SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - शायामपि तथैव सत्येति विज्ञप्तिमात्रं न शून्यतेति वक्तव्यम् ज्ञानरूपतया प्रसक्तेर्नीलादेरप्रतिभासनात् । नान्यतरस्यापि दशायां प्रकृति परिशुद्धान्तस्तत्त्वज्ञानरूपतया तेषां सर्वदावभासनात् । न च बहीरूपतयाऽवकाशादन्तस्तत्त्वं भवितुमर्हति अन्तरारूपतया सुखादेव भासमानबहीरूपतया प्रसक्तेः । तन्न बहिरुहोतमानो नीलादिरन्तस्तब्धस्याकाराभ्युपगन्तव्य इति न विज्ञानवादो ज्यायान् ?? ] । ५ [?? न च बहीरूपतया प्रतिभासन्नी ( सनान्नी ) लादेस्तथैव सत्यता वान्त ( भ्रान्त ) रजतादौ तद्रूपाभावेऽपि तथाप्रतिभासोपलब्धेः । अथापि स्यात् शुक्तिकायां प्रतिभासमानस्य रजतस्य वा सत्यता पूर्वदृष्टस्यैव तत्र तस्य स्मृतेरनुभूतरजतस्य स्मृतेरनुकारदर्शनेऽपि रजतस्याप्रतिभासात् पूर्वप्रतिभातं च रजतं ततस्तब्धस्याकारोऽभ्युपगन्तव्यः विदसत्यतया पंतिदर्शनं शून्यवादिनो भवेत्, असदेतत् यतो यत् शुक्तिकायां पूर्वदृष्टं रजतरूपं सत्यं तस्य प्रतिभासे स्मर्यमाणतया प्रति१० पत्तिर्भवेत् । यच्च वर्त्तमानमिदानींत नदर्शनाद् विपरीतख्यातिः स्यान्न स्मृतिप्रमोषः । तथाहि -स्मृतिरभावः तदा तदभावे कथं पूर्वदृष्टरजततदभावप्रतीतिः स्यात् । नाप्यन्यदर्शनं स्मृतिप्रमोषस्तद्भावे परिस्फुटवँपुरन्यदर्शनमेव प्रतिभातीति कथं रजैते स्मृतिप्रमोषः सर्वदर्शनस्य स्मृतिप्रमोषतापत्तेः । नापि परीता (नापि विपरीता) कारवेदित्वं स्मृतेः प्रमोषः विपरीतख्यातित्वप्रसक्तेः । येदेव प्रत्यक्षाकारणं स्मृतेरभावेनः आकारस्तदासौ प्रत्यक्षस्य रूपं न स्मृतेरिति कथं तेन रूपेण स्मृतिः प्रतिभाति । १५ अथ प्रत्यक्षभावकारतया प्रतिभाति तर्हि तदेव रूपं तस्याः सदस्तु न स्मृतिरूपता तस्यास्तत्राप्रतिभासना वा बाधकप्रत्ययो रजतमसदेव प्रतिभासमित्युलेखन प्रवर्त्तमानो रजताभावमेवावगतिः । न भ्रान्तेः स्मृतिरूपतामिति न रजताभाससमये नापि बाधकप्रत्ययैप्रवृत्तिकाले चान्तरदृष्टां स्मृतिरूपैंता प्रतिरूपता प्रतिपत्तिप्रमोषकल्पना सर्वत्राप्येतद्दोषपरिजिहीर्षया विपरीतख्यातेरभ्युपगमः श्रेयान् यतो न ताव तेर्विपरीतत्वं तदैवाभावः ख्यातेरभावादप्रतिभासः न तर्हि ख्यातेरभावे २० विपरीतख्यातिः, यतो यदि न नामान्यदाख्यातेस्तु वैपरीत्ये किमायातम् ? नाप्यन्यप्रतिपत्तिर्विपरीतख्यातिः यतो यदन्यप्रतिपत्तिः पूर्वदर्शनं तु कथं विपरीतख्यातिः ? न ह्यन्यदर्शनात् अनाद् ( अन्यद् ) विपरीतं भवत्यतिप्रसङ्गात् । नापि