Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 427
________________ प्रथमे काण्डेबाधाभावादर्थतथात्वसिद्धिः। न च स्तम्भादीनां परमार्थतस्तत्त्वं सम्बन्धस्य प्रतिभासविषयत्वात्। अप्रतिभासविषयत्वे कथं न तद्भावः अप्रतिभासविषयस्यातत्त्वरूपत्वात् न च संवादित्वादपि स्तम्भादेः सत्यत्वम् समानजातीयोत्तरकालभाविज्ञानवृत्तिलक्षणस्य संवादस्य यावत् तिमिरं तावदिन्दुद्वयादावपि भावात् । नापि भिन्नजातीयाज्ज्ञानसंवादात् , भ्रान्तज्ञानावभासिनो रजतादेः शुद्धि५(क्ति)काज्ञानसंवादात् सत्यत्वप्रसक्तेः, न चैकार्थाद् भिन्नजातीयज्ञानसंवादात् एकार्थत्वे पूर्वापर ज्ञानयोरविशेषात् संवादाज्ञानवत् संवादकस्यापि सत्यत्वव्यवस्थापकत्वायोगात्। न च रूप-स्पर्शज्ञानयोर्विजातीययोरेकार्थविषयत्वम् रूप-स्पर्शयोर्भेदात् । न च रूप-स्पर्शाधिकरणमेकं द्रव्यं तयोर्विषयः एकत्वे प्रमाणवृत्तेः प्रतिपादितत्वात् । नापि भिन्नविषयात् संवादप्रत्ययात् संवादे सत्त्वसिद्धिः शुद्धि(क्ति)कादर्शनात् भ्रान्तगवगतरजतादेः प्र(स)त्यताप्रसङ्गात् । न च स्पर्शज्ञानम१०र्थाभावेनोपलब्धसर्वसत्यप्रतिभासमानस्य दशायां तदभावेऽपि तदुदयोपलब्धेः। न च स्वप्न-जाग्रद्दशाभाविनोज्ञा (आ)नयोः कश्चिद्विशेष इति न संवादादपि सत्यता । न च जाग्रहशायामिव स्वप्नदशायामपि यद॑वति तत् सर्व सत्यं प्रतिभासमानस्यासत्तायोगात् । दृष्टान्तासिद्धितो न सर्वभावाभावः प्रतिभासमानस्य स्तम्भादेरेकानेकरूपतयाऽव्यवस्थितेः । तथाहि-कालभेदाद् भिन्नो ऽध्यक्षतः प्रतिपत्तुं शक्यम् सन्निहित एव तस्य वृत्ते(त्तेः) नहि मृत्पिण्डस्वरूपोह्यध्यक्षं तदा१५ऽसन्निहितं घटमुपलभते तदनुपलम्भे च न तदपेक्षया तेन स्वविषयस्य भेदोऽधिगन्तुं शक्यः प्रतिपादियोगि(प्रतियोगि)ग्रहणमन्तरेण ततो भिन्न मितिन( मित्यन)धिगते तेः)। नापि घटस्व रूपग्राहिणा तेन मृत्पिण्डाद् भेदोऽधिगम्यते तत्स्वरूपाग्रहणे तस्याप्रवृत्तेः। न च स्मरणमपि मेदो. s(दा)धिगमे प्रभुः(भु) अध्यक्षे गृहीत एवार्थे तस्य व्यावृत्तेः (व्यापृतेः)। न वाध्यक्षमेतद्रहणक्षममिति प्रतिपादितत्वात् । न च स्मरणमर्थग्रहणे प्रभवति तस्य स्वरूपमात्रपर्यवसितत्वात् । तत एव २० स्मरणसहायमप्यवाक्षं(प्यध्यक्षं) न भेदग्रहणे पटु । न पूर्वरूपाग्रहणमेव ततो मेदवेदनं तद्ब्रहणस्य व्यवस्थापयितुमशक्तेः । न च तत्स्वरूपमेव भेद इति तद्रहणात् सोऽपि गृहीतः, न; अपेक्षया भेदव्यवस्थितेः अन्यथा