Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 438
________________ नयमीमांसा। ३८१ मयत्वं साध्यते, उत शब्दात् तस्योत्पत्तेः शब्दमयत्वं यथा 'अन्नमयाः प्राणाः' इति हेतौ 'मयट्'विधानात् ? न तावदाद्यः पक्षः परिणामानुपपत्तेः । तथाहि-शब्दात्मकं ब्रह्म रूपाद्यात्मकतां प्रतिपद्यमानं स्वरूपपरित्यागेन वा प्रपद्येत, अपरित्यागेन वा ? यदि परित्यागेन इति पक्ष आश्रीयते तदा 'अनादिनिधनम्' इत्यनेन यदविनाशित्वमभ्युपगतम् तस्य हानिप्रसक्तिः पौरस्त्यस्वभावध्वंसात् । अथ अपरित्यागेन इति पक्षस्तदा रूपसंवेदनसमये बधिरस्य शब्दसंवेदनप्रसङ्गः तव्यतिरेकात् नीला-५ दिवत् । तथाहि-यत् यव्यतिरिक्तं तत् तत्संवेदने संवेद्यते, यथा तत्स्वरूपम् , रूपाद्यव्यतिरिक्तश्च शब्दात्मेति स्वभावहेतुः । अन्यथा भिन्नयोगक्षेमत्वात् तत् तदात्मकमेव न स्यादिति विपर्यये बाधकं प्रमाणम् । अथ तत्समये न तत्संवेदनमिष्यते तदा रूपादेरप्यसंवेदनप्रसङ्गः एकस्वभावत्वात् । भिन्नधर्मत्वे वा शब्द-रूपादेरत्यन्तभेद एव । नोकप्रमा(मात्र)पेक्षयैकस्यैव ग्रहणमग्रहणं वा एकत्वहानिप्रसङ्गात् । यदि पुनर्विरुद्धधर्माध्यासेऽप्यभेदः घट-पटादिव्यक्तीनामपि कल्पितभेदानाम १० भेदप्रसक्तिः। परेणाभ्युपगतश्च घटादिव्यक्तीनां भेदः यतः स्वात्मनि व्यवस्थितस्य ब्रह्मणो नास्ति भेदः अविकारविषयत्वादस्य इति परसिद्धान्तः । नहि घटाद्यात्मना तस्यानादिनिधनत्वम् किन्तु परमात्मापेक्षया । घटादयश्च परिदृश्यमानोदय व्ययाः परिच्छिन्नदेशायश्चोपलभ्यन्त एव । अयं चोपलब्धिलक्षणप्राप्तत्वे ब्रह्मणो दोष उक्तः। अतिसूक्ष्मतयाऽतीन्द्रियत्वे तु तस्य तत्स्वरूपवन्नीलादीनामप्यग्रहणप्रसक्तिर्दोषः । तेन 'उदयव्ययवतीमेवार्थमात्रामपरदर्शनाः प्रतियन्ति' इत्ययुक्तमेवाभि-१५ धानम् । न च यथा नीलत्वाव्यतिरिक्तमपि क्षणिकत्वं तत्संवेदने न संवेद्यते तद्वच्छब्दरूपमपीति वक्तव्यम् यतो नॉस्मन्मते नीलसंवेदने क्षणिकत्वं न संवेद्यते किन्तु भ्रान्तिकारणवशानिर्विकल्पकेन गृहीतमपि नि(न नि)श्चीयत इत्यनुभवापेक्षया तद्हणे तदपि गृहीतमेव निश्चयापेक्षया त्वगृहीतमिति शानभेदाद् गृहीतत्वमगृहीतत्वं चैकस्याविरुद्धमेव । न चैवं शब्दब्रह्मणो भवन्मतेन ग्रॅहणाऽग्रहणे, १ "मयद च"-अ०४।३।८। सिद्धान्तकौ० अं० १४६२ । “नृ-हेतुभ्यो रूप्य-मयटौ"-अ० ६।३।१५६। हैमः । २ "इति संचक्षते येऽपि ते वाच्याः किमिदं निजम् । शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते"॥ तत्त्वसं० का० १२९ पृ. ६८। ३ "न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा। अक्षरत्ववियोगः स्यात् पौरस्त्यात्मविनाशतः"॥ तत्त्वसं० का० १३० पृ०६८। ४ “अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने । अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम्"॥ "येन शब्दमयं सर्व मुख्यवृत्त्या व्यवस्थितम् । शब्दरूपापरित्यागे परिणामानि(भि)धानतः" ॥ "अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते । तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम्"॥ तत्त्वसं० का० १३१-१३२-१३३ पृ० ६८-६९ । ५ "शब्दः सैवेदन प्राप्नोति नीलादिसंवेदनवत् तदव्यतिरेकात्"-तत्त्वसं० पजि. पृ०६८ पं० २७। ६-कादनीला-आ०। ७ तत्सं-आ० हा० वि०। ८ तथात्म-आ०।। ९ “अस्याऽवित्तौ हि नीलादेरपि न स्यात् प्रवेदनम् । ऐकात्म्याद भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते" ॥ तत्त्वसं० का० १३४ पृ० ६९। १०-कत्वभा-आ०। ११ "विरुद्धधर्मसंगो हि बहूना भेदलक्षणम् । नान्यथा व्यक्तिमेदानां कल्पितोऽपि भवेदसौ" ॥ तत्त्वसं० का० १३५ पृ०६९। "न हि एकस्य एकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम्"-तत्त्वसं० पजि. पृ०६९पं० २३ । प्रमेयक. पृ० १२ द्वि. पं० ४ । “न हि एकस्य एकदा एकप्रमात्रपेक्षया प्रहणमग्रणं च युक्तम् विरोधात्"-स्याद्वादर० पृ० ४९ प्र. पं० ४। १२-ध्यासोप्य-आ० हा० वि०। १३ “यतस्तस्य खात्मनि व्यवस्थितस्य नास्ति भेदः चिकारविषयत्वादस्येति सिद्धान्तः"-तत्त्वसं० पजि. पृ०६९ पं० २५। १४ “अयं च अश्रुतेः स्पष्ट शब्दसंवेदनं स्यात् इति यः प्रसङ्गः उक्तः स यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिष्यते तदा द्रष्टव्यः। यदि पुनः अतिसूक्ष्ममतीन्द्रियमिति वर्ण्यते तदा अयमदोषः किन्तु नीलादीनामपि तादूप्यात् तत्स्वरूपवत् अग्रहणप्रसङ्ग इत्ययं दोषो वाच्यः"-तत्त्वसं० पजि. पृ० ६९ पं० २८-पृ० ७० पं० ४। १५ "नीलादिसंवेदनेऽपि न संवेद्यते"-तत्त्वसं० पजि. पृ. ७० पं०६। १६ नामास्मन्मते भां. हावि. नास्मन्मते प्र. भां० बहिः। नामात्मते आ०। १७ “किन्तु गृहीतमपि निर्विकल्पेन चेतसा भ्रान्तिनिमित्तेन गुणान्तरसमारोपान विनिश्चीयते इत्युच्यते"-तत्त्वसं० पजि.पृ. ७० पं० ८। १८ "प्रहणाग्रहणे युक्ते"-तत्त्वस० पजि. पृ. ७० पं० १०। ४९ स० त०

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516