Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 431
________________ प्रथमे काण्डे गमविषयः अन्यथा पीतादेव प्रतिभासमानम्य नीलादेः सस्वापत्तेः सर्वस्य पूर्वात्मकतापत्ते च सर्व सर्वे सर्वात्मकतापत्तः गम्यत एव प्रत्यक्षेण तथा अप्रतिपत्तेः। ने चानुमानमपि सर्वस्य सर्यात्मकतामवगमयति प्रत्यक्ष(क्षा)नवतारे तत्रानुमानस्यापानवत्( स्याप्यनवतारात्) अनुमान च सर्वात्मकत्वसाधकन्वे प्रवृत्तो प्रतिनियतरूपा ग्रोहावाक्षमशेषं विपरीतल्यातितामनुभवेत्।। ५वा मेदग्राहानुमानमागमो वाऽविनथो वितथो व्यक्तं तु मेदायभासिनमस्तं वितथमित्यद्वैतापति रध्यक्षामते मेद अनुमानागमयोग्मेदग्राहिणोः वैतथ्यापत्तेः प्रत्यक्षतोऽविगतभेदे वस्तुन्यभेदग्राहिणो. स्तयोरग्रन्यथा ग्रहणलक्षणम्य वैपरीत्यस्य भावात् नवानुमानायगमवाधिनत्वात् अभेदग्राहायशस्य चैतन्यं तदाधितत्वेन तयोरेकचैतन्यप्रसनः नं च तत्वान् तस्य तदयाधकत्यप्रसक्तेः न चानुमान. योरभेदप्रतिपादकत्वं नयर्भिदप्रतिपादकत्ययोस्ततः प्रतिभासाविशेगत् विपरीतख्यात्यभ्युपगमे १० सर्वासद्विपरीतख्यातिर्भवेत् । न च यदविसंवादि तन्न विपरीतख्यातिरिति वक्तग्यम् अविसंवादि. त्वस्यासिद्धरित्यसकृत् प्रतिपादनान् ?? ] । [?? अपि च, पूर्वगवगतस्य रूपस्य पुनरवगमोऽविसंवादः न च पूर्यटगवगमयो (गवगतयों)रभेदप्रतिपादकत्वम् पूर्वरशः प्रच्युनत्वेन तत्राप्रतिभासे तदयगतस्यापि रूपस्याप्रतिभासमाना. त्(सनात्) । न च पूर्वप्रतिभाम्यवे दर्शनावभासिरूपमित्येकत्वात् न पूर्व प्रतिभासने स्यनमस. १५ त्वामेकत्वस्यवासिद्धेः । तथाहि-दर्शने प्रतिभासमानं रूपं तदर्शन ग्राह्यमस्तु पूर्व न ग्राहां तु तत् कथमवगतं न तावत् सर्यदर्शनेन उत्सरकालं तस्याभावात् यदापि तदासीत् न तदा वर्तमानं दर्शनं तदभावेन तदवसेयरूपावगतिः तदयसायानधिगमे तदवसेयरूपानवगमादन्यथा सकलसन्तानहगवसेयत्वप्रतिपत्तिप्रसक्तेः सर्व(धैः) सर्पविद् भवेत् । न च तदर्शनेन तदवसायाव्यतिरिक्तभावि. सुगवगतरुपपरिच्छेदः न पुनः तद्यतिरिक्तक्षेपपरिच्छेदाभेदादेवेति वक्तव्यम् यतो भाविरगवगमस्थ २० मेदतदवसेयत्वादेवाध्यक्षस्याप्यप्रवृत्तिन पुनर्भेदात् । मिन्नऽपि सन्निहिते पक्षभूनेरुत्पत्तेरुपलंम्भात् तथामिझेऽपि भाविदर्शनाग्राह्यत्वमस्तीति न तत्राध्यक्षवृत्तिः न च मिन्नं भाविज्ञानावसेयसनिहिनत्वात् न तदवसेयममिन्नं तु विपर्ययात् तदधिगम्यमिति वक्तव्यम् भाविरगसन्निधाने तदवभास्यस्याप्यसन्निहितत्वात् । यदि च भाविज्ञानदृशं तत् परिगतं चार्थ(3) पूर्वदर्शनमवभासयति तदाऽसदर्थनाहित्वात् भ्रान्तं तदासज्येत । तन्न प्रथमदर्शनेन भाविज्ञोंने प्राह्यरूप १-तादव प्र-हा० ।-तादवे प्र-वा• बा०।-तादर्थ प्र-वि० सं०। २ न च सर्व स-मां० । न च सर्व सर्वात्मक-हा. वि । न च सर्व सीमर्वात्मकतापते गम्य-वा. बा.। न चा सर्व स-आ० । ३ नवानु-मां. हा. विना। -स्य व सर्वा-भां०।-स्य वा सर्वा-आ०। ५ ग्राह्यचाक्ष-मां०। ६ वा. ऽवितथोऽवितथोव्य-भां० मां. हा. वि. । वावितथोऽवितथो व्य-वा. बा.। -ध्यक्षस्य वैतथ्यं तद्वाधितत्वेन तयोरेकवैतथ्यप्रसक्तेन च तदाधितत्वात् तस्य तदबाधकत्वप्रसक्तेः न चानुमानमयो. रभेदप्रति कत्वं तयोभेदप्रतिपादत्वयोन्ततः प्रतिभासाविशेषात् वा. बा०। ८-स्तयोरन्यथा आ. हा. वि०। ९-चानचान-मां० । १०-त्वात् मे-आ० हा० वि०। ११-तन्य तद्वा-आ०। १२ न च तद्वाधितत्वात् आ० हा०वि०। १३ न वानु-आ. हा. वि.। १४ सर्वा सचिद्वि-चा. बा०। १५ असंवा. बा. विना। १६ अपि पूर्ववदवग-वा. बा. विना। १७ पूर्वदवगम-वा. बा. विना। १८-भा के द-वा. बा०। १५-सते स्य तमस-आ० । सते स्पेनीम-वा० बा० ।-सते स्य नमसत्वमेकत्व-वि० सं०। २० तत्राहि वा० बा०। २१-ग्राह्यमस्तु पूर्व न ग्राह्य तु वा० बा० ।-ग्राह्यं तु भां० मा०। २२-मानं त द-वा. बा.। २३-रूपाप-आ० । २४-मस्ये भे-भां० मा० हा० वि० ।-मस्यै भे-आ०। २५-त्वादेतदवसेयत्वादेवाध्य-वा० बा०। २६-हिते क्षभृते-मां• हा० वि० ।-हिते न्यक्षभृतेरुत्तरुपलम्भात् तत्वासिझेपिभाविदर्शनग्राह्यत्वमस्तीति वा० बा०। २७-लम्भते तच्चा-भां. मां. हा. वि.। २८ च भिन्न भा-ना। २९-म्यतमिति वा० बा०। ३०भावि गसन्नि-वा. बा. विना। ३१-भासस्या-वा. बा. आ० वि०। ३२-गतं वार्थ-भां० मा. आ. हा० वि०। ३३-माहितत्वात् वा० बा• विना। ३४-सघेता त-वि.। ३५-शानं ग्रा-वा. बा. विना।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516