Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 437
________________ ३८० प्रथमे काण्डे मिधेयो विवर्त्तः। 'प्रक्रिया' इति भेदानामेव संकीर्तनम् । 'ब्रह्म' इति पूर्वापरादिदिग्विभागरहितम् अनुत्पन्नम् अविनाशि यच्छब्दमयं ब्रह्म तश्चायं (तस्यायं) रूपादिभावग्रामपरिणाम इति श्लोकार्थः। एतच्च शब्दस्वभावात्मकं ब्रह्म प्रणवस्वरूपम् स च सर्वेषां शब्दानाम् समस्तार्थानां च प्रकृतिः। अयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् । तच्च परमं ब्रह्म ५अभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणैरवगम्यते । अत्र च प्रयोगः-ये यदाकारानुस्यूतास्ते तन्मयाः, यथा घट-शरावोदश्चनादयो मृद्विकारानुगता मृण्मयत्वेन प्रसिद्धाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति स्वभावहेतुः। प्रत्यक्षत एव सर्वभावानां शब्दाकारानुगमोऽनुभूयते । तथाहिअर्थेऽनुभूयमाने शब्दोल्लेखानुगंता एव सर्वे प्रत्यया विभाव्यन्ते । उक्तं च "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते"॥ [वाक्यप० श्लो० १२४ प्रथमका०] इति । ने च वाग्रूपताऽननुवेधे बोधस्य प्रकाशरूपतापि भवेत् तस्यापरामर्शरूपत्वात् तेंदभावे तु तस्याभावात् बोधस्याप्यभावः, परामर्शाभावे च प्रवृत्ता(त्या)दिव्यवहारोऽपि विशीर्येत इति । आह च "वाग्रूपता चेद् व्युत्नामेदवबोधस्य शाश्वती। ने प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शनी ॥" 1 [वाक्यप० श्लो० १२५ प्रथमका०] इति । शानाकारनिवन्धना च वस्तूनां प्रज्ञप्तिरिति नैषां शब्दाकारानुस्यूतत्वमसिद्धम् , तत्सिद्धेश्च तन्मात्रभावित्वात् तन्मयत्वस्य तन्मयत्वमपि सिद्धमेव। अत एव 'अयं घटः' इत्यभेदेन शब्दार्थसम्बन्धो वैयाकरणैः-'सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतम्' इत्यादिना अभिजल्पस्वरूपं दर्श२० यद्भिः प्रतिपादितः। अत्र च पर्यायास्तिकमतेन प्रतिज्ञादिदोष उद्भाव्यते-किमत्र जगतः शब्दपरिणामरूपत्वाच्छब्द १“'प्रक्रिया' इति मेदाः । 'ब्रह्म' इति नामसंकीर्तनम्-तत्त्वसं० पजि. पृ० ६७ पं० २४ । "प्रक्रिया' इति भेदाः । 'शब्दब्रह्म' इति नामसंकीर्तनम्"-प्रमेयक० पृ० ११ द्वि. पं. ७ । स्याद्वादर० पृ. ४४ प्र. पं० ५। ___“'प्रक्रिया' इति भेदानामेव संकीर्तनम् । 'ब्रह्म' इति विशुद्धखनामकीर्तनम्"-शास्त्रवा० स्याद्वादक. पृ. २३५ द्वि० पं० १३ । 'प्रक्रिया' प्रतिनियता व्यवस्था, भेदानां संकीर्तनमेतत्"-नयोप० वृ० पृ. ७५ द्वि. पं०८। २ पूर्वापरादिविभागरहितम् अनुत्पन्नम् अविनाशि यत् शब्दमयं ब्रह्म"-तत्त्वसं० पञ्जि. पृ० ६७ पं० २०। ३ "तस्यायं रूपादिर्भावग्रामः परिणाम इति प्रतीयते"-तत्त्वसं० पजि. पृ० ६७ पं० २०-२१। ४ "प्रणवो हि किल सर्वेषां शब्दानाम् सर्वेषां च अर्थानाम् प्रकृतिः स च वेदः । अयं तु वर्ण-पदक्रमेण अवस्थितो वेदः"-तत्त्वसं. पजि. पृ० ६८ पं० २। ५-तास्तेन त-मां । स्याद्वादर० पृ० ४८ द्वि. पं० १३-पृ० ४९ द्वि. पं. ३। ६ “यथा घट-शरावोदश्चनादयो मृद्विकाराः मृदाकारानुगताः पदार्था मृण्मयत्वेन प्रसिद्धाः”-तत्त्वसं० पजि. पृ० ६८ पं०६। ७-क्ष एव आ०। ८-गत एव आ. हा० वि०। ९ "अनुविद्धमिवाऽऽभाति सर्व शब्दे प्रतिष्ठितम्"-प्रमेयक० पृ. ११ द्वि. पं० ५। १० सर्व श-आ. हा०वि० । “सर्व शब्देन वर्तते"-तत्त्वसं० पजि. पृ. ६८५० १० । स्याद्वादर पृ० ४३ द्वि. पं० १। शास्त्रवा० स्याद्वादक. पृ. २३६ प्र. पं० २। “सर्व शब्देन जायते"अनेकान्तज. पृ० ४१ द्वि. पं० १४ । ११ "शब्दसंपर्कपरित्यागे हि प्रत्ययानां प्रकाशरूपताया एवाभावप्रसक्तिः वागू. पता हि शाश्वती प्रत्यवमर्शिनी च तदभावे प्रत्ययानां नापरं रूपमवशिष्यते"-स्याद्वादर० पृ. ४३ प्र. पं० १६ । १२ तदा भा-आ०। १३ अनेकान्तज. पृ० ४१ द्वि. पं० १३। नयोप० वृ० पृ. ७५ द्वि. पं. १३ । “न हि बोधः प्रकाशेत"-स्याद्वादर० पृ. ४३ द्वि. पं० २। १४ पृ० १८० पं० २१ तथा टिप्प० ११।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516