Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 397
________________ ३४० प्रथमे काण्डेशान(ने) पूर्वदर्शनग्राह्य किं तदृष्टेन रूपेण प्रतिभाति, उत रूपान्तरेण? यदि पूर्वदृष्टेन तथासति पूर्वदृष्टरूपावभास एव न वर्तमानरूपपरिच्छेदः। अथ रूपान्तरेण तत्रापि वर्तमानदर्शनग्राह्यरूपतैव न पूर्वज्ञानग्राह्यता इति वर्तमानमेव तत्। न च ज्ञानद्वयावभासि रूपं तत्र प्रतिभातीति वक्तुं शक्यम्, शानद्वयाऽभावे तदवभासिनो रूपस्याप्यभावात् यदेव हि ज्ञानमस्ति भवतु तदवभास्येव तद्रूपम् यत् ५तु नष्टज्ञानं न तदवभासि युक्तम् अन्यथा सकलातीतज्ञानावभासिरूपप्रतिभासंप्रसक्तिरित्युक्तम् । तस्माद् इदानीन्तनज्ञानावभासमेवैतद् युक्तम् । न च निर्विकल्पके वर्तमानग्रहणे सति प्राक्तनशानावभासिभावपरिच्छेदः समस्ति विकल्पद्वयान तिवृत्तेः। यतः 'सः' इति पूर्वपरिच्छेदः 'अयम्' इति प्रतिभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन ? यद्याद्यः पक्षः, तदा 'सः' ति(इति) वा परोक्षाकारः प्रतिभासः 'अयम्' इति वा वर्तमानमात्रावभासः। अथाननुप्रवेशेन प्रतिभासस्तदापि प्रतिभासद्वयं १० परस्परविविक्तमायातम् , तथा च तद्ग्राह्यस्यापि भेदः प्रतिभासभेदात् । न च तदवभासद्वयमेकाधि करणम् परोक्षाऽपरोक्षरूंपनिर्भासद्वयस्यैकाधिकरणत्वासिद्धेः अन्यथा भिन्नाधिकरणसर्वसंविदामेका. धिकरणत्वापत्तेः। तन्नैककालम् भिन्नकालं वा प्रतिभासद्वयमेकार्थम् प्रतिभासभेदात् । न चात्र प्रतिभास एव भिन्नो न प्रतिभास्यः, तद्भेदे तदभेदासिद्धेः। तथाहिन स्वतः प्रतिभास्याभेदः सिद्धः, स्वसंविन्मात्रप्रसक्तेः। नापि प्रतिभासात् तस्य भिन्नत्वादिति नैकत्वसिद्धिः। उत्तरकाल१५भाविनोऽपि दर्शनात् सन्निहितमात्रस्यैव तंत्र प्रतिभासात् पूर्वकालादीनां तत्र प्रतिभासने वर्तमान तापत्तेः, तदनवभासे च तत्परिकरितरूपस्याप्यपरिच्छेदः। न च तद्गतत्वेनाऽप्रतिभासेऽप्यत्रुट्यदू पतया प्रतिभासात् प्रतिभास्यस्यैकत्वम् यतो विद्युदादिष्वपि पूर्वरूपाप्रतिभासनं यदि त्रुट्यदूपत्वमङ्गी. क्रियते तर्हि पूर्वदृष्टाप्रतिभासनं वर्तमान(?)वरदृशः स्तम्भादावस्तीति कथं न त्रुट्यदूपप्रतिभासः स्तम्भादेर्भेदः ? अथ ग्राह्यस्याविरतमुपलब्धिरत्रुट्यद्रूपता विद्युदादौ त्ववभासस्य विरतिरित्यत्रुट्यद्रूपता २० न युक्ता, नन्वविरतोपलब्धिरपि किं तस्य, आहोस्विद्न्यस्य इति वक्तव्यम् । यद्यन्यस्य कथमेकत्वम् ? अथ तस्यैव, सा न सिद्धा । नहि पूर्वदृष्टस्य पुनरुपलब्धिरिति सिद्धम् । __ यदपि 'पूर्वदृष्टं पश्यामि' इति व्यवसायबलात् निर्विकल्पकं दर्शनं 'पूर्वापरैकत्वग्राहि' इत्युक्तम् सैदप्यसारम्, यत्ते(यतो) न व्यवसायबलाद् ग्राहकं दर्शन व्यवस्थाप्यते किन्तु प्रतिभासवशात् अन्यथा अश्वविकल्पसमये गोदर्शनव्यवस्था न स्यात् प्रतिभासश्च निराकृतपूर्वापरभावो वर्तमानार्थ२५मारूढः परिस्फुटं सर्व एवाभाति साक्षात्का(त्क)रणं हि परिस्फुटता तत्व(च्च) सन्निहितप्रतिभासनम् असन्निहितस्य साक्षात्क मशक्यत्वात् पूर्वदृष्टं सन्निहितं रूपमिति न तद्रहः प्रत्यक्षस्वभावः । अथापि स्यात् नोत्तरप्रत्यक्षे पूर्वदृष्टं रूपमाभातीति किन्तु धर्मिरूपं नीलादिलक्षणम् , असदेतत्; पूर्वापरदर्शनप्रतिभासि स्वरूपव्यतिरिक्तस्य नीलादित्वस्य धर्मिणस्तभेदेऽप्यभिन्नस्याऽनुपलब्धे(ब्धेः) नहि पूर्वापरदृगवसेयं मुक्त्वा रूपमपरो नीलादिरूपो धर्मी प्रतिभाति, अप्रतिभासमानस्य नित्यत्व३० साधने न कौचित् क्षतिः प्रतिभासँस्यैव सर्वस्यानित्यत्वसाधनात् । तन्न अँध्यवसायवशादध्यक्षस्य ग्रहणव्यवस्था इत्येके। अपरे तु मन्यन्ते यद्यपि नीलाव्य(ध्य)वसाया(यात्) नीलदर्शनस्य तद्हेणं व्यवस्थाप्यते तथापि १-ग्राह्य किं न दृष्टे-वा. बा०। २-दृष्टे त-भां०म०। ३-नशन-आ०।-नदृशंन-वि०।-नवशंनवा० बा०। ४-यावभावे तदभा-वा० बा० विना। ५-ज्ञानं तद-वा. बा० विना। ६ तवभा-वा. बा। ७-ससक्ति-वा. बा. विना । ८-भासमेवे द्युक्त-आ. हा० वि० ।-भासस्येवैतद्युक्त-वा. बा० । ९ सति प्रसकेनशा-वा० बा०। १०-रूपानि-वा. बा०। ११-कार्थप्र-वा० बा०वि० विना। १२ तत्र भासात् आ० हा० वि०। त भासात् भां० मां०। १३-भातात् प्र-वा. बा०। १४ प्रतिभासस्यै-वा. बा. विना। १५-मानं रदृशः भा० मा० ।-मा वरदृशः हा० ।-मानं शिस्तम्भा-वा० बा० ।-मानवरदृशः वि०। १६-ह्यस्य वि-वा० बा०। १७ पृ. ३२० पं०२। १८ तदपप्रति यते न वा० बा०। १९-ना डावा. बा. विना। २. तत्त्वसन्निहितप्रतिभासनमसन्निहितप्रतिभासनमसन्निहितसाक्षात्क-वाबा। २१-नस्यानि-आ०। २२ काचित् कृतिः वा. बा.। २३-सस्यैवं स-मां• आ० हा० वि०।-सस्येवं स-वा० बा०। २४ अव्यव-वा० बा०। २५-हणंव्य-वा० बा०। २६-लान्यव-वा० बा०। २७-सायीनी-वि०। २८-हण व्य-बा० बा।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516