SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे गमविषयः अन्यथा पीतादेव प्रतिभासमानम्य नीलादेः सस्वापत्तेः सर्वस्य पूर्वात्मकतापत्ते च सर्व सर्वे सर्वात्मकतापत्तः गम्यत एव प्रत्यक्षेण तथा अप्रतिपत्तेः। ने चानुमानमपि सर्वस्य सर्यात्मकतामवगमयति प्रत्यक्ष(क्षा)नवतारे तत्रानुमानस्यापानवत्( स्याप्यनवतारात्) अनुमान च सर्वात्मकत्वसाधकन्वे प्रवृत्तो प्रतिनियतरूपा ग्रोहावाक्षमशेषं विपरीतल्यातितामनुभवेत्।। ५वा मेदग्राहानुमानमागमो वाऽविनथो वितथो व्यक्तं तु मेदायभासिनमस्तं वितथमित्यद्वैतापति रध्यक्षामते मेद अनुमानागमयोग्मेदग्राहिणोः वैतथ्यापत्तेः प्रत्यक्षतोऽविगतभेदे वस्तुन्यभेदग्राहिणो. स्तयोरग्रन्यथा ग्रहणलक्षणम्य वैपरीत्यस्य भावात् नवानुमानायगमवाधिनत्वात् अभेदग्राहायशस्य चैतन्यं तदाधितत्वेन तयोरेकचैतन्यप्रसनः नं च तत्वान् तस्य तदयाधकत्यप्रसक्तेः न चानुमान. योरभेदप्रतिपादकत्वं नयर्भिदप्रतिपादकत्ययोस्ततः प्रतिभासाविशेगत् विपरीतख्यात्यभ्युपगमे १० सर्वासद्विपरीतख्यातिर्भवेत् । न च यदविसंवादि तन्न विपरीतख्यातिरिति वक्तग्यम् अविसंवादि. त्वस्यासिद्धरित्यसकृत् प्रतिपादनान् ?? ] । [?? अपि च, पूर्वगवगतस्य रूपस्य पुनरवगमोऽविसंवादः न च पूर्यटगवगमयो (गवगतयों)रभेदप्रतिपादकत्वम् पूर्वरशः प्रच्युनत्वेन तत्राप्रतिभासे तदयगतस्यापि रूपस्याप्रतिभासमाना. त्(सनात्) । न च पूर्वप्रतिभाम्यवे दर्शनावभासिरूपमित्येकत्वात् न पूर्व प्रतिभासने स्यनमस. १५ त्वामेकत्वस्यवासिद्धेः । तथाहि-दर्शने प्रतिभासमानं रूपं तदर्शन ग्राह्यमस्तु पूर्व न ग्राहां तु तत् कथमवगतं न तावत् सर्यदर्शनेन उत्सरकालं तस्याभावात् यदापि तदासीत् न तदा वर्तमानं दर्शनं तदभावेन तदवसेयरूपावगतिः तदयसायानधिगमे तदवसेयरूपानवगमादन्यथा सकलसन्तानहगवसेयत्वप्रतिपत्तिप्रसक्तेः सर्व(धैः) सर्पविद् भवेत् । न च तदर्शनेन तदवसायाव्यतिरिक्तभावि. सुगवगतरुपपरिच्छेदः न पुनः तद्यतिरिक्तक्षेपपरिच्छेदाभेदादेवेति वक्तव्यम् यतो भाविरगवगमस्थ २० मेदतदवसेयत्वादेवाध्यक्षस्याप्यप्रवृत्तिन पुनर्भेदात् । मिन्नऽपि सन्निहिते पक्षभूनेरुत्पत्तेरुपलंम्भात् तथामिझेऽपि भाविदर्शनाग्राह्यत्वमस्तीति न तत्राध्यक्षवृत्तिः न च मिन्नं भाविज्ञानावसेयसनिहिनत्वात् न तदवसेयममिन्नं तु विपर्ययात् तदधिगम्यमिति वक्तव्यम् भाविरगसन्निधाने तदवभास्यस्याप्यसन्निहितत्वात् । यदि च भाविज्ञानदृशं तत् परिगतं चार्थ(3) पूर्वदर्शनमवभासयति तदाऽसदर्थनाहित्वात् भ्रान्तं तदासज्येत । तन्न प्रथमदर्शनेन भाविज्ञोंने प्राह्यरूप १-तादव प्र-हा० ।-तादवे प्र-वा• बा०।-तादर्थ प्र-वि० सं०। २ न च सर्व स-मां० । न च सर्व सर्वात्मक-हा. वि । न च सर्व सीमर्वात्मकतापते गम्य-वा. बा.। न चा सर्व स-आ० । ३ नवानु-मां. हा. विना। -स्य व सर्वा-भां०।-स्य वा सर्वा-आ०। ५ ग्राह्यचाक्ष-मां०। ६ वा. ऽवितथोऽवितथोव्य-भां० मां. हा. वि. । वावितथोऽवितथो व्य-वा. बा.। -ध्यक्षस्य वैतथ्यं तद्वाधितत्वेन तयोरेकवैतथ्यप्रसक्तेन च तदाधितत्वात् तस्य तदबाधकत्वप्रसक्तेः न चानुमानमयो. रभेदप्रति कत्वं तयोभेदप्रतिपादत्वयोन्ततः प्रतिभासाविशेषात् वा. बा०। ८-स्तयोरन्यथा आ. हा. वि०। ९-चानचान-मां० । १०-त्वात् मे-आ० हा० वि०। ११-तन्य तद्वा-आ०। १२ न च तद्वाधितत्वात् आ० हा०वि०। १३ न वानु-आ. हा. वि.। १४ सर्वा सचिद्वि-चा. बा०। १५ असंवा. बा. विना। १६ अपि पूर्ववदवग-वा. बा. विना। १७ पूर्वदवगम-वा. बा. विना। १८-भा के द-वा. बा०। १५-सते स्य तमस-आ० । सते स्पेनीम-वा० बा० ।-सते स्य नमसत्वमेकत्व-वि० सं०। २० तत्राहि वा० बा०। २१-ग्राह्यमस्तु पूर्व न ग्राह्य तु वा० बा० ।-ग्राह्यं तु भां० मा०। २२-मानं त द-वा. बा.। २३-रूपाप-आ० । २४-मस्ये भे-भां० मा० हा० वि० ।-मस्यै भे-आ०। २५-त्वादेतदवसेयत्वादेवाध्य-वा० बा०। २६-हिते क्षभृते-मां• हा० वि० ।-हिते न्यक्षभृतेरुत्तरुपलम्भात् तत्वासिझेपिभाविदर्शनग्राह्यत्वमस्तीति वा० बा०। २७-लम्भते तच्चा-भां. मां. हा. वि.। २८ च भिन्न भा-ना। २९-म्यतमिति वा० बा०। ३०भावि गसन्नि-वा. बा. विना। ३१-भासस्या-वा. बा. आ० वि०। ३२-गतं वार्थ-भां० मा. आ. हा० वि०। ३३-माहितत्वात् वा० बा• विना। ३४-सघेता त-वि.। ३५-शानं ग्रा-वा. बा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy