Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 443
________________ ३८६ प्रथमे काण्डेयदपि 'अभेदेन सङ्केतकरणं शब्दार्थयोस्ताद्रूप्यं ख्यापयति' इत्युच्यते, तदप्ययुक्तम् ; नहि 'अयं घटः' इति घटशब्दस्य घटार्थता घटशब्दता(घटार्थस्य वा घटशब्दता) प्रकाश्यते किन्तु 'अयं घटशब्दवाच्यः घटार्थवाचको वा' इत्ययमत्रार्थः प्रकाशयितुमभिप्रेतः अन्यथा प्रत्यक्षप्रतीतिबाधितार्थप्रकाशकत्वेन इदमुन्मत्तकवचनवदनादरणीयं स्यात् । शब्दार्थयोश्च तादात्म्ये क्षुराऽग्नि-मोद५ कादिशब्दोच्चारणे आस्यपाटन-दहन-पूरणादिप्रसक्तिः अनवगतसमयस्याभिधानोपलब्धौ तदर्थस्य अर्थोपलब्धौ च तद्वाचकस्यावगतिप्रसक्तिश्च अन्यथा तादात्म्यायोगात् "निश्चीयमानानिश्चीयमानयोर्भेदान्निश्चायकं वाध्यक्षं परपक्षे" [ ___] इत्युक्तत्वात् । न च यो यत्प्रतिपादकः स तदात्मको धूमक्षा(धूमाश्या)दिभिर्व्यभिचारात् । न च शब्दस्य अर्थविशेषणत्वेन प्रतीतेस्तदात्मकता, देशभेदेन शब्दार्थयोरुपलब्धेः । न च भेदे तस्य तद्यवच्छेदकत्वमनुपपन्नम्, काका१० देर्भिन्नस्यापि गृहादिकं प्रति व्यवच्छेदकत्वप्रेतीतेः। तन्न शुद्धद्रव्यास्तिकाभिमतनामनिक्षेपो युक्ति युक्त इति भावनिक्षेपप्रतिपादकपर्यायास्तिकाभिप्रायः। [शब्दार्थयोरनित्यसम्बन्धवादिना स्वपक्षं समुद्धर्तुं मीमांसकसंमतनित्यसम्बन्धवादस्य निराकरणम्] अशुद्धद्रव्यास्तिकप्रकृतिव्यवहारनयमतावलम्बिनस्तु मीमांसका भिन्नानेव शब्दार्थसम्बन्धानित्यानाहुः-"औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः" [मीमां० १-१-५ पृ० ५] इति वचनात् । १५ औत्पत्तिकः' इति विरुद्धलक्षणया नित्यस्तैाख्यातः । नित्यत्वे च सम्बन्धस्य कृतकसम्बन्ध वादिनो येनाधगतसम्बन्धेन 'अयम्' इत्यादिना शब्देनाप्रसिद्धसम्बन्धस्य घंटादेः सम्बन्धः क्रियते तस्यापि यद्यन्येन प्रसिद्धसम्बन्धेन सम्बन्धः तदा तस्याप्यने(न्ये)नेति अनवस्थाप्रसक्तिरिति दोषः सः अकृतसम्बन्धवादिनोऽस्मान्न श्लिष्यतीत्ययुक्तवादिन एतेऽपीति भावनिक्षेपवादी पयोयास्तिकः । अयुक्तवादिता च नित्यवस्तुनः शब्दादेः कस्यचिदसम्भवादिति प्रतिपादितत्वावगन्तव्यो:२० (व्या) । अनवस्थादूषणमपि कृतकसम्बन्धपक्षप्रतिपादितमयुक्तमेव 'अयम्' इत्यादेः शब्दस्यानादिव्यवहारपरम्परातः सिद्धसम्बन्धत्वात्, तेनोनवगतसम्बन्धस्य घटादिशब्दस्य सङ्केतकरणाद् अकृतसम्बन्धवादिनोऽपि चानवस्थादोषस्तुल्य एव । तथाहि-अनभिव्यक्तसम्बन्धस्याभिव्यक्तसम्बन्धेन शब्देन यदि सम्बन्धाभिव्यक्तिः क्रियते तदा तस्यापि सम्बन्धाभिव्यक्तिरन्यतोऽभिव्यक्तसम्ब न्धादिति कथं नानवस्थादोषस्तुल्यः? यदि पुनः कस्यचित् स्वत एव सम्बन्धाभिव्यक्तिः अपरस्यापि २५ तथैवास्तु इति सङ्केतक्रिया व्यर्था । शब्दविभागाभ्युपगमे चास्मन्मतानुप्रवेशः प्रदर्शितन्यायेन । 'द्रव्य-पर्यायरूपमुभयमपि परस्परविविक्तमेकत्र विद्यते' इत्यभिप्रायो नैगमोऽशुद्धद्रव्यास्तिक प्रकृतिः । [सिद्धान्तिना शब्दस्य नित्यत्वानित्यत्वपक्षद्वयमाश्रित्य यथायथं द्रव्यार्थिकनिक्षेपरूप त्वव्यवस्थापनम् ] ३० कृतकत्वेऽपिशब्दस्य यत्र यत्र सङ्केतद्वारेण शब्दो नियुज्यते तत्र तत्र प्रतिपादकत्वेन प्रवर्तत इति १-बाधतार्थ-हा० वि० ।-वाधनार्थ-आ० । २ निश्चायमानीनिश्चायमानीनिनिश्चायमानयोर्भआनिश्चीयमानानिनश्चीयमानानिनश्चीयमानयोर्भ-वि०। ३-यकं चाध्य-मां। ४-मक्षोदिभिर्व्यमां०।-मक्षोदिभिचा-भां०। ५-प्रतीतिः आ० हा० वि० विना ।-प्रतीतेप्र० मा० बहिः। ६-नात् नुत्पआ. हा०वि०विना। ७ “घटादेः शब्दस्य संबन्धः क्रियते"-प्रमेयक० पृ० १२४ प्र. पं० ११ । तत्र चेयं टिप्पणी-"यथा प्रसिद्धसंबन्धेन घटशब्देन घट एव वाच्यस्तथा अप्रसिद्धसंबन्धेनापि घटशब्देन घट एव वाच्य इति"-टि. ४०। ८-द्यनेन आ० हा० वि० । ९-प्यनेनैति आ० हा०। १०-क अ-हा. वि. विना । ११ पृ. ३३ पं० २५। १२-व्याम् । आ०। १३ "अनादिपरम्परातोऽर्थमात्रे प्रसिद्धसंबन्धत्वात्"-प्रमेयक० पृ. १२४ द्वि. पं. ७ । अर्थमात्रे "पुरोवर्तिनि अनिर्धारितार्थे"-टि. ३२। १४-नानगत-आ० । “तेन अवगतसंबन्धस्य घटादिशब्दस्य संकेतकरणात्"-प्रमेयक० पृ० १२४ द्वि० पं० ७। तेन “अर्थेन सह"-टि० ३३ । १५-गमे वाआ. हा०। १६-स्य यस्य यत्र यत्र मां० ।-स्य यत्र सङ्के-आ० हा० वि० ।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516