Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 398
________________ नयमीमांसा। ३४१ लूनपुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायस्यान्यथापि प्रवृत्त्युपलब्धेः कथं तद्रूपार्थग्राह्यनुभवव्यवस्थापकत्वम् ? न च विच्छेदाभिस्तित्र भेदस्य ग्रहणादभेदग्राहिता मा भूद् अनुभवस्य तन्निबन्धना न पुनरिहैवं भेदावसायस्यैव कस्यचिद्भावादि( वादिति) वक्तव्यम्, भेदावसाय एवात्र कस्यचिन्नास्तीत्यदर्शनमात्रादसिद्धेः। अपि च, अवगतविच्छेदानामपि प्रमातॄणां समानवर्णसंस्थान-प्रमाणेषु केशादिषूपलम्भसमये न प्रत्यक्षनिबन्धनस्तदन्येषामिवाऽन्यत्वनिश्चयः अपि त्वनु- ५ भतविच्छेदेषु पूर्वरूपाऽसम्भवादेकाकारप्रत्ययगोचरेष्वनित्येष्वनुमाननिबन्धन एव, तत्वा(च्चा)ऽन्यत्रापि समानम् विकल्पवशाच्चायमनुभवस्य विषयव्यवस्थां कुर्वन्नन्यथापि विकल्पस्य सम्भवदर्शनात् समुपजातशङ्कः कथं सर्वत्र कुर्वीत ? अथ बाधकप्रमाणबलेनाऽन्यथात्वस्य प्रतीतेः, अत्र च तद्भावान्न शङ्कासम्भवः । तदुक्तम्___ "बाधा ज्ञाने त्वनुत्पन्ने का शङ्का निष्प्रमाणका"[ इत्युच्यते, असारमेतत्; यतो यत्र वाधकप्रमाणवृत्तिस्तत्र विपर्ययानिश्चय एवं न पुनर्बाधकनि. बन्धना शङ्का युक्ता, सा हि तुल्यजातीये प्रतियोगिदर्शनाददृष्टप्रतियोगिष्वपि विशेषादर्शिनामुपजायत इत्युक्तमसकृत् । तन्नैकत्वाव्य(ध्य)वसायिविकल्पबलानिर्विकल्पकप्रत्यभिज्ञानस्य पूर्वदृष्टार्थाधिगन्तृत्वं व्यवस्थापयितुं शक्यम् । यदे पि कैश्चिदभ्युपगम्यते-निर्विकल्पकं ज्ञानमेकत्वग्राहि तदनन्तरभावि च सविकल्पकं प्रमाण-१५ मिति, तदपि प्रतिविहितमेव; निर्विकल्पकेनैकत्र परिच्छेदात् स्वरूँ पप्रतिभासनं निर्विकल्पकमुच्यते सन्निहितमेव च स्वरूपमाभाति असन्निहितप्रतिभासस्य वस्त्वसन्निधे_न्तत्वात् पूर्वदर्शनादिसम्बन्धिता व(च) तदा सन्निहिता नास्ति । तन्न तत्र दर्शना(न)वृत्तिः स्मृतेरेव तत्र प्रवृत्तः, पूर्वदर्शनवृत्त्यायेगतेः स्मरणमन्तरेण पूर्वगादिकं स्मरत एव 'पूर्वदृष्टम्' इत्यध्यवसायोप्याद् विस्मरणे तदभावा( वात् ) स्मृतिविकैलेन्द्रियजप्रतिभासस्य निर्विकल्पकत्वात् । [?? न स्मृतिकृतदर्शनमवि-२० कल्पकज्ञानावसेयमेकत्वम् । अत एव कल्पनाज्ञानमप्येकत्वाध्यवसाये शुक्तिकायां रजत,द्धितत्त्वम् ??] न च तत्र बाधेकप्रवृत्तेर्भ्रान्तता सन्निहितविषये तु प्रत्यभिज्ञाने न कदाचिद् बाँधावृत्तिरिति सत्यार्थता, यतस्तथापि यदि तत्त्वमधिकथं (धिगतं) भवेत् प्रथमदर्शन एवं प्रतिभासेत अप्रतिभासनादसत्यम् । अथ स्मृतिसहिताया दृशस्तत्त्वे व्यापारान्न प्राक्तनदर्शने प्रतिभासनम् , असारमेतत्; यतः स्मरणसहायमपि देर्शनं नैकत्वग्रहणक्षमम् तस्य वर्तमानमात्र एव व्यापारात् वर्तमानमेवाक्ष-२५ प्रभवे ज्ञाने प्रतिभातीति तदेव तद्विषयो नै तत्त्वम् । यच्च यदगोचरस्तद् अन्यसद्भावेऽपि न तत्र प्रतिभाति, यथा गन्धस्मृतावपि न दृशि परिमलः, दृगविषयश्च पौर्वापर्यम् तन्न स्मृतावपि तत् तत्र प्रतिभाति । तथा, स्मृतिरपि नैकत्वमवगच्छति, वर्तमानदग्विषये तस्या अप्रवृत्तेः। नहि वर्तमानदर्शनग्राह्य रूपं स्मृति(तिः) परामृशति परोक्षाकारतया तस्याः प्रवृत्तेः, असंस्पर्श च न स्वविषयस्य १-दृष्ट प-वि. विना। २-रतत्र मेदग्राहिता भां० मा० । स्तत्राभेदस्य ग्रहणादभेदस्य ग्रहणादभेदग्राहिता वा. बा०। ३-दर्शनामा-वा. बा०। ४ त्वभू-भां• मां०। ५-प्वतितेष्व-वा. बा। ६-ना स-वा. बा०। -थ वाधनबाधकवलेनान्यथा-वा. वा०। ८-म्भवतस्तदु-वा० बा०। ९बाध्याशा-आ० हा० वि०। १०-स्तद विप-वा० वा०। ११-व पु-वा० बा०। १२-योगिवपि वा. बा० । १३ पृ. ३१९५० २८। १४-कल्प ज्ञा-भां. मां०। १५-क प वा० बा० । १६-रूपाप्र-आ० । १७-भासं निर्वि-आ० ।-भासन निर्वि-भां० । १८-सन्निधे प्रा-वा० बा । १९-ता व त् त-वा० बा० विना । २०-वृत्ते पू-वा. बा.। २१-धवग-वा. बा. विना। २२-मन्तरेऽपूर्वद्यागादि-वा० बा० । २३-दया वि-आ। २४-रणा त-वा. बा० । २५-कलेन्द्रियाजनप्र-वा० बा०। २६ स्मृतिकृतं दर्शनं विकल्पकमिति नाधिकल्पकल्पकज्ञानाव-वा० बा०। २७-त्वाव्यवसायं मुक्तिकार्या र-वा० बा०। २८-बुद्धिवं न आ० ।-बुद्धितवं न हा० वि०। २९-धकं प्रवृत्तेः भ्रांतरा स-वा० बा। ३० बाध्यावृ-आ०। ३१-व तंत् प्रतिभासेताप्रतिभासेता प्रतिभासनादसत्य-वा. बा० ।-व प्रतिभासेताप्रतिभासेताऽप्रतिभासनादसत्य-मां० । ३२-नप्रद-वा० बा० । ३३-दर्शनं चैकत्वन-वा. बा०।-दर्शनं चैकग्र-भां० मा० ।-दर्शनं चैकत्वं प्र-हा०वि०। ३४ नन्येवं य-वा० बा० । ३५-यदगो-बा. बा. विना। ३६-ग्राह्य रूपं स्मृ-आ० ।-ग्राह्यरूपां स्मृ-हा० वि०।-ग्राह्या रूपः स्मृ-वा० बा०। ३७-वृत्ते दसं-वा० बा० । ४४ स० त.

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516