विपरीताकारदर्शित्वं विपरीतख्यातिः यतोऽत्रापि यदि विपरीतमर्थ दर्शनं गृह्णाति कथं तदा तद् भ्रान्तं भवेत् ? अन्यथा नीलदर्शनस्यापि पीत ३७२ १- न्यरतस्या - वा० वा० । २- स्यापि दशाया प्र-भां० हा ० वि० । स्यापि दर्शायां प्र-आ० । ३ - शुद्धं ततस्तत्त्व - वा० बा० विना । ४- स्तत्वं ज्ञा-आ० । ५-या तेषां सर्वदाव भासनान्न च वहीरूपतया तेषां सर्वत्रावभासनान्न च बहीरूपतयावकाशादन्तस्तत्वं आ० हा ० बि० ।- या तेषां सर्वदाव भासनान च वीरूपतया तेषां सर्ववावभासनान्न च वहीरूपतयावकाशादन्तस्तत्वं भां० म० । ६- यावकाशादन्तस्तत्वं भवितुमर्हति अन्तरारूपतया सुखादेव भासमानवहीरूपतया प्रसक्तेः वा० वा० आ० विना । ७- रन्तस्तष्टस्या-आ० । ८-भास नी-भां० म० । ९-ता थान्त-आ० । वि० सं० । १० सत्यादृष्ट-भां० मां । सत्यादृष्टस्येव आ० । ११ स्मृतिर-आ० । १२- रनुकाद-वा० वा० । १३ पूर्व प्र-आ० । १४ - भात च र हा० । भावंच र-आ०।- भावं व त र मां० । भासत्वं च र वि० । १५ रजतं तस्तब्धस्याकारो वा० वा० । रजतं ततसूव्यस्याकारो आ०। रजसं तं ततस्तब्धस्यकारो हा० । रजसं तं ततस्तब्धस्याकारो वि० । १६ - गन्तव्यं विद-आ० । गन्तव्य चिद- मां० । - गन्तव्यचिद वा० वा० । - गन्तव्यं संविद - वि० सं० । १७ पत्तिद - वि० सं० । १८ - दर्शनशू भां० । १९- दभाप्र-वा० बा० । २०- वपुदन्य-वा० वा० । व र - भ० मां० । २१ - जते स्मृतिप्रमोपतापत्तेः भ० मां० । २२- यदव वा० बा० । २३- वतः आ-मां० आ० । वत आ-हा० वि० । वः तः आ-वा० वा० । २४ रूपं न स्मृतेरपि क- भ० मां० हा ० वि० । रूपं ने स्मृते तिरपि क-आ० । २५-वार-वा० वा० । २६ तर्हि तदेवं रू-भां० मां० हा० वि० । तहि तदेवं रू- वा० वा० । २७ - प्रतिभासना व बोधक-भां० मां०हा०वि० । - प्रतिसासना व वाघ - वा० वा० । २८ - त्युलेखन आ० । २९ - वसेवावगति । वा० वा० ३० - य वृत्तिका - आ० । ३१ - काले वा वा० बा० । ३२ - पताप्रतिपत्तिप्रमो- आ० हा० वि० ।- पताप्रतिपत्तिः तन्नस्मृतिप्रमो - वा० बा० । ३३ सर्वन्नाप्ये- आ० । सर्वान्नाप्ये भां० मां० । सार्वानाप्ये वा० बा० । ३४ न तावत् तेर्वि-आ० वि० । न वाव तेर्वि - हा० । न तावत् तैर्वि - वि० सं० । न तावश्वाते - वा० वा० । ३५-भास न आ० । ३६ - भावे पिपरित - मां० । भावें विपरीतेख्या - वा० ३७ - माव्यदाख्यातेर्यतो यदि नामान्यदाख्याते - वा० बा० । ३८- पत्ति पू-भां० । ३९- नात् विप-आ० ।-नार्द्विप - वा० वा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy