Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 432
________________ नयमीमांसा । ३७५ परिच्छेदः तत्परिहारेण पूर्वकालताप्रतिभासोदयात् तत् प्रतिगतमेव रूपं तद्विषयोऽभ्युपगन्तव्यः । नापि वर्त्तमानं दर्शन (नं) दृश्यमानस्य पूर्वदृगवभौसिरूपमावेद्यति तस्यापि स्वकालभावविरूपावभासत्वेनोदयात् पूर्वदृशोऽप्रतिभासे तदवगतस्यापि रूपस्य तेनाग्रहणात् पूर्वदृशोऽनवगमेऽपि द (पितद) वगतरूपपरिच्छेदाभ्युपगमात् पूर्वपूर्वज्ञानावभासिरूपपरिच्छेदापत्तिरित्युक्तत्वात् । अपि च, पूर्वज्ञानावभासि रूपं वर्त्तमानावभासितया वा गृह्यते वर्त्तमानदर्शनावगम्यं वा पूर्वज्ञाना- ५ भासितया, द्वयं वा परस्परसंसक्तमिति विकल्पाः | आये विकल्पे वर्त्तमानहगवभासिरूपाधिगतिरेव न पूर्वज्ञानावगतरूपाधिगमः । द्वितीयेऽपि प्राक्तनज्ञानावगतरूपाधिगतिरेव पूर्वदृगवगतं च रूपमसदिति तद्राहि वर्त्तमानं ज्ञानं भ्रान्तं भवेत् । पूर्वावभासप्रच्युते (ते) तड्राह्यताया अपि प्रच्युतेः नहि तस्मिन् विनने तत्प्रतिभासमानं रूपं संभवति प्रतिभासमानं रूपं संभवति प्रतिभासनप्रसङ्गात् । नापि तृतीयः पक्षः तत्र हीदानीन्तनडगवभासि पूर्वावैगासा (वभासा ) धिगम्यं १० च परस्परं संसक्तं रूपद्वयमाभातीति नैकतावगम इति न पूर्वदर्शनावगतेन रूपेण दृश्यमानस्यावगमो युक्तः । न च रूपान्तरेण दृश्यमानस्यावगमो युक्तः न च रूपान्तरेण दृश्यमानरूपावगंमो रूपान्तरावगमात् पूर्वज्ञानावभासिरूपानवगमात् यतः अन्यरूपपरिच्छेदे नान्यत् परिच्छिन्नं भवति । न च वर्त्तमानदर्शनात् पूर्वदर्शनग्राह्यरूपपरिच्छेदः अभेदादेवेति वक्तव्यम् यतः भेदसिद्धो (द्धौ ) पूर्वगवगतरूपास्यावगत सि (रूपस्यावगमसि) द्धिः तत्सिद्धो (द्धौ ) चाभेदसिद्धिरितीतरेतराश्रयदो- १५ प्रसक्तिः । तस्मान्न गृहीतस्य पुनर्ग्रहणसंभव इति न संवादः । तदभावे च भ्रान्ताभ्रान्तज्ञानयोर्विशेषाभावान्न विपरीतख्यातिसंभवः । ?? ] नाप्यलौकिकत्वं भ्रान्तज्ञानावभासिनोऽर्थस्यात एव न्यायात् । तथाहि न तावल्लौकिकत्वाप्रतिपत्तिः येतो मभा (तोऽभा ) वस्य निःस्वभावतया केनचिद (दा) कारेण परिच्छेत्तुमशक्यत्वात् परिच्छेदे वास्तु (वा वस्तु) त्वापत्तेः पुनरयलौकिकत्वाशङ्काऽनिवृत्तेरनवस्थाप्रसक्तिः । न च लौकि- २० कत्वादन्यैश्च म (न्यत्वम) लौकिकत्वम् यतो यदि तत् तदैव गृह्यते तदा भ्रान्तदृशोऽप्रवृत्तिर्भवेत् । नार्थक्रियार्थिनोऽलौकिकत्वपरिच्छेद प्रवृत्तियु (र्यु) क्तिमती न्याय्य ( नाप्य) न्यदाऽलौकिकत्वप्रतिपत्तिः यतः 'नेदं रजतम्' इति कालान्तरेऽभावप्रतीतिस्तव जायते नालौकिकत्वावगतिः । तदेवं प्रतिभासाविशेषात् प्रतिभासमानं केशान्दुकादिव (वत्) सर्व निःस्वभावम् । तथा हि-नावभासमानो नीलादिरवयवी देशादिभिन्नस्थूलस्य तस्यैकत्वानुपपत्तेः । न ह्यनेक- २५ देशसैंम्बन्धविरुद्धधर्माध्यासवत एकत्वं युक्तम् तथाप्येकत्वे घट - पटावपि (पटयोरपि ) न भेदो भवेत् विरुद्धधर्माध्यासादन्यस्या भेदकत्वात् । न च देशादिभेदेऽप्येकत्वप्रतिभासादेकता, देशादि - भेदेन व्यवस्थितानामवयवानां प्रतिभासभेदादेव भेदात् । न ह्यवोमध्योर्वदि (ह्यधोमध्योर्ध्वादि)भगाए (एक) रूपतया प्रतिभाति (भान्ति) पिण्डस्याणुमात्रतापत्तेः । न च तद्यतिरिक्तो ग्राह्याकारतां बहिर्बिभ्राणोऽवयवी प्रतिभाति । न च समानदेशतया अवयवेभ्यः पृथक्त्वस्याप्रतिभासः यतः ३० समानदेशा अपि वातातपादयो भावाः पृथगवभासमाना लक्ष्यन्ते । न चैवर्मैवयवनिर्भास इति नासौ १ - च्छेदे त - वा० बा० विना। २ या तत् प्रवा० वा० आ०। ३-भासरू - आ० । ४-भावेपि विरूआ० । ५-दनात् वा० वा० । ६ रूप वर्त -आ० ७ - रससिक्तमिति वा० वा०।- रससिक्ते मिति मां० हा ० वि० । ८- मानज्ञा- मां० आ० हा ० वि० । ९-च्युतोऽत-आ० हा० वि० । च्युतोत- वा० वा० । १०- प्र. तिभासमानं रूपं संभवति प्रतिभासमानरूपं संभवति प्रतिभासमानं रूपं संभवति प्रतिभासनप्रस ङ्गात् भ० मां० । ११- वगमासा-मां० ।– वगगासा - भां० । १२ - गमोऽवगमात् । पूर्व-भां० म० । - गमवगमा रूपान्तरावगमात् पूर्व- हा० वि० । गमोवगमा रूपान्तरावगमा पूर्व - वा० बा० । १३ मात् तयोऽन्य - वा० वा० विना । १५ यतोमभा - वा० बा० । १४ - ह सम्भ-आ० । १६- न्यथम-आ० । -न्यत्र म वा० बा० । १७ न्यायान्यदा-भां० मां० । १९ - भाववप्रतीतिस्तवज्ञाय - हा० । भावप्रतीतिस्तवज्ञाय वि० । भावं च प्रतीति वज्ञाय भ० मां०।- भातवप्रतीतिस्तव ज्ञायआ० । २० तदैवं प्र-आ० विना । २१ - सनामं केशांदु वा० बा० । समान केशादु-भां० मां०] । पृ० ३६१ टि० ३१ । २२ सर्व निः वा० वा० विना । २३ - संबंद्धवि भ० आ० हा० वि० ।- सवद्धवि - वा० बा० । २४ न वोमध्योऽर्वादि- हा० वि० । न ह्यावोमध्योर्वादि वा० बा० । न ह्यवोमध्येऽर्वादि १८- कत्वा प्र-आ० । आ० । २५- भागो ए - हा ० वि० । भागा एव या वा० वा० आ० विना । २६ - मवमयं च निर्भा - भा० ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516