SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३७५ परिच्छेदः तत्परिहारेण पूर्वकालताप्रतिभासोदयात् तत् प्रतिगतमेव रूपं तद्विषयोऽभ्युपगन्तव्यः । नापि वर्त्तमानं दर्शन (नं) दृश्यमानस्य पूर्वदृगवभौसिरूपमावेद्यति तस्यापि स्वकालभावविरूपावभासत्वेनोदयात् पूर्वदृशोऽप्रतिभासे तदवगतस्यापि रूपस्य तेनाग्रहणात् पूर्वदृशोऽनवगमेऽपि द (पितद) वगतरूपपरिच्छेदाभ्युपगमात् पूर्वपूर्वज्ञानावभासिरूपपरिच्छेदापत्तिरित्युक्तत्वात् । अपि च, पूर्वज्ञानावभासि रूपं वर्त्तमानावभासितया वा गृह्यते वर्त्तमानदर्शनावगम्यं वा पूर्वज्ञाना- ५ भासितया, द्वयं वा परस्परसंसक्तमिति विकल्पाः | आये विकल्पे वर्त्तमानहगवभासिरूपाधिगतिरेव न पूर्वज्ञानावगतरूपाधिगमः । द्वितीयेऽपि प्राक्तनज्ञानावगतरूपाधिगतिरेव पूर्वदृगवगतं च रूपमसदिति तद्राहि वर्त्तमानं ज्ञानं भ्रान्तं भवेत् । पूर्वावभासप्रच्युते (ते) तड्राह्यताया अपि प्रच्युतेः नहि तस्मिन् विनने तत्प्रतिभासमानं रूपं संभवति प्रतिभासमानं रूपं संभवति प्रतिभासनप्रसङ्गात् । नापि तृतीयः पक्षः तत्र हीदानीन्तनडगवभासि पूर्वावैगासा (वभासा ) धिगम्यं १० च परस्परं संसक्तं रूपद्वयमाभातीति नैकतावगम इति न पूर्वदर्शनावगतेन रूपेण दृश्यमानस्यावगमो युक्तः । न च रूपान्तरेण दृश्यमानस्यावगमो युक्तः न च रूपान्तरेण दृश्यमानरूपावगंमो रूपान्तरावगमात् पूर्वज्ञानावभासिरूपानवगमात् यतः अन्यरूपपरिच्छेदे नान्यत् परिच्छिन्नं भवति । न च वर्त्तमानदर्शनात् पूर्वदर्शनग्राह्यरूपपरिच्छेदः अभेदादेवेति वक्तव्यम् यतः भेदसिद्धो (द्धौ ) पूर्वगवगतरूपास्यावगत सि (रूपस्यावगमसि) द्धिः तत्सिद्धो (द्धौ ) चाभेदसिद्धिरितीतरेतराश्रयदो- १५ प्रसक्तिः । तस्मान्न गृहीतस्य पुनर्ग्रहणसंभव इति न संवादः । तदभावे च भ्रान्ताभ्रान्तज्ञानयोर्विशेषाभावान्न विपरीतख्यातिसंभवः । ?? ] नाप्यलौकिकत्वं भ्रान्तज्ञानावभासिनोऽर्थस्यात एव न्यायात् । तथाहि न तावल्लौकिकत्वाप्रतिपत्तिः येतो मभा (तोऽभा ) वस्य निःस्वभावतया केनचिद (दा) कारेण परिच्छेत्तुमशक्यत्वात् परिच्छेदे वास्तु (वा वस्तु) त्वापत्तेः पुनरयलौकिकत्वाशङ्काऽनिवृत्तेरनवस्थाप्रसक्तिः । न च लौकि- २० कत्वादन्यैश्च म (न्यत्वम) लौकिकत्वम् यतो यदि तत् तदैव गृह्यते तदा भ्रान्तदृशोऽप्रवृत्तिर्भवेत् । नार्थक्रियार्थिनोऽलौकिकत्वपरिच्छेद प्रवृत्तियु (र्यु) क्तिमती न्याय्य ( नाप्य) न्यदाऽलौकिकत्वप्रतिपत्तिः यतः 'नेदं रजतम्' इति कालान्तरेऽभावप्रतीतिस्तव जायते नालौकिकत्वावगतिः । तदेवं प्रतिभासाविशेषात् प्रतिभासमानं केशान्दुकादिव (वत्) सर्व निःस्वभावम् । तथा हि-नावभासमानो नीलादिरवयवी देशादिभिन्नस्थूलस्य तस्यैकत्वानुपपत्तेः । न ह्यनेक- २५ देशसैंम्बन्धविरुद्धधर्माध्यासवत एकत्वं युक्तम् तथाप्येकत्वे घट - पटावपि (पटयोरपि ) न भेदो भवेत् विरुद्धधर्माध्यासादन्यस्या भेदकत्वात् । न च देशादिभेदेऽप्येकत्वप्रतिभासादेकता, देशादि - भेदेन व्यवस्थितानामवयवानां प्रतिभासभेदादेव भेदात् । न ह्यवोमध्योर्वदि (ह्यधोमध्योर्ध्वादि)भगाए (एक) रूपतया प्रतिभाति (भान्ति) पिण्डस्याणुमात्रतापत्तेः । न च तद्यतिरिक्तो ग्राह्याकारतां बहिर्बिभ्राणोऽवयवी प्रतिभाति । न च समानदेशतया अवयवेभ्यः पृथक्त्वस्याप्रतिभासः यतः ३० समानदेशा अपि वातातपादयो भावाः पृथगवभासमाना लक्ष्यन्ते । न चैवर्मैवयवनिर्भास इति नासौ १ - च्छेदे त - वा० बा० विना। २ या तत् प्रवा० वा० आ०। ३-भासरू - आ० । ४-भावेपि विरूआ० । ५-दनात् वा० वा० । ६ रूप वर्त -आ० ७ - रससिक्तमिति वा० वा०।- रससिक्ते मिति मां० हा ० वि० । ८- मानज्ञा- मां० आ० हा ० वि० । ९-च्युतोऽत-आ० हा० वि० । च्युतोत- वा० वा० । १०- प्र. तिभासमानं रूपं संभवति प्रतिभासमानरूपं संभवति प्रतिभासमानं रूपं संभवति प्रतिभासनप्रस ङ्गात् भ० मां० । ११- वगमासा-मां० ।– वगगासा - भां० । १२ - गमोऽवगमात् । पूर्व-भां० म० । - गमवगमा रूपान्तरावगमात् पूर्व- हा० वि० । गमोवगमा रूपान्तरावगमा पूर्व - वा० बा० । १३ मात् तयोऽन्य - वा० वा० विना । १५ यतोमभा - वा० बा० । १४ - ह सम्भ-आ० । १६- न्यथम-आ० । -न्यत्र म वा० बा० । १७ न्यायान्यदा-भां० मां० । १९ - भाववप्रतीतिस्तवज्ञाय - हा० । भावप्रतीतिस्तवज्ञाय वि० । भावं च प्रतीति वज्ञाय भ० मां०।- भातवप्रतीतिस्तव ज्ञायआ० । २० तदैवं प्र-आ० विना । २१ - सनामं केशांदु वा० बा० । समान केशादु-भां० मां०] । पृ० ३६१ टि० ३१ । २२ सर्व निः वा० वा० विना । २३ - संबंद्धवि भ० आ० हा० वि० ।- सवद्धवि - वा० बा० । २४ न वोमध्योऽर्वादि- हा० वि० । न ह्यावोमध्योर्वादि वा० बा० । न ह्यवोमध्येऽर्वादि १८- कत्वा प्र-आ० । आ० । २५- भागो ए - हा ० वि० । भागा एव या वा० वा० आ० विना । २६ - मवमयं च निर्भा - भा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy