Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 436
________________ षष्ठगाथाव्याख्या। [नयवनिक्षेपाणामपि यथास्वं द्रव्यार्थिक-पर्यायार्थिकरूपतया विभजनम्] नयानुयोगद्वारवत् शेषानुयोगद्वारेष्वपि द्रव्यार्थिक-पर्यायार्थिको मूलव्याकरणिनाविति दर्शयन्त्य(यन्न)नयोर्व्यापकताम् नाम ठवणा दविए त्ति एस वढियस्स निक्खेवो । भावो उ पजवट्ठिअस्स परूवणा एस परमत्थो ॥ ६ ॥ इत्यनया गाथया-दर्शयत्याचार्यः। __ अथवा वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्य अधुना अध्यारोपिताऽनध्यारोपितनाम-स्थापना-द्रव्य-भाव निबन्धनव्यवहारनिवन्धनतामनयोरेव प्रतिपादयन्नाहाचार्यः-नाम ठवणा इत्यादि। अस्याश्च समुदायार्थः-नाम स्थापना द्रव्यम् इति एष द्रव्यार्थिकस्य निक्षेपः। भावस्तु पर्यायार्थिकनिरूपणाया निक्षेप इति एष परमार्थः । [१ नामनिक्षेपः] [नाम व्याख्याय तत्र संकेतविधि-तद्विषययोः प्ररूपणम्] तत्र यस्य कस्यचिद् वस्तुनो व्यवहारार्थमभिधानं निमित्तसव्यपेक्षम् अनपेक्षं वा यत् सङ्केत्यते १५ तन्नाम । सङ्केतकरणात्(णं तु) क्वचिद् अभेदेन यथा 'अयं घटः' इति, क्वचिद् मेदेन यथा 'अस्य चायं घटशब्दो वाचकः' इति भेदेन । एतच्च समानासमानाकारपरिणत्यात्मकेऽपि वस्तुनि समा. नाकारप्रतिपादनायैव नियोज्यते तस्यानुगतत्वेन तत्र सङ्केतकरणसौकर्यात् । असमानपरिणतेष्वननुगमात् आनन्त्याच्च न तत्र सङ्केतः कर्तुं शक्यः । शब्दव्यापाराच वस्तुगतसदृशपरिणतेरेव प्रतिभासता(सनात्) स एव शब्दार्थः यः शाब्द्यां प्रतीतौ प्रतिभातीति" नाऽसदृशपरिणामोऽत्यन्त-२० विलक्षणस्तस्यार्थ इति वस्तुस्थितिः। [भर्तृहरेर्द्रव्यार्थिकानुसारिणः शब्दब्रह्मदर्शनस्य पूर्वपक्षतया वर्णनम्] अत्र च द्रव्यार्थिकमतावलम्बी शब्दब्रह्मवाद्याह भर्तृहरिः "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः" ॥ [वाक्यप० श्लो० १ प्रथमका०] इति। अत्र आदिः उत्पादः, निधनं विनाशः तदभावाद् 'अनादिनिधनम्' । अक्षरम्' इति अकाराद्यक्षरस्य निमित्तत्वात् अनेन च विवर्तोऽभिधानरूपतया निदर्शितः। 'अर्थभावेन' इत्यादिना त्व १ पज्जवट्रिअपरूवणा शास्त्रवा० स्याद्वादक० पृ. २४२ प्र०पं०३। २ शास्त्रवा० स्याद्वादक० पृ. २४२५० पं०४। ३-त्तस्यव्य-आ० हा० वि० विना। ४-नपेक्ष या यत् आ० । ५-रणत्वात् आ० विना । ६-नाकार-आ. हा०वि०। ७-नित्यास-आ०। ८-णतेध्वननु-भां० ।-णते ननु-आ० । ९ शाब्दांप्र-हा। शाब्द प्र-वि०। १०-ति ताह-आ. हा० वि०। ११ अत्रोच्यमानः शब्दब्रह्मवादिपक्षः संपूर्णोऽपि शब्दशोऽविकलतया तत्त्वसंग्रहपत्रिकायां दृश्यते-पृ० ६७ का० १२८-पृ० ७५ का० १५२ । तथाहि"नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् । यत् तस्य परिणामोऽयं भावग्रामः प्रतीयते" ॥ -तत्त्वसं. का. १२८ पृ०६७ । १२ तत्त्वसं० पजि. पृ. ६७ पं० २१। द्वादशारनय० लि. प्रे० को. पृ. ३३८ पं० ३ । प्रमेयक० पृ० ११ द्वि. पं०६ । स्याद्वादर० पृ. ४४ प्र. पं०३ । शास्त्रवा० स्याद्वादक. पृ. २३५ द्वि. पं० १०। नयोप० वृ० पृ. ७५ द्वि. पं०३। १३-माशः तस्य तद-आ. हा. वि. विना। १४-न वि-आ० ।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516