स्वरूपापेक्षयापि भेदप्रसक्तेरिति न कालभेदाद् भेदः प्रमाणगोचरः । नापि २'देशभेदाद् भावभेदे मे देशस्याप्यपरदेशमेदाद् भेदशक्तितोऽनवस्थाप्राप्तः। न चान्यभेदो ऽन्यत्रानुविशतीति न देशभेदादपि तद्भेदः । नापि स्वरूपभेदाद् भावभेदः नहि समानकालमुद्भा. २५ समानयोर्घट-पटयोर्भिन्नं संवेदनं भेदमवस्थापयति प्रकाशमाननील-सुखादिव्यतिरेकेण तस्यानुपलम्भतोऽसत्त्वात् सत्त्वेऽपि समानकालस्य भिन्नकालस्य वाऽध्यक्षस्य परोक्षस्य वा ग्रहणक्रियासहितस्य तद्विका(क)लस्य वा तस्यार्थग्राहकत्वे(त्वा)नुपपत्तेरिति ज्ञाननयप्रस्तावप्रतिपादितत्वान्न भेदग्राहकत्वम्। न च तस्य स्वयमथोद भेदेनाप्रतीतस्य भेदग्राहकत्वमन्यथा खरविषाणादेरपि तत्प्रतिशक्तीत त्प्रसक्तेः) । न च तस्यै भेदो शाताज्ञानादवसीयते तस्याप्यप्रतिपन्नभेदस्य तेंद्रेदाव्यवस्थापकत्वादित्या३० धनवस्थाप्रसक्तेः । न च स्वसंवेदनत एव तद्भेदः सिध्यति तथाभ्युपगमे स्वखरूपमात्रपर्यवसितत्वात् तस्य नीलादिभेदब्यवस्थापकत्वानुपपत्तेः । न च स्वत एव स्तम्भादयो भिन्नखरूपा(पाः) प्रथन्ते तथा १-मार्थतस्त्वं सत्वंध-भां० मा० ।-मार्थतस्तं सत्वंध-आ० ।-मार्थतखं सत्वंध-हा० वि० । २-यस्यान्त-वा० बा० मा० आ० हा० वि०। ३-याज्ञा-वा. बा. हा०वि०। ४-दात भ्रान्त-भां० हा०। -दाव भ्रान्त-मां०।-दा भ्रान्त-वि०। ५-वादशा-मां०। ६ प्रत्यन्ताप्र-भां० मां० हा० वि०। प्रत्येताप्रगासेन्नच आ०। ७-ब्ध सवसत्य-आ० ।-ब्धत् सर्वसत्यं प्रतिभासमानस्याद-वा० बा०। ८-दव वि त-वा. बा०। ९ सत्य प्र-आ० । वि० सं०। १०-सत्वायो-वा. बा०। ११-त्तायोगादृष्टान्ताआ० हा० वि ।-त्तायोगादृष्टान्तात् सि-वा० बा० ।-त्तायोगादृष्टाता-मां०। १२ शक्य संनि-वा० बा०। १३-रूपं ग्रा-वा० बा० मा० आ० हा० वि० । १४-ग्राह्याध्य-वा० बा० विना। १५ च त त-आ० हा० वि०। १६-नमिनधि-भां० मां० हा० ।-नमि नधि-वा० बा० ।-नमिवमनधि-वि० ।-नमेवमनधि-वि० सं०। १७-त ग्रहण-वा० बा०। १८-णछममि-वा० बा०।-ण छममि-भां० मां० हा०।-णमत्थममि-वि०। १९-मर्थ प्रतिपादितत्वान्न च स्मरणमर्थग्रहणे आ० विना। २. पूर्वी रू-वा. बा. विना। २१ देशभेदाद् भेदशक्ति-भां० । देशभेदे मे देशस्याप्यपरदेशभेदाद् भेदशक्ति-आ०। 'देशभेदाद् भावमेदः देशस्यापि अपरदेशभेदात् भेदशक्तितोऽनवस्थाप्राप्तेः' इति पाठो योज्यः। २२-स्य भेदो शतोज्ञावा० बा० । २३-तद्भेदव्यव-आ०। २४ स्वरू-वा० बा० ।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516