SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३७३ दर्शनविपरीतार्थग्राहिणो भ्रान्तताप्रसक्तिः । न च भिन्नदेशादावभिन्नदेशादितया प्रति तद्विपरीतख्यातिः यतो देशादयः स्तत्र(तत्र) दर्शने प्रतिभासमाना यदि सन्तः प्रतिभान्ति तदा कथञ्चित् विपरीतख्यातिः । अथासन्तस्तदाप्यसत्ख्यातिप्रसक्ति(क्तिः) सतां देशादीनां तत्राख्यातेः, न च तद्देशादिसम्बन्धग्रहणाद् विपरीतख्यातिः यतस्तत्सम्बन्धोऽपि यदि सँन(सन्) प्रतिभासि(ति) तदा संदर्थग्रहणान्न विपरीतख्यातिः । अथासंस्तदाप्यसत्ख्यातिरं स्त(रस)दर्थग्रहणात् । अन्य-५ देशादित्वं च भ्रान्तहगवसेयस्य वार्थस्य कल्पने नान्यस्य न तर्हि स्वप्नदृशो भ्रान्तत्वं तदवभासि. नोऽन्यदेशादित्वाभावात् तथापि तत्त्वे सर्वदशां विपरीतख्यातित्वप्रसक्तिः । अथ भ्रान्तहगवसेयस्यैवान्यदेशादितयाऽन्यदेशस्यापि ग्रहणमिति विपरीतख्यातिस्तत् तर्हि तस्यान्यदेशादित्वं भ्रान्तदृशा अवसीयते, उत पूर्वदर्शनेन ? तदपि यदीदानीन्तनस्यान्यदेशादित्वावगतस्तदो संगतं पूर्वदर्शनस्येदानीनामशक्यत्वादर्शतश्चातिप्रसङ्गतो ग्राहकत्वानुपपत्तेः नापि पूर्वमिदानीन्तनभ्रान्त-१० हगवसेयस्य तेन पूर्वदेशादिगतिः इदानीन्तनशानावसेयस्य पूर्वमभावात् । न चैकमेव पूर्वापरदर्शनावसेयं वस्त्विति न दोषः पूर्वापरटेग्भावयोरेकत्वासिद्धेः पूर्वदर्शनेन वर्तमानदेशादिपरिहारेण पूर्वदेशादितयैव तस्यावगैतेः नेदानीन्तनस्य पूर्वादिताऽवगतिः । न च पूर्वदेशादिरेव वर्तमानादेरपि ग्राहकमिति तेनैव पूर्वापरदेशादिना तथाऽवसीयते पूर्वदर्शनकाले वर्तमानदेशादेरभावेन तत्सम्बन्धित्वस्य तेन तत्र प्रतिपत्तुमशक्तेः भावे वा वर्तमानदेशादेः पूर्वदेशादिरूपतै नेदानीन्तन-१५ देशादितेति तदनुषक्तार्थावगतौ पूर्वदर्शने कथमिदानीन्तनस्य पूर्वादितावगतिः । न च पूर्वदेशादिरेव वर्तमानदेशादिः प्रत्यभिज्ञानादवसितस्य परिगतार्थस्याप्येकतापत्तेः स्वप्नादिप्रत्ययस्य पूर्वप्रत्ययवदभ्रान्तताप्रसक्तः एकविपयत्वात् । न च प्रत्यभिज्ञानात् पूर्वपरदेशादीनां तद्दर्शनकालेऽ. सत्त्वेनाप्रतिभासनात् तत्सम्बन्धित्वस्याप्यप्रतिपत्तेरसतामपि देशादीनां तत्सम्बन्धित्वस्य वा तत्र प्रतिभासे दर्शनमैस(सत्)ख्यातिः स्यात् । अथ तैद्देश द दयस्तत्सम्बन्धित्वं वासत् तत्र प्रति-२० भौति तथासति विद्यमानार्थग्राहित्वात् नै भ्रान्तं भवेत् पूर्वदेशादिमवस्तुप्रतिभीसे च यदभास एव न वर्तमानरूपतावगतिरिति न विपरीतख्यातिः अपास्तवर्तमानावभासस्य पूर्वरूपग्राहिण स्मृतिस्तद्विपरीतस्याख्यातित्वयोगात् । न च पूर्वकालावर्त्तमानकालादितया भ्रान्तावभासनात् तत्र तद्विपरीताख्यातित्वमिदानीन्तनदेशाप्रतिभासमान तत्र जखादेः पूर्वरूपताभावप्रसक्तेः यतो यदेव तत्र सन्निहितरूपमाभाति तदेवं सदसत्तु(सदस्तु) पूर्वदेशादित्वम् न च भासमानं न चाभ्युप-२५ १-शादितया वा० बा०। २ प्रति विपरीताख्यातिः आ० । ३-भाति त-मां०। ४ कथञ्चिवि-भां० मां० । कथञ्चि वि-वा. या० । कथंवि वि-हा० वि०। ५ अथासंस्त-भां. मां० हा० वि० । अवासंस्त-आ०। ६-स्तथाप्य-वा० बा०। ७ सन् प्रतिभाति वि० सं०। ८ सर्वग्रह-आ०। ९-रतस्तद-आ० । वि० सं० ।-रस्तद-वा० बा०। १०-स्य वार्यस्य आ० ।-स्यर्वार्थस्य हा०वि०। ११-था तवा. बा. विना। १२-न तेवापि वा. बा०। १३ यदिदा-आ० । यदादा-भां०। १४-स्यान्यादेशादिभा० मां० ।-स्यादेशादि-आ० । १५-दाऽसं-भां० मा० हा० वि० ।-दाः सं-आ०। १६-नस्येदानीमशआ० ।-नस्येदीनामशत्वादशतश्चाति-वा० बा०। १७-दशत-आ० हा० ।-दसत-वि० सं०। १८-शादि गगति इ-भां० मां० हा० वि० ।-शादितावगगतिरिदा-वा० बा०। १९ पूर्वनभा-भां० । पूर्वनभामां. आ. हा० वि०। २०-वसेय व-भां० मा । २१-दृग्भोवरयो-वा० बा०। २२-गतेः तदा-आ० । २३-रदेशादिशादिना मां०। २४ तस्याव-वा० बा०। २५-शादे पू-वा० बा० ।-शादे नः पू-आ। -शाब्देः पू-हा० वि०। २६-वतन दे-आ०। २७ पूर्वादेव वा० बा. भां. मां० हा० वि०। २८-नदेशा. देःप्र-मां०। २९-प्रत्ययवद-वा. बा. आ. विना। ३०-मसंख्या-आ. हा० वि०। ३१ तद्देश-दयादय-मां. आ० । तद्देशदयादय-हा. वि.। तद्देशादयादय-वा० बा० । ३२ वासन्नं वासत्त-आ० । ३३-भाति विद्य-भां० मा०। ३४ न वांतं भ-भां. हा० वि० । न चांतं भ-मां. आ० । ३५-भासे व पदव-वा. बा. विना। ३६-वसास एव भां० ।-व भासास एव मां० सं०। ३७-पताग्रा-वा. बा। ३८ स्मृति चद्वि-वा० बा०। ३९-ना तत्र द्वि-वा० बा०। ४०-त्र जख्यादेखादेः आ० ।-त्र जखादे खादेः वा० बा० ।-त्र रजतादेः वि० सं०। ४१-व सदसस्तु पू-वा. बा० । ४८ स०त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy