरमप्यभावप्रकृतिप्रसक्तिः(वप्रसक्तिः) विशेषाभावात् । न चान्ते क्षयदर्शनाद् आदावण्यसावभ्युपगन्तव्यः सन्तानेनानेकान्तात् । न च ३० मुद्रादिसंयोगादिकं कारणान्तरमनपेक्षमाणः पदार्थसत्तामात्रानुबन्धित्वात् ? तदुदयानन्तरमेव १-धारतीत्य-मा० । २-न बाध्य-आ० हा० वि०। ३-माण्याव्य-आ० हा०वि०। ४-वावस्थिआ. हा० वि०। ५-म् न च शा-भां० बहिः। ६-त् किं विक-मा०। ७ प्रततिः आ. हा. वि.। ८-याम व आ. हा० वि०। ९ “विकल्पोऽवस्तुनिर्भास इत्यस्य विरोधः"-प्रमेयक० पृ. ९ द्वि. पं. ४ । तथा तत्रैव 'अवस्तुनिर्भासः' “अवस्तुनि निर्भासः प्रतिभासो यस्य विकल्पस्य सः" टि. १६। "खलक्षणविषयत्वे च "विकल्पो वास्तनिर्भासादसंवादादुपप्लवः" । इति खवचनविरोधः"-अष्टस०पृ० १७० टि. १८। १० एवं च-हा०। ११ "न च अर्थस्य प्रतिविनाशित्वात् तत्सामर्थ्यबलोद्भूतेन अध्यक्षेणापि तद्रूपमेव अनुकरणीयमिति"-प्रमेयक. पृ. १४४ द्वि०पं. १४ । १२-ग्राह्ये चा-भां० मा० ।-ग्राह्यो वा-मां० बहिः। १३-सायेतस्य आ० हा० वि०। १४ "प्रत्यक्षाविषये तु स्वर्गादाविव अनुमानस्याप्रवृत्तिरेव"-प्रमेयक. पृ. १४४ द्वि. पं. १६ । १५-दृष्टार्थ र्थविक-हा। -दृष्टोर्थ यविक-आ० ।-दृष्टार्थविक-वि०। १६-तत्वान् भां. आ०। १७-मपेक्ष भ-आ. हा. वि. विना। १८-का तथा प्र-आ. हा० वि०। "किश्च, यदि नाम अहेतुको विनाशस्तथापि"-प्रमेयक. पृ० १४५प्र. पं०८। १९-द्भावं क-आ० । “प्रागपि सद्भावः कल्पनीयः प्रथमक्षणे तस्य अनुपलम्भात् मुद्गरादिव्यापारानन्तरमपि अभावानुषडातू"-प्रमेयक० पृ० १४५ प्र. पं०९।

